प्रथमः स्कन्धः - अथ चतूर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।

ज्ञातूं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम ॥१॥

व्यतीताः कतिचिन्मासास्तदा नायत्ततोऽर्जुनाः ।

ददर्श घोररूपाणि निमित्तानि कुरुद्वहः ॥२॥

कालस्य च गतिं रौद्रां विपर्यस्तर्तूधर्मिणः ।

पापेयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम ॥३॥

जिह्याप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम ।

पितृमातृसुहृदभ्रातृदम्पतीनां च कल्कनम ॥४॥

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम ।

लोभाद्यधर्मप्रकृतिं दृष्टोवाचानुजं नॄपः ॥५॥

युधिष्ठिर उवाच

सम्प्रेषितो द्वारकायां जिष्णूर्बन्धुदिदृक्षया ।

ज्ञातूंच पुण्यश्‍लोकस्य कृष्णस्य च विचेष्टितम ॥६॥

गताः सप्ताधुना मासा भीमासेन तवानुजः ।

नायाति कस्य वा हेतोर्नाहं वेदेदमत्र्जसा ॥७॥

अपि देवर्षिणा‍ऽ‍ऽदिष्टःस कालोऽयमुपस्थितः ।

यदाऽऽत्मनोऽगंमाक्रीडं भगवानुत्सिसृक्षति ॥८॥

यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।

आसन सपत्‍नविजयो लोकाश्च यदनुग्रहात ॥९॥

पश्योत्पातान्नरव्याघ्र दिव्यान भौमान सदैहिकान ।

दारुणान शंसनोऽदुराद्भयं नो बुद्धिमोहनम ॥१०॥

ऊर्वक्षिबाहवो महां स्फूरन्त्यगं पुनः पुनः ।

वेपथूश्चापि हृदये आराद्दस्यन्ति विप्रियम ॥११॥

शिवैषोद्यन्तमाइद्त्यमभिरौत्यनलानना ।

मामंग सारमेयोऽयमभिरेभत्यभीरुवत ॥१२॥

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।

वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥१३॥

मृत्युदूतः कपोतोऽप्यमुलूकः कम्पयन मनः ।

प्रत्युकुलश्च कुह्वानैरनिद्रो शून्यामिच्छतः ॥१४॥

धुर्मा दिशः परिधयः काम्पते भू सहाद्रिभिः ।

निर्घातश्च महांस्तात सांक च स्तनयित्नुभिः ॥१५॥

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।

असृग वर्षन्ति जलदा बीभत्समिव सर्वतः ॥१६॥

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।

ससंकुलैर्भुतगणैर्ज्वलिते इव रोदसी ॥१७॥

नद्यो नादाश्च क्षुभिताः सरांसी च मनांसि च ।

न ज्वलत्याग्निराज्येन कालोऽयं किं विधास्याति ॥१८॥

न पिबन्ति स्तनं वत्सा न दुहान्ति च मातरः ।

रुदन्त्यश्रुमुखा गावो न हृष्यन्त्युषभा व्रजे ॥१९॥

दैवतानि रुद्रन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।

इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।

भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥२०॥

मन्य एतैर्महोत्पातैर्नुनं भगवतः पदैः ।

अनन्यपुरुषश्रीभर्हिना भूर्हतसौभगा ॥२१॥

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।

राज्ञः प्रत्यागमद्‍ब्रह्मन यदुपुर्याः कपिध्वजः ॥२२॥

तं पादयो र्निपतितमयथापूर्वमातूरम ।

अधोवदनमब्बिन्दून सृजन्तं नयनाब्जयोः ॥२३॥

विलोक्योद्विग्रहृदयो विच्छायमनुजं नृपः ।

पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम ॥२४॥

युधिष्ठिअ उवाच

कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।

मधुभोजनदशार्हार्हसात्वतान्धकवृष्णयः ॥२५॥

शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः ।

मातूलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥२६॥

सप्त स्वसारस्तत्पन्यो मातूलान्यः सहात्मजाः ।

आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम ॥२७॥

कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोस्य चानुजः ।

हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥२८॥

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः ।

कच्चिदस्ते सुखं रामो भगवान सात्वतां प्रभुः ॥२९॥

प्रद्युमः सर्ववृष्णांनी सुखमास्ते महारथः ।

गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥३०॥

तथैवानुचराः शौरेः श्रुतदेवोद्धवदयः ।

अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादय ॥३१॥

तथैवानुचराः शौरः श्रुतदेवोद्धवादयः ।

सुनन्दनन्दशीर्षण्यां ये चान्ये सात्वतर्षभाः ॥३२॥

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।

अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥३३॥

भगवानपि गोविन्दो ब्रह्माण्यो भक्तवत्सलः ।

कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृदवृतः ॥३४॥

मंगलाय च लोकांना क्षेमायं च भवाय च ।

आस्त्रे यदुकुलाम्भोधावद्योऽनन्तसखः पुमान ॥३५॥

यद्धाहुदण्डगुप्तायां स्वपुर्या यदवोऽर्चिताः ।

क्रीडन्ति परमानन्दं महापौरुषिका इव ॥३६॥

यत्पादशुश्रुषणमुखकर्मणा सत्यादयो दृयष्टसहस्त्रयोषितः ।

निर्जित्यं संख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुइधवल्लभोचिताः ॥३७॥

यद्धाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्याकुतोभया मुहुः ।

अधिक्रमन्त्यड घ्रिभिराहृतां बलात सभां सुधर्मा सुरसत्तमोचिताम ॥३८॥

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।

अलब्धमानोऽवज्ञातः किम व तात चिरोषितः ॥३९॥

कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमंगलैः ।

न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम ॥४०॥

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियमं ।

शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥४१॥

कच्चित्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम ।

पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि ॥४२॥

अपि स्वित्पर्यभुड्‌क्थास्त्वं सम्भोज्यान वृद्धबालकान ।

जुगुप्सितं कर्म किंचित्कृतवान्न यदक्षमम ॥४३॥

कच्चित प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।

शुन्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक ॥४४॥

इति श्रीमद्भागवते महपुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतूर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP