प्रथमः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


शौनक उवाच

हत्वा स्वारिक्थस्पृध आततायिनो

युधिष्ठिरो धर्मभृतां वरिष्ठः ।

सहानुजैः प्रत्यवरुद्धभोजनः

कथ प्रवृत्त किमकारषीत्ततः ॥१॥

सुत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं सरोहयित्वा भवभावनो हरिः ।

निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभुन ह ॥२॥

निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रम ।

शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ॥३॥

कामं ववर्ष पर्जन्यः सर्वकामदुधा मही ।

सिषिचुः स्म व्रजान गावः पयसोधस्वतीर्मुदा ॥४॥

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।

फलन्त्योषधयः सर्वा काममन्वृतु तस्य वै ॥५॥

नाधयो व्याधयः क्लेशा दैवभूतात्महेवः ।

अजातशत्रावभवन जन्तूनां राज्ञि कर्हिचित ॥६॥

उषित्वा हास्तिनपुरे मासान कतिपयान हरिः ।

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥७॥

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम ।

आरुरोहं रथं कैश्चित्पारिष्वक्तोऽभिवादितः ॥८॥

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।

गान्धारी धृतराष्ट्रश्च युयुत्सुगौतमो यमो ॥९॥

वृकोदहश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।

न सेहिरे विमुह्यान्तो विरहं शार्गधन्वनः ॥१०॥

सत्संगन्मुक्तदुः संगो हातुं नोत्सुहते बुधः ।

कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम ॥११॥

तस्मिन्न्यस्तधियः पार्थाः सहेरन विरहं कथम ।

दर्शनस्पर्शसंलापशयनासनभोजनैः ॥१२॥

सर्वे तेऽनिमिषैरक्षैस्तम्नुद्रुतचेतसः ।

वीक्षन्त स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥१३॥

न्यरुन्धन्नुद्रलद्वाष्पमौत्कण्ठ्याद्दीवकीसुते ।

निर्यात्यगारान्नोऽभद्रामिति स्याद्धान्धवस्त्रियः ॥१४॥

मृदंगशखभेर्यश्च वीणापणवगोमुखाः ।

धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥१५॥

प्रासादशिखरारुढाः कुरुनार्थो दिदृक्षया ।

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडस्मितेक्षणाः ॥१६॥

सितातपत्र जग्राह मुक्तादामविभुषितम ।

रत्‍नदण्डं गुडाकेशः प्रिय प्रियतमस्य ह ॥१७॥

उद्धवः सात्यकिश्चैव व्यजने परमाद्द्भते ।

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥१८॥

अश्रुयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।

नानुरुपानुरुपाश्च निर्गुणस्य गुणात्मनः ॥१९॥

अन्योन्यमासीत्संजल्प उत्तमश्लोकचेतसाम ।

कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥२०॥

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।

अग्रे गुणोभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥२१॥

स एव भूर्यो निजवीर्यचोदितां स्वजीवमायां प्रकृति सिसृक्षतीम ।

अनामरुपात्मनि रुपनामनी विधित्समानोऽनुसार शास्त्रकृत ॥२२॥

स वा अयं यत्पदमत्र सुरयो जितेन्द्रिया निर्जितमातरिश्व्चनः ।

पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥२३॥

स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्नोषु च गुह्नावदिभिः ।

य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥२४॥

यदा ह्राधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल ।

धत्ते भगं सत्यम्रुत दयां यशो भवाय रुपाणि दधद्युगे युगे ॥२५॥

अहो अलं श्लाघ्यतमं यदोः कुलम अहो अलं पुण्यतमं मधोर्वनम ।

यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चडक्रमणेन चांचति ॥२६॥

अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः ।

पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपर्तिं स्म यत्प्रजाः ॥२७॥

नुनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्रास्य गृहितपाणिभिः ।

पिबन्ति याः सख्यधरामृतं मुहु र्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥२८॥

या वीर्यशुक्लेन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान हि शुष्मिणः ।

प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्त्रशः ॥२९॥

एताः परं स्त्रीत्वमतास्तपेशलं निरस्तशौचं बत साधु कुर्वते ।

यांसा गृहात्पुष्करलोचनः पति र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन ॥३०॥

एवंविधा गदन्तीनां स गिरः पुरयोषिताम ।

निरिक्षणेनाभिनन्दन सस्मितेन ययौ हरिः ॥३१॥

अजातशत्रुः पृतनां गोपीनाथ मधुद्विषः ।

परेभ्यः शकंइतः स्नेहात्प्रायुंक्त चतुरंगिणीम ॥३२॥

अथ दुरागातान शौरिः कौरवान विरहातुरान ।

संनिवर्त्यं दृढं स्निग्धान प्रयात्स्वनगरीं प्रियैः ॥३३॥

कुरुजांगलपा त्र्चालान शुरसेनान सयामुनान ।

ब्रह्मावर्त कुरुक्षेत्रं मत्स्यान सारस्वतानथ ॥३४॥

मरुधन्वमतिक्रम्य सौवीराभीरयो परान ।

आनर्तान भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः ॥३५॥

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चाद्रविष्ठो गां गतस्तदा ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धै नैमिषीयोपाख्याने श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP