संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
गर्भन्यासविधि पटलः

क्रियापदः - गर्भन्यासविधि पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि गर्भं न्यासविधि क्रमम् ।
यत् प्रासादं सगर्भन्तु सर्वसंपत्करं नृणाम् ॥१॥

अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् ।
तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् ॥२॥

भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् ।
सौवर्णं राजतं वापि ताम्रं कांसमयं तथा ॥३॥

शङ्खं वा शुक्तिकं वापि संप्रोक्तं गर्भभाजनम् ।
लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः ॥४॥

शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् ।
अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् ॥५॥

पादविष्कंभविस्तारा पञ्चविंशत् पदान्विता ।
तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा ॥६॥

घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः ।
उत्तमन्तु समाख्यातं विस्तारोत्सेधतः समा ॥७॥

विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् ।
समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् ॥८॥

पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः ।
खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते ॥९॥

क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् ।
भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते ॥१०॥

गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै ।
सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् ॥११॥

स्थण्डिलङ्कारयेत् तत्र शालिभिः समलङ्कृतम् ।
तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् ॥१२॥

कुशवस्त्रैः समास्तीर्य पुष्पैर्ल्लाजसमायुतैः ।
तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् ॥१३॥

ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः ।
मरीचिः सविता चैव विवस्वांश्च विशेषतः ॥१४॥

रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसु रास्तथा ।
पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः ॥१५॥

ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः ।
वितथश्च यमो भृंगो नि-ऋतिश्च सुकर्णकः ॥१६॥

वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः ।
बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः ॥१७॥

माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च ।
स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ ॥१८॥

प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् ।
शालिनी वारगोधूमश्या ममाषकुलुत्थकान् ॥१९॥

तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै ।
तालं तथाञ्जनश्यामं विसकञ्च मनःशिला ॥२०॥

कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा ।
जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः ॥२१॥

पर्वते च तथा तिर्थे नद्यास्तीरे हृदे मृदम् ।
कुलीरावासवल्मीके शंखे वै गजदन्तके ॥२२॥

सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् ।
सुवर्णं रजतन्ताम्र मायसन्त्रपुकन्तथा ॥२३॥

मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् ।
उत्पलस्य च पद्मस्य नीललोहितकस्य च ॥२४॥

कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः ।
खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा ॥२५॥

कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् ।
ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु ॥२६॥

गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च ।
वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् ॥२७॥

स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः ।
तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः ॥२८॥

अष्टत्रिंशत् कलाभिश्च षडंगैश्च दशाक्षरैः ।
हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः ॥२९॥

प्. १३७) संपातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् ।
ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् ॥३०॥

आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ।
गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे ॥३१॥

प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा ।
भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः ॥३२॥

नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते ।
सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् ॥३३॥

प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे ।
यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् ॥३४॥

कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् ।
मण्डपे स्तंभमूले तु प्रथमावरणे बुधः ॥३५॥

गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् ।
गर्भस्थानन्तु संप्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः ॥३६॥

फेलामादाय सद्येन वाममन्त्राभिमंत्रिताम् ।
अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु ॥३७॥

अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे ।
स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः ॥३८॥

स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः ।
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ॥३९॥

सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु ।
शृणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् ॥४०॥

इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः॥ २९॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP