प्रथमः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

यो वै द्रौण्यस्त्रविल्पुष्टो न मातूरुदरे मृतः ।

अनुग्रहाद भगवतः कॄष्णास्याद्भुतकर्मणः ॥१॥

ब्रह्माकोपोत्थितद यस्तू तक्षकात्प्राविप्लवात ।

न सम्मुमोहोरुभायाद भगवत्यर्पिताशयः ॥२॥

उत्सुज्य सर्वतः संगं विज्ञाताजितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गंगायां स्वं कलेवरम ॥३॥

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम ।

स्यात्मम्भ्राऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम ॥४॥

तावत्कलिर्न प्रभवत प्रविष्टऽपीह सर्वहः ।

यादवदीशो महानुर्व्यामाभिमन्यव एकराट ॥५॥

यस्मिन्नहनि यर्होव भगवानुत्ससर्ज गाम ।

तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥६॥

ननुद्वेष्टि कलिं सम्राट सारंग इव ससारभुक ।

कुशलन्याशु सिद्धन्ति नेतराणि कृतानि यत ॥७॥

किं नु बालेषु शुरेण कलिना धीरभीरुणा ।

अप्रमतः प्रमत्तेषु यो वृको नृषु वर्तते ॥८॥

उपवर्णितमेतद वः पूण्यं पारिक्षितं मया ।

वासुदेवक कथोपेतमाख्यानं यदपृच्छत ॥९॥

या या कथा भगवतः कथनीयोरुकर्मणाः ।

गुणकर्मश्रयाः पुम्भिः संसेव्यास्ता बुभुषुभिः ॥१०॥

ऋषय ऊचुः

सुत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।

यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥११॥

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनं भवान ।

आपाययति गोविन्दपादपद्मासवं मधु ॥१२॥

तूलयाम लवेनापि न स्वर्ग नापुनर्भवम ।

भगवत्संगिसंगस्य मर्त्यांनां किमुताशिषः ॥१३॥

को नाम तृप्येद रसवित्कथांयां महत्तमैकान्तपरायणस्य ।

नान्त गुणानामगुणस्य जग्मु र्योगेश्वरा ये भवपाद्ममुख्याः ॥१४॥

तन्नो भवान वै भगवत्प्रधानो महत्तमैक्जान्तपरयणस्य ।

हरेरुदारं चरितं विशुद्धं शुश्रुषतां नो वितनोतू विद्वन ॥१५॥

स वै महाभागवतः परीक्षिद येनापवर्गाख्यमदभ्रबुद्धिः ।

ज्ञानेन वैयासकिशद्बितेन भेजे खगेन्द्रध्वजपादमुलम ॥१६॥

तन्नः परं पुण्यमसंवृतार्थ माख्यानमत्यद्भुतयोगनिष्ठम ।

आख्यह्ननन्ताचरितोपपन्नं पारिक्षितं भागवताभिरामम ॥१७॥

सुत उवाच

अहो वयं जन्म भृतोऽद्य हास्म वृद्धानृवृत्यापि विलोमजाताः ।

दौष्कुल्यमाधिं विधुनोति शीघ्र महत्तमानामभिधानयोगः ॥१८॥

कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य ।

योऽनन्तशक्तिर्भगवननन्तो महदृगुणत्वाद यमनन्तमाहुः ॥१९॥

एतावतालं ननु सुचितेन गुणैरसाम्यानतिशायनस्य ।

हित्वेतरान प्रार्थयतो विभुतिर्यस्यांघ्रिरेणूं जुषतेऽनभीप्सोः ॥२०॥

अथापि यत्पादनखावसृष्टं जगदविरित्र्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दात को नाम लोके बह्गवत्पदार्थ ॥२१।

यत्रानुरक्ताः सहसैव धीरा व्यापोह्या देहादीषु संगमुढम ।

व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिम्सापोशम स्वधर्म ॥२२॥

अहं हि पुष्टिऽर्यमयो भवद्धिराचक्ष आत्मावगमोऽत्र यावान ।

नभः पतन्त्यात्मसमं पतात्त्रिणस्तथा समं विष्णूगतिं विपश्चितः ॥२३॥

एकदा धनुरुद्याम्य विचरन मृगयां वने ।

मृगाननुगातः श्रान्तः क्षुधितस्तूषितो भृशम ॥२४॥

जलाशयमचक्षाणः प्राविवेश तमाश्रमम ।

ददर्श मुनिमासीनं शान्तं मीलितलोचनम ॥२५॥

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धीमुपारतम ।

शानत्रयात्परं प्राप्तं ब्रह्मभुतमविक्रियम ॥२६॥

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।

विशुष्यत्तालुरुदकं तथाभुतमयाचत ॥२७॥

अलब्धतृणभुम्यादिरसम्प्रात्पार्घ्यसुनृतः ।

अवज्ञातमिवात्मानं मन्यमन श्चुकोप ह ॥२८॥

अभूतपूवः सहसा क्षुत्तृंभ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद ब्रह्मान मत्सरो मन्युरेव च ॥२९॥

स तू ब्रह्माऋषेरंसे गतासुमुरंग रुषा ।

विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागमत ॥३०॥

एष कीं निभृताशेककरणो मीलतेक्षणः ।

मृषा समाधिकारोस्वीत्किम नु स्यात्क्षत्रबन्धुभिः ॥३१॥

तस्य पुत्रोऽतितेजस्वी विहरन बालकोऽर्भकैः ।

राज्ञाघं प्रापितं ततं श्रुत्वा तत्रेदमब्रवीत ॥३२॥

अहो अधर्म पालांना पीवां बलिभुजामिव ।

स्वामिन्यघं यद दासांना द्वारपाना शुनामिव ॥३३॥

ब्राह्मणैः क्षत्रबन्धुर्हि द्वारपालो निरुपितः ।

स कथं तदगृहे द्वाः स्थः सभांण्डं भोक्तूमर्हति ॥३४॥

कृष्णे गते भगवति शास्तर्युप्तथागामिनाम ।

तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम ॥३५॥

इत्युक्त्त्वा रोषताम्राक्षो वयस्यानृषिबालकः ।

कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥३६॥

इति लंघितमर्यादं तक्षकः सप्तमेऽहनि ।

दंडक्ष्यति स्म कुलांदांग चोदितो मे ततद्रुहम ॥३७॥

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम ।

पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥३८॥

स वा आंगिरसो ब्रह्मन श्रुत्वा सुतविलापनम ।

उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वासें मृतोरगम ॥३९॥

विसृज्य पुत्रं पप्रच्छ वत्स कस्माद्धि रोदिषि ।

केन वा तेऽपकृतामित्युक्तः स न्यदेवदयत ॥४०॥

निशम्य शत्पमतदर्हं नरेन्द्रं स ब्राह्मणॊ नात्मजमभ्यनन्दत ।

अहो बातांहो महदज्ञ ते कृत मल्पीयसि द्रोह उरुर्दमो धृतः ॥४१॥

न वै नृभिर्नरदेव पराख्यं सम्मातूमर्हस्यविपक्वबुद्धे ।

यत्तेजसा दुर्विषहेण गुप्ता विन्दति भद्राण्यकुतोभयाः प्रजाः ॥४२॥

अलक्ष्यामाणे नरदेवामि रथागंपणावयमंग लोकः ।

तदा ही चौरप्रचुरो विनंक्ष्य त्यरक्ष्यमाणोऽविविरुथवत क्षणात ॥४३॥

तदद्यः पापमुपत्यनन्वयं यन्नष्टनाथस्य वसोर्विलम्पकात ।

परस्परं घ्रन्ति शपन्ति वृत्र्जते पशुन स्त्रियोऽर्थानपुरुदस्यवो जनाः ॥४४॥

तदाऽऽर्यधर्मश्च विलीयते नृणां वर्णा श्रमाचारयुतस्त्रयीमयः ।

ततोऽर्थकामभिनिवेशितात्मनां शुनांकपीनमिव वर्णसंकरः ॥४५॥

धर्मपालो नरपतिः स तू सम्राड् बृहच्छ्रवाः ।

साक्शान्महाभागवतो राजर्षिर्हयमेधयट ।

क्षुत्तृटश्रमयुतो दीनो नैवास्मच्छापमर्हति ॥४६॥

अपापेतू स्वभृत्येषु बालेनापक्कबुद्धेना ।

पापंकृतं तद भगवान सर्वात्मा क्षन्तूमर्हति ॥४७॥

तिरस्कृता विप्रलब्धाः शत्पाः क्षिप्ता हता अपि ।

नस्य तत प्रतिकृर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥४८॥

इति पुत्रकॄताघेन सोऽनुतत्पो महामुनि ।

स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत ॥४९॥

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति ह हृष्यन्ति यत आत्माऽगुणाश्रयः ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं प्रथमस्कन्धे विप्रशापोपलम्भनं नाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP