संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - सूपौदनवायनदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रावणशुक्लषष्ठयां सूपौदनवायनदानविधि: ॥

षष्ठी च सायाह्णव्यापिनी सप्तमीयुता ग्राह्या । देशकालौ स्मृत्या, मम इह जन्मनि जन्मान्तरे च भर्त्रा सह अखण्डितसुखसौभाग्याभिवृद्धिपुत्रपौत्राणां दीर्घायुष्याद्यभीष्टसिध्यर्थं श्रावणशुक्लषष्ठयां विहितं श्रीउमामहेश्वरपूजनपूर्वकं ब्राह्मणाय सूपौदनवायनदानं करिष्ये ॥ सोमवारोक्तपूजाप्रकारेण उमामहेश्चरौ सम्पूज्य, सूपौदननैबेद्यं समर्प्य पूजां समापयेत्‌ ततो वायनं विप्राग्रे निधाय आसनादिना विप्रं सम्पूजयेत्‌ ॥ स्वस्त्यस्तु दी० । दानमन्त्र:-आमूलवणशाकेन नैवेद्यस्य पदार्थकै: । सूपौदनं सताम्बूलं ब्राह्मणाय ददाम्यहम्‌ ॥ इदं सूपौदनम्‌ आम्रलवणशाकनैवेद्यपदार्थसहितं सदक्षिणाकं सताम्बूलम्‌ अमुकश० प्र० । अनेन उमामहेश्वरपूजनेन सूपौदनवायनदानाख्येन च कर्मणा तेन श्रीउमामहेश्वरौ प्रीयेताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP