प्रथमः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम ।

ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥१॥

यावतः कृतवान प्रश्नान क्षत्ता कौषारवाग्रतः ।

जातैकभाक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥२॥

तं बन्धुमागतं दृष्टा धर्मपुत्रः सहानुजः ।

धृतरष्ट्रो युयुत्सुश्च सुतः शारद्वतः पृथा ॥३॥

गान्धारी द्रौपदी ब्रह्मन सुभद्रा चोत्तरा कृपी ।

अन्याश्च जामय्ह पाण्डोर्ज्ञातयः ससुताः स्त्रियाः ॥४॥

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम ।

अभिसंगम्य विधिवत परिष्वंगाभिवादनैः ॥५॥

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः ।

राजा तमर्हयांचक्रे कृतासनपरिग्रहम ॥६॥

तं भुक्तवन्तं विश्वान्तमासीनं सुखमासने ।

प्रश्रयावनतो राजा प्राह तेषां च श्रुण्वताम ॥७॥

युधिष्ठिर उवाच

अपि स्मरथ नो युष्मत्पक्षच्छयासमेधितान ।

विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥८॥

कयावृत्या वर्तितां वचरिद्धिअः क्षितिमण्डलम ।

तीर्थानि क्षेत्रामुख्यानि सेवितानीह भुतले ॥९॥

भवद्विधा भागवतास्तीर्थभुताः स्वयं विभो ।

तीर्थोकुर्वन्ति तीर्थानि स्वान्तः स्थेन गदाभृता ॥१०॥

अपिनः सुहृदस्तात बान्धवाः कृष्णदेवता ।

दृष्टाः श्रुता वा यादवः स्वपुर्यां सुखमसते ॥११॥

इत्युक्तो धर्मराजेन सर्वं तत समवर्णयत ।

यथानुभूतं क्रमशो विना यदुकुलक्षयम ॥१२॥

नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम ।

नावेदयत सकरुणो दुःखितान द्रष्टुमक्षमः ॥१३॥

कंचित्कालमथावात्सीत्सत्कृतो देववत्सुखम ।

भ्रातूर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन ॥१४॥

अबिभ्रदार्यमा दण्डं यथावदघकारिषु ।

यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥१५॥

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलंधरम ।

भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥१६॥

एवं गृहेषु सत्कांना प्रमत्तानां तदीहया ।

अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥१७॥

विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।

राजन्निर्गम्यतां शीघ्र पश्येदं भयमागतम ॥१८॥

प्रतिक्रिया न यस्येह कूतश्चित्कर्हिचिप्रभो ॥

स एव भगवान कालः सर्वेषां नः समागतः ॥१९॥

येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।

जन सद्या वियुज्येत किमुतान्यैर्धानादिभिः ॥२०॥

पितृभ्रातृसुहृप्त्पुत्रा हतास्ते विगतं वयः ।

आत्मा च जरया ग्रस्तः परगिहमुपाससे ॥२१॥

अहो महीयसी जन्तोर्जीविताशा यया भवान ।

भीमापवर्जितं पिण्डमादत्ते गृहपालवत ॥२२॥

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दुषिताः ।

हृतं क्षेत्रं धनं येषां तद्दतैरसुभिः कियत ॥२३॥

तस्यापि तव देहोऽयं कॄपणस्य जिजीविषोः ।

परईत्यनिच्छते जीर्णो जरया वाससी इव ॥२४॥

गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन ।

अविज्ञातगतिह्यात स वै धीर उद्दहृतः ॥२५॥

यः स्वकात्परतो वेह जातनिर्वेद आत्मवाद ।

हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥२६॥

अथोदीचीं दिशं यातू स्वैरज्ञातगतिर्भवान ।

इतोऽर्वाक्य्प्रायशः कालः पुंसां गूणाविकर्षणः ॥२७॥

एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढ ।

छित्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसंदर्शिताध्व ॥२८॥

पतिं प्रयान्तं सुबसस्य पुत्री पतिव्रता चनुजगाम साध्वी ।

हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्यम्प्रहारः ॥२९॥

अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान नत्वा तिलगोभुमिरुक्मैः ।

गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३०॥

तत्र सत्र्जयमासीनं पप्रच्छोद्विग्रमानसः ।

गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥३१॥

अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गत सुहृत ।

अपि मय्यक्रुतप्रज्ञे हतबन्धुः स भार्यया ।

आशंसमानः शमलं गंगायां दुःखितोऽपतत ॥३२॥

पितर्युपरते पाण्डौ सर्वात्रः सृहृदः शिशुन ।

अरक्षनं व्यसनतः पितृव्यौ क्व गतावितः ॥३३॥

सूत उवच

कृपया स्नेहवैक्लव्यात्सुतो विरहकर्शितः ।

आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥३४॥

विमृज्याश्रुणि पाणिभ्याविष्टभ्यात्मानमात्माना ।

अजातशत्रुप्रत्युचे प्रभो पादावनुस्मरनः ॥३५॥

संजय उवाच

नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।

गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥३६॥

अथाजगाम भगवान नारदः सहतूम्बुरुः ।

प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव ॥३७॥

युधिष्ठिर उवाच

नाहं वेद गतिं पित्रोर्भगवन क्व गतावितः ।

अम्बा वा हतपुत्राऽऽर्ताक्वगता च तपस्विनी ॥३८॥

कर्णधार इवापारे भगवान पारदर्शकः ।

अथाबभाषे भगवान नारदो मुनिसत्तमः ॥३९॥

मा कांचन शुचो राजन यदीश्वरवशं जगत ।

लोकाः सपाला यस्मेमे वहन्ति बलिमीशितूः ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥४०॥

यथा गावो प्रोतास्तन्त्यांन्त्यां बद्धाः स्वदामभिः ।

वाक्तन्त्यां नामाभिर्बद्धा वहन्ति बलिमीशितूः ॥४१॥

यथा क्रीडोपस्कराणां संयोगविगमाविह ।

इच्छया क्रीडितूः स्यातां तथैवेशेच्छयानृणाम ॥४२॥

यन्मन्यसे ध्रुवंलोकमध्रुवं वा न चोभयम ।

सर्वथा न हि शोच्यस्ते सेनहादन्यत्र मोहजात ॥४३॥

तस्याज्जहांगः वैक्यव्यमज्ञानकृतमात्मनः ।

कथं त्वनाथाः कृपणा वर्तेरस्ते च मां विना ॥४४॥

कालकर्मगुणाधीनो देहोऽयुअं पांचभौतिकः ।

कथमन्यांस्तू गोपायेत्सर्पग्रस्तो यथा परम ॥४५॥

अहस्तानि सहस्तानामपदानि चतूष्पदाम ।

फल्गुनि तत्र महतां जीवो जीवस्य जीवनम ॥४६॥

तदिदं भगवान राजन्नेक आत्माऽऽत्मनां स्वदृक ।

अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥४७॥

सोऽयमद्या महाराज भगवान भूतभावनः ।

कालरूपोऽवतीर्णोऽस्यामभवाय सुरद्विषाम ॥४८॥

निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।

तावद युयमवेक्षध्वं भवेद यावदिहेश्वरः ॥४९॥

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥५०॥

स्त्रोताभिः सत्पभिर्या वै स्वर्धुनी सप्तमा व्याधात ।

सप्तानां प्रीतये नाना सप्तस्त्रोतः प्रचक्षते ॥५१॥

स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥५२॥

जितासनो जितश्वासः प्रत्याहृतषडिन्दियः ।

हरिभावनया ध्वस्तरजः सत्त्वतमोमलः ॥५३॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविल्याप्य तम ।

ब्रह्माण्यात्माज्नमाधारे घटाम्बरमिवाम्बरे ॥५४॥

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणूरिवाचलः ।

तस्यान्तरायो मैवाभुः संन्यस्ताख्लकर्मणः ॥५५॥

स वा अद्यतनाद राजन परतः पंचज्मेऽहनि ।

कलेवर हास्याति स्वं तच्च भस्मीभविष्यति ॥५६॥

दह्यामानेऽग्निभेर्देहे पत्युः पत्‍नी सहोटजे ।

बहिः स्थिता पंतिं साध्वी तमग्निमनुवेक्षयति ॥५७॥

विदुरस्तू तदाश्चर्य निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद गन्ता तीर्थनिषेवकः ॥५८॥

इत्युक्त्वाथारुहत स्वर्गं नारदः सहतूम्बुरुः ।

युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥५९॥

इति श्रीमद्द्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्घे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP