Dictionaries | References

अग्निः

   
Script: Devanagari

अग्निः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देवताविशेषः हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।   Ex. अग्नेः पत्नी स्वाहा।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
वैश्वानरः वीतहोत्रः अग्निहोत्रः हुरण्यरेताः सप्तार्चि विभावसुः वृषाकपिः स्वाहापतिः स्वाहाप्रयः स्वाहाभुक् अग्निदेवः अग्निदेवता धनञ्जयः जातवेदः कृपीटयोनिः शोचिष्केशः उषर्बुधः बृहद्भानुः हुतभुक् हविरशनः हुताशः हुताशनः हविर्भुक् हव्यवाहनः हव्याशनः क्रव्यवाहनः तनुनपात् रोहिताश्वः आशुशुक्षणिः आश्रयाशः आशयाशः आश्रयभुक् आश्रयध्वंसी पावकः पावनः तेजः वह्निः ज्वलनः अनलः कृशानुः वायुसखा वायुसखः दहनः शिखी शिखावान् कृष्णवर्त्मा अरणिः घासिः दावः पचनः पाचनः पाचकः जुहुवान् वाशिः अर्चिष्मान् प्रभाकरः छिदिरः शुन्ध्युः जगनुः जागृविः अपाम्पितः जलपित्तः अपित्तम् हिमारातिः फुत्करः शुक्रः आशरः समिधः चित्रभानुः ज्वालाजिह्वा कपिलः तमोनुद् शुचिः दमुनः दमीनः अगिरः हरिः भुवः
Wordnet:
urdاگنی دیو , اگنی , انل ساکھا , وسوپران , دھرون , سوم گوپا , ورشاکپی , دیُو , جبھاری , بسندر , چتربھانو , پری جنما , پچت , متروندا
 noun  तेजःपदार्थविशेषः।   Ex. पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujઆગ
hinआग
kasنار , زوٚنٛگ , الاو , جَلاو
mniꯃꯩ
urdآگ , آتش , انگارا
   see : त्रयः, पित्तम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP