संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - वरलक्ष्मीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रावणशुक्लभृगुवासरे वरलक्ष्मीपूजाविधि: ॥

भूमिं गोमयेनोपलिप्य तत्र चतुर्द्वारोपशोभिते मण्डपे पञ्चरङ्गभूषितवेदिकायां प्रस्थमिततण्डुलोपरि महीद्यौरित्यादिना पूर्णापात्रनिधानान्तं कृत्वा तदुपरि वस्त्राष्टदलनिर्मिते हैमी लक्ष्मीप्रतिमामग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं संस्थाप्य, तत्पुरत: एकविंशतितन्तुमयं तावतैव ग्रन्थियुतं हरिद्रारञ्जितं दोरकं स्थापयेत्‌ । अथ पूजाप्रयोग: । आचम्य देशकालौ स्मृत्वा, ममेह जन्मनि जन्मान्तरे च अखण्डितसौभाग्यपुत्रपौत्राद्यभिवृदध्यर्थम्‌ अलक्ष्मीनाशनपूर्वकस्थिरलक्ष्मीप्राप्त्यर्थं वरलक्ष्मीव्रताङ्गभूतं यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: श्रीसूक्तेन वा वरलक्ष्मीपूजनमहं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत्‌ । क्षीरसागरसम्भूतां क्षीरवर्णसमप्रभाम्‌ । क्षीरवर्णसमं वस्त्र दधानां हरिवल्लभाम्‌ ॥ श्रीवरलक्ष्म्यै० वरलक्ष्मीं ध्यायामि । ब्राह्मी हंससमारूढा धारिण्यक्षकमण्डलू । विष्णुतेजोधिका देवी सा मां पातु वरप्रदा ॥ आवाहनं० । महेश्वरि महादेवि आसनं ते ददाम्यहम्‌ । महैश्वर्यसमायुक्तं ब्रह्माणि ब्रह्मण: प्रिये ॥ आसनं० । कुमारशक्तिसम्पन्ने कौमारि शिखिवाहने । पाद्यं ददाम्यहं देवि वरदे वरलक्षणे ॥ पाद्यं० ॥ तीर्थोदकैर्महादिव्यै: पापसंहारकारकै: । अर्ध्यं गृहाण भो लक्ष्मि देवानामुपकारिणि ॥ अर्ध्यं० ॥ वैष्णवी विष्णुसंयुक्ता ह्यसङख्यायुधधारिणि । आचम्यतां देवपूज्ये वरदेऽसुरमर्दिनि ॥ आचम० ॥ पद्ये पञ्चामृतै: शुद्धै: स्नपयिष्ये हरिप्रिये । वरदे शक्तिसम्भूते वरदेवि वरप्रिये ॥ पयो दधि घृतं चैव मधु शर्करया तथा । पञ्चामृतेन स्नपनं क्रियतां परमेश्वरि ॥ पञ्चामृत० । गङ्गाजलं समानीतं सुगन्धिद्रव्यसंयुतम्‌ । स्नानार्थं ते मया दत्तं गृहा० ॥ स्नानं० । पञ्चोपचारपूजां कृत्वा, सुरास्त्वेत्यनेन श्रीसूक्तेन वाऽभिषेक: । रजताद्रिसमं दिव्यं क्षीरसागरसन्निभम्‌ । चन्द्रप्रभासमं देवि वस्त्रं ते प्रददाम्यहम्‌ । वस्त्रं० । माङ्गल्यमणिसंयुक्तं मुक्ताफलसमन्वितम्‌ । दत्तं मङ्गलसूत्रं ते गृहाण सुरवल्लभे । कण्ठसूत्रं० । सुवर्णभूषितं दिव्यं नानारत्नसुशोभितम्‌ । त्रैलोक्यभूषिते देवि गृहाणाभरणं शुभम्‌ ॥ भूषणा० । रक्तगन्धं सुगन्धाढयमष्टगन्धसमन्वितम्‌ । दास्यामि देवि वरदे लक्ष्मि देवि प्रसीद मे ॥ चन्दनं० । हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा । सौभाग्यद्रव्यसंयुक्तं गृहा० ॥ सौभा० । नानाविधानि पुष्पाणि नानावर्णयुतानि च । आहृतानि प्रयच्छामि भक्त्या देवि वरप्रदे ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. वरलक्ष्म्यै० पादौ पू० ।
२. कमलवासिन्यै० गुल्फौ पू० ।
३. पद्मालयायै० जङ्घे पू० ।
४. श्रियै नम:० जानुनी पू० ।
५. इन्दिरायै० उरू पूज० ।
६. हरिप्रियायै० कटी पू० ।
७. लोकमात्रे० नाभिं पू० ।
८. लोकधात्र्यै० स्तनौ पू० ।
९. शङ्खनिधये० हस्तौ पू० ।
१०. त्रैलोक्यपालिन्यै० कण्ठंपू० ।
११. धात्र्यै नम: नासां पू० ।
१२. पद्मनिधये० नेत्रे पू० ।
१३. भार्गव्यै० कर्णौ पू० ।
१४. क्षीरसागरजायै० ललाटं० ।
१५. श्रीवरलक्ष्म्यै० शिर:पू० ।
१६. श्रीमहालक्ष्म्यै० सर्वाङ्गं पू० ।

॥ एकविंशतिपत्रपूजा ॥

१. श्रीवरलक्ष्म्यै० २१ अश्वत्थपत्राणि० ।
२. श्रीवरल० २१ वटपत्रा० ।
३. श्रीवरल० २१ बिल्वप० ।
४. श्रीवरल० २१ आनप० ।
५. श्रीवरल० २१ मालतीप० ।
६. श्रीवर० २१ दाडिमीप० ।

धूपं दास्यामि ते देवि गोघृतेन समन्वितम्‌ । प्रतिगृह्य महादेवि भक्तानां वरदप्रिये ॥ धूपं० ॥ साज्यं च वर्ति० दीपं ॥ नैवेद्यं परमं दिव्यं द्दष्टिप्रीतिकरं शुभम्‌ । भक्ष्यभोज्यादिसंयुक्तं परमान्नादिसंयुतम्‌‍ ॥ एकविंशति अपूपपायसपक्वान्ननैवेद्यं० ॥ आचमनं० ॥ करोद्वर्तनं स० ॥ इदं फ० फलं० ॥ नागवल्लीदलैर्युक्तं चूर्णक्रमुकसंयुतम्‌ । ताम्बूलं गृह्यतां देवि वरलक्ष्मि नमोऽस्तु ते ॥ ताम्बूलं० ॥ सुवर्णं सर्वधातूनां श्रेष्ठं देवि च तत्सदा । भक्त्या ददामि वरदे खर्णवृष्टिं च देहि मे ॥ दक्षिणां स० ॥ नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम्‌ ॥ चन्द्रार्कवन्हिसद्दशं गृह्ण देवि नमोऽस्तु ते ॥ नीराजनं० । सर्वमङ्गलमाङ्गल्ये सर्वपापप्रणाशिनि । दोरकं प्रतिगृह्णामि सुप्रीता हरिवल्लभे ॥ इति दोरकं गृहीत्वा, करिष्यामि व्रतं देवि त्वद्भक्तस्त्वत्परायण: । श्रियं देहि यशो देहि सौभाग्यं देहि मे शुभे ॥ इति दोरकं वामकरे बध्वा विशेषार्घ्यं दद्यात्‌ । क्षीरार्णवसुते लक्ष्मि चन्द्रस्य च सहोदरि । गृहाणार्घ्यं महालक्ष्मि देवि तुभ्यं नमोऽस्तु ते ॥ श्रीवरलक्ष्म्यै० इदं विशेषार्घ्यं स० ॥ श्रीवृक्षस्य दलं देवि महादेवि प्रियं सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुनिर्मलम्‌ ॥ बिल्वपत्रं स० ॥ इह जन्मनि यत्पापं मम जन्मान्तरेषु च । निवारय महादेवि लक्ष्मि नारायणप्रिये ॥ प्रदक्षिणां स० ॥ दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यनायके । हरिकान्ते नमस्तेऽस्तु त्राहि मां दुःखसागरात्‌ ॥ नमस्कारान्‌० ॥ क्षीरार्णवसमुद्भते कमले कमलालये । प्रयच्छ सर्वकामांश्च विष्णुवक्षस्थलालये ॥ व्रतसमर्पणं स० । छत्रं चामरमान्दोलं दत्वा व्यजनदर्पणे । गीतवादित्रनृत्यैश्च राजसन्माननैस्तथा ॥ सूपचारै: समभ्यर्च्य क्षमाप्य च महेश्वरीम्‌ । वरलक्ष्मि महादेवि सर्वकामप्रदायिनि ॥ यन्मया च कृतं देवि परिपूर्णं कुरुष्व तत्‌ ॥ इति क्षमापयेत्‌ । प्रयच्छ पुत्रपौत्रांश्चविष्णुवक्षस्थलेऽनघे । श्रियं देहि यशो देहि सर्वान्कामान्प्रयच्छ मे ॥ इति प्रार्थयेत्‌ । यस्य स्मृत्या० अनेन वरलक्ष्मीपूजनाख्येन वरलक्ष्मी: प्रीयताम्‌ ।
तत: पञ्चसु वंशपात्रेषु एकविंशति पक्वान्नानि निधाय वायनपञ्चकं विप्राय, यतये, देव्यै, ब्रह्मचारिणे, सुवासिन्यै च क्रमेण दद्यात्‌ । अद्य० पूजासाङ्गतासिध्यर्थं, अमुक पूजनं अमुकाय वायनप्रदानं च करिष्ये । गन्धादिपूजां कृत्वा, खस्त्यस्तु दीर्घ० । एकविंशतिपक्वान्नशर्कराघृतसंयुतम्‌ । वायनं ते प्रयच्छामि इन्दिरा प्रीयतां मम्‌ ॥ इदं एकविंशति पक्वान्नवायनं फलताम्बूलसहितं अमुकाय तिभ्यम० । प्र० प्र० । दान सां० इमां द० । इति प्रत्येकं दद्यात्‌ । अनेन वायनदानाख्येन क० तेन श्रीवरलक्ष्मी: प्रीयताम्‌ ॥ तत: यान्तु देवेति देवतां विसृज्य, पीठसहितां प्रतिमां ब्राह्मणाय दद्यात्‌ । अद्य० वरलक्ष्मीपीठदानं ब्राह्मणपूजनं च क० । गन्धा: पां० स्वस्त्यस्तु दीर्घ० । इन्दिरा प्रतिगृह्णाति इन्दिरा वै ददाति च । इन्दिरा तारकोभाभ्यामिन्दिरायै नमो नम: ॥ इदं पीठं प्रतिमासहितं ब्राह्मणाय तुभ्य० । पीठदानसां० इमां द० । तेन श्रीवरलक्ष्मी:प्रीयताम्‌ ॥ कृतस्य क० सुवासिनी: ब्राह्मणांश्च भोजयिष्ये । तत: शक्तौ सत्यां गां च दद्यात्‌, तत: स्वयं मौनेन भुञ्जीत ॥
अत्र व्रते देवी सन्तुष्टा वा नेति परीक्षाप्रकार:। नागवल्लीदलं चैकं क्रमुकं चूर्णवर्जितम्‌ । भक्षयित्वा तु चैलान्ते बध्वा प्रातर्निरीक्षयेत्‌ ॥ आरक्ते सति सुप्रीता देवी ज्ञेया विचक्षणै: । अन्यथा न व्रतं कुर्यात्सर्वदा भूतिमिच्छता ॥ इति वरलक्ष्मीपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP