संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
स्कन्दस्थापनविधिपटलः

सुप्रभेदागमः - स्कन्दस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि स्कन्दस्य स्थापनं परम् ।
तस्योद्भवं समासेन शृणु पूर्वं गजानन ॥१॥

देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् ।
सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा ॥२॥

गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् ।
आवयोः संगमं तत्र देवैः संप्रार्थितोयतः ॥३॥

रेतोवह्निस्तु संग्राह्य क्षिप्त्वाशरवणे च तु ।
तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः ॥४॥

षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते ।
तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् ॥५॥

आदिशक्तेः सहस्रांशात् कुमारस्योदयस्तथा ।
पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं शृणु ॥६॥

प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् ।
शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् ॥७॥

द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा ।
द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे ॥८॥

अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् ।
खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् ॥९॥

आसनं स्थानकं वापि यानं वै त्रिविधं तथा ।
आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् ॥१०॥

यानमष्टभूजे कुर्यात् स्थापनं परिवारके ।
स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् ॥११॥

डाडिमीपुष्पसंकाशं सर्वाभरणभूषितम् ।
सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः ॥१२॥

विद्यामेधा च सहिते शुक्लश्यामनिभे तथा ।
सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके ॥१३॥

स प्रतीकारमेवं हि प्रतिष्ठां शृणु तत्वतः ।
प्रासादस्य पूरस्तात् तु मण्डपे समलङ्कृते ॥१४॥

रत्नन्यासन्तु कर्तव्यं जले नैवाधिवासनम् ।
कर्तव्यमक्षिमोक्षञ्च शयनंत्वधिवासनम् ॥१५॥

कुंभं विन्यस्य तत्रैव कलशान्नावृतान् पुनः ।
प्राग्वत्संस्कृत्य कुंभानि स्कन्दमध्ये तु मूलतः ॥१६॥

विन्यसेत् परितोमंत्री लोकेशान् स्वस्वबीजतः ।
नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् ॥१७॥

नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः ।
शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः ॥१८॥

त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता ।
मूलब्रह्मषडंगैश्च गायत्र्यागव्यवर्तकैः ॥१९॥

हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः ।
स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् ॥२०॥

स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः ।
पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः ॥२१॥

उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् ।
आचार्योमूर्तिपांश्चैव संपूज्यविधिवत् ततः ॥२२॥

स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं शृणु ।

इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः ॥४४॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP