संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - चतु:षष्टियोगिनीपूजनप्रयोग:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ तत्रादौ चतु:षष्टियोगिनीपूजनप्रयोग: ॥

विस्तीर्णे कुडये पीठादौ वा हरिद्रादिना चतु:षष्टियोगिनीर्विलिख्य पूजयेत्‌ ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ सङ्कीर्त्य, मम इह जन्मनि जन्मान्तरे च उत्पन्नदुरितशमनपूर्वंकसकलसौभाग्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिप्राप्तिमृतवन्ध्यात्वदोषशमनार्थं दिव्ययोगिन्यादिचुतु:षष्टियोगिनीप्रीत्यर्थं पिठोराव्रताङ्गत्वेन विहितं पुराणोक्तमन्त्रै: यथामिलितोपचारै: पूजनमहं करिष्ये । गणपतिपूजनादिपूजासम्भारप्रोक्षणान्तं कुर्यात्‌ । अथ ध्यानम्‌ । धारिणी सर्वशस्त्राणां सुरासुरसमर्चिता: । ध्यायामि सततं देवीर्दिव्ययोगिपुर:सरा: ॥ दिव्ययोगिन्यादिचतु:षष्टिदेवताभ्यो नम: ध्यायामि । तत: देवता आवाहयेत्‌ । आयान्तु सकला देव्य: सर्वाभरणभूषिता: । यावत्पूजां करिष्यामि तावत्तिष्ठन्तु सुस्थिरा: ॥

१. दिव्ययोगिन्यै नम: । दिव्ययोगिनीं आवाहयामि । एवं सर्वत्र ।
२. महायोगिन्यै० नीं आ० ।
३. सिद्धयोगिन्यै० नीं आ० ।
४. गणेश्वर्यै नम: रीं आ० ।
५. प्रेतार्क्ष्यै नम: क्षीं आ० ।
६. डाकिन्यै० नीं आ० ।
७. काल्यै नम: लीं आ० ।
८. कालरात्र्यै नम: त्रीं आ० ।
९. निशाचर्यै नम: रीं आ० ।
१०. भङ्कार्यै नम: रीं आ० ।
११. रौद्रावेताल्यै० लीं आ० ।
१२. हिङ्कर्यै नम: रीं आ० ।
१३. भूतडाम्बर्यै० रीं आ० ।
१४. ऊर्ध्वकेशिन्यै० नीं आ० ।
१५. विरूपाक्ष्यै० क्षीं आ० ।
१६. शुष्काङग्यै न० गीं आ० ।
१७. नरभोजन्यै० नीं आ० ।
१८. ईश्वर्यै नम: रीं आ० ।
१९. वीरभद्रायै० द्रां आ० ।
२०. धूम्राक्ष्यै नम: क्षीं आ० ।
२१. कलहप्रियायै० यां आ० ।
२२. राक्षस्यै  न० सीं आ० ।
२३. घोररक्ताक्ष्यै न० क्षीं आ० ।
२४. विश्वरूपायै० पां आ० ।
२५. भयङ्कर्यै न० रीं आ० ।
२६. चण्डिकायै० कां आ० ।
२७. वीरकौमार्यै न० रीं आ० ।
२८. वाराह्यै न० हीं आ० ।
२९. मुण्डधारिण्यै० णीं आ० ।
३०. भसुर्यै नम: रीं आ० ।
३१. रौद्रभङ्कार्यै० रीं आ० ।
३२. भीषणायै० णां आ० ।
३३. त्रिपुरान्तकायै० कां आ० ।
३४. भैरव्यै नम: वीं आ० ।
३५. ध्वंसिन्यै न० नीं आ० ।
३६. क्रोधिन्यै न० नीं आ० ।
३७. दुर्मुख्यै नम: खीं आ० ।
३८. प्रेतवाहिन्यै० नीं आ० ।
३९. खटवाङग्यैनम:गीं आ० ।
४०. दीर्घलम्बोष्ठयै० ष्ठी आ० ।
४१. मालिन्यै नम: नीं आ० ।
४२. मन्त्रयोगिन्यै० नीं आ० ।
४३. कालाग्निग्रहण्यै- णीं ।
४४. दुर्गायै नम: र्गां आ० ।
४५. कङकाल्यै नम: लीं आ० ।
४६. भुवनेश्वर्यै नम: रीं आ० ।
४७. कण्टकीत्रोटिन्यै० नीं० ।
४८. रौद्रयै नम: द्रीं आ० ।
४९. यमदूत्यै नम: तीं आ० ।
५०. करालिन्यै नम: नीं आ० ।
५१. घोराक्ष्यै नम: क्षीं आ० ।
५२. कार्मुक्यै नम: कीं आ० ।
५३. काकद्दष्टयै नम: ष्टिं आ० ।
५४. अधोमुख्यैनम: खीं आ० ।
५५. मुण्डोग्रधारिण्यै० णीं० ।
५६. व्याघ्यै नम: घ्रीं आ० ।
५७. किङ्किणीप्रेतभक्षिण्यै० णीं० ।
५८. कालरूपायै न० पां आ० ।
५९. कामाख्यायै न० ख्यां आ० ।
६०. चोड्राण्यै न० णीं आ० ।
६१. योगपीठिकायै न० कां० ।
६२. महालक्ष्म्यै न० क्ष्मीं आ० ।
६३. एकवीरायै० रां आ० ।
६४. कालरात्रिपीठिकायै नम: । कालरात्रिपीठिकां आ० ।

चन्द्रसूर्यसमाभासे पीठे मणिमये शुभे । अत्रास्यतां हि भो देव्यो दिव्ययोगिपुर:सरा: ॥ आसनं० । पाद्यं गृह्णन्तु भो देव्यो गन्धाक्षतसमन्वितम्‌ । रक्तपुष्पादिसंमिश्रं भक्त्या सम्पत्तिहेतवे ॥ पाद्यं० । स्वर्णपीठनिवासिन्यो दिव्यालङकारभूषिता: । प्रतिगृह्णन्तु मे ह्यर्घ्यं पूर्णयन्तु मदीप्सितम्‌ ॥ अर्ध्यं० । गङ्गादिसर्वतीर्थेभ्यो जलमे तत्समाहृतम्‌ । आचम्यतांमहादेव्य: पुत्रपौत्रप्रवर्धिका: ॥ आचमनीयं० । पयो दधि घृतं चैव शर्करा मधुसंयुतम्‌ । पञ्चामृतं मया दत्तं स्नानार्थं प्रति० ॥ पञ्चामृतस्नानं० । गङ्गा च यमुना चैव नर्मदा च सरस्वती । तोयमेतत्सुखस्पर्शं स्नानार्थं प्रति० ॥ मलापकर्षस्नानं० । तत: पञ्चोपचारपूजां कृत्वा अभिषेक: कार्य: । सूक्ष्मतन्तुमयानीह निर्मलानि शुभानि च । वासांसि प्रतिगृह्णीत दिव्ययोगिपुर:सरा: ॥ वस्त्राणि स० । भास्करोदयवर्णाभा: कञ्चुकीश्च मनोहरा: । दास्यामि प्रीतये देव्य: स्वीकुरुध्वं मयार्पिता: ॥ कञ्चुकी:० । हरिद्रां कुङ्कुमं चैव कण्ठसूत्रं च ताडकम्‌ । सिन्दूरं कज्जलं चारुषट सौभाग्यं प्रगृह्यताम्‌ ॥ सौभाग्यद्रव्यं० ॥ अम्भोजमालतीजातीकुरण्टमुनिचम्पकान्‌ । माल्यार्थे प्रतिगृह्णित दिव्ययोगिपुर:सरा ॥ पुष्पाणि० । भूतप्रेतपिशाचादिभवभीतिविनाशिका: । नानापरिमलो धूपो ग्राह्यस्त्रैलोक्यमातर: ॥ धूपं० । मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितेजसाम्‌ । निधानं दिव्यदीपोऽयं ग्राह्य० ॥ दीपं० । नैवेद्यं गृह्यतां देव्यो भर्क्ति कुरुत चाललाम्‌ । कुरुध्वमीप्सितं कामं परत्र च परां गतिम्‌ ॥ नैवेद्यं० ॥ उत्तरापो० । करोद्वर्तनं० । इदं फलं० फलं० । पूगीफलं मह० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि आर्तिक्यं प्रति० ॥ आर्तिक्यदीपं स० । आयुषा च मुदा युक्ता: कुरुतानन्यकाम्यया । पूजिता: पूजयन्त्यो मां कृपायुक्ता भविष्यथ ॥ पुष्पाञ्जलिं० ॥ यानि कानि० प्रदक्षिणां० । नमोऽस्तु वश्चतु:षष्टिदेवीभ्य:शरणं व्रजे । पुत्रश्रीवृद्धिकामाहं भक्त्या सम्पूजिता: शुभा: ॥ नमस्कारान्‌ । धनसन्तानसौभाग्यदायिन्य: सन्तु मे सदा । भवन्त्यो वो नमश्चास्तु दिव्ययोगिपुरस्सरा: ॥ प्रार्थनां० ॥
ततो रजतादिपात्रे सपायसं पूर्णपोलिकावायनं निधाय अत्रातिथि: कोस्तीति पृष्टे पृष्ठतो भूत्वा अमुकशर्माहमतिथिरस्मीति वददभ्य: स्वबालकेभ्यो ज्येष्ठादिक्रमेण तद्वायनं दद्यात्‌ । अन्यच्च यथाकुलाचारमाचरेत्‌ । यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीदिव्ययोगिन्यादिचतु:षष्टिदेवता: प्रीयन्ताम्‌ । तत: साङ्गतासिध्यर्थं सुवासिनी: ब्राह्मणांश्च भोजयित्वा स्वयं सुहृद्युतो भुञ्जीत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP