प्रथमः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।

भूयः पप्रच्छ तं ब्रह्मान व्यासः सत्यवतीसुतः ॥१॥

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।

वर्तमानो वयस्याद्ये ततः किमकरोद्भवान ॥२॥

स्वायाम्भुव कया वृत्त्या वर्तित ते परं वयः ।

कथं चेदमुदस्त्राक्षी काले प्राप्ते कलेवरम ॥३॥

प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।

न ह्योष व्यवधात्काल एष सर्वनिराकृतिः ॥४॥

नारद उवाच

भिक्षुभिर्विप्रवासिते विज्ञानादेष्टृभिर्मम ।

वर्तमानो वयस्याद्ये तत एतदकारषम ॥५॥

एकात्मजा मे जननी योषिन्मुढा च किंकरी ।

मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम ॥६॥

साऽस्वतन्त्रा न काल्पाऽऽसीद्योगक्षेमं ममेच्छती ।

ईशस्य हि वशे लोको योशा दारुमयी यथा ॥७॥

अहं च तदब्रह्माकुले ऊषिवांस्तदपेक्षाया ।

दिग्देशकलाव्युप्तन्नो बालकः पंचहायनः ॥८॥

एकदा निर्गतां गेहादृहन्ती निशि गां पथि ।

सर्पोऽदशात्पदा सृष्टःकुपनां कालचोदितः ॥९॥

तदा तदहमीशस्य भक्तांना शमभीप्सतः ।

अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम ॥१०॥

स्फीतात्र्जनपदांस्तत्र पुरग्रामव्रजाकरान ।

खेटखर्वटवाटीश्च वनान्युपवनानि च ॥११॥

चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान ।

जलाशयात्र्छिवजलान्नलिनीः सुरसेविताः ॥१२॥

चित्रस्वनैह पत्रनथैर्विभ्रमदभ्रमरश्रियः ।

नलवेणुशरस्तम्बकुशकीचकगह्वरम ॥१३॥

एक एवतियातोऽहमद्राक्षं विपिनं महत ।

घोर प्रतिभयाकारं व्यालोलुकशिवाजिरम ॥१४॥

परिश्रान्तेन्द्रियात्माहं तृटपरितो बुभुक्षितः ।

स्नात्वा पीत्वा ह्रदे नद्या उपसृष्टो गतश्रमः ॥१५॥

तस्मिन्निर्मनुजेऽण्ये पिप्पलोपस्थ आस्थितः ।

आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम ॥१६॥

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।

औत्कण्ठयाश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥१७॥

पेमतिभरनिर्भिन्नपुलकांगोऽतिनिर्वृतः ।

आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥१८॥

रूपं भगवतो यत्तन्मनः कान्तं शुचापहम ।

अपश्यन सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥१९॥

दिदुक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।

वीक्षमाणोऽपि नापश्यमवितृम इवातुरः ॥२०॥

एवम यतत्नं विजने मामाहागोचरो गिराम ।

गम्बीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥२१॥

हन्तस्मिज्तन्मनि भवान्मा मां द्रष्टुमिहार्हति ।

अविपक्ककषायाणां दुर्दर्शोऽहं कुयोगिनाम ॥२२॥

सकृद यद दशित रुपमेतत्कामाय तेऽनघ ।

मत्कामः शनकैः साधुः सर्वान्मुत्र्चति हृच्छयान ॥२३॥

सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः ।

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥२४॥

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित ।

प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात ॥२५॥

एतावदुक्त्वोपरराम तन्महद भुतं नभोलिंगमलिंगमीश्वरम ।

अहंच तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः ॥२६॥

नामान्यनन्तस्य हतत्रप ; पठन गुह्नानि भद्राणि कृतानि च स्मरन ।

गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन विमदो विमत्सरः ॥२७॥

एवं कृष्णमतेर्ब्र ह्रान्नसक्तस्यामलात्मनः ।

कालः प्रादुरभुत्काले तदित्सौदामनी यथा ॥२८॥

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम ।

आरब्धकर्मनिर्वाणो न्यपतत पात्र्चभौतिकः ॥२९॥

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।

शिशायिषोरनुप्राण विविशेऽन्तरहं विभोः ॥३०॥

सहस्त्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।

मरीचिमिश्रा ऋषयः प्राणेभ्यो‍ऽहं च जज्ञिरे ॥३१॥

अन्तर्बहिश्च लोकांस्त्रीन पर्येम्यस्कन्दिव्रतः ।

अनुग्रहान्महाविष्णोरविघातर्गातिः क्वचित ॥३२॥

देवदत्तामिमां वीणां स्वरब्रह्मविभुषिताम ।

मूर्च्छियित्वा हरिकथां गायमानश्चरम्यहम ॥३३॥

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।

आहुत इव मे शीघ्र दर्शन याति चेतासि ॥३४॥

एतद्धायातुरचित्तांनां मात्रास्पर्शेच्छया मुहुः ।

भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम ॥३५॥

यमादिभिर्योगापथैः कामलोभहतो मुहुः ।

मुकुन्दसेवया यद्वत्तथाऽऽत्माद्धा न शाम्यति ॥३६॥

सर्व तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।

जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम ॥३७॥

सुत उवाच

एवं सम्भाष्य भगवान्नारदो वासवीसुतम ।

आमन्त्र्या वीणां रनयन ययौ यादृच्छिको मुनिः ॥३८॥

अहो देवर्षिर्धन्योऽयं यत्किर्ति शार्गधन्वनः ।

गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत ॥३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP