नृसिंहाख्यान - दशमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

भक्तियोगस्य तत्सर्वमन्तरायतयार्मकः ॥

मन्यमानो हषीकेशं स्मयमान उवाच ह ॥१॥

प्रह्लाद उवाच -

मा मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः ॥

तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥२॥

भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ॥

भवान्संसारबीजेषु हदयग्रन्थिषु प्रभो ॥३॥

नान्यथा तेऽखिलगुरो घटेत करुणात्मनः ॥

यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥४॥

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ॥

न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः ॥५॥

अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ॥

नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥

यदि रासीश मे कामान्वरांस्त्वं वरदर्षम ॥

कामानां दृद्यसंरोहं भवतस्तु वृणे वरम् ॥७॥

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ॥

ड्रीः श्रीस्तेझ स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥८॥

विमुञ्चत्ति यदा कामान्मानवो मनसि स्थितान् ॥

तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥९॥

नमो भगवते तुभ्यं पुरुषाय महात्मने ॥

हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥१०॥

नृसिंह उवाच -

नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः ॥

अथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥११॥

कथा मदीया जुषमाणः प्रियास्त्वामावेश्य मामात्मनि सन्तमेकम् ॥

सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥१२॥

भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा ॥

कीर्ति विशुद्धां सुरलोकगीतां विताय मामेष्यति मुक्तबन्धः ॥१३॥

य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ॥

त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते ॥१४॥

प्रह्लाद उवाच -

वरं वरय एतत्ते वरदेशान्महेश्वर ॥

यदनिन्दत्पिता मे त्वाविद्वांस्तेज ऐश्वरम् ॥१५॥

विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् ॥

भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥१६॥

तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥

पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥!७॥

श्रीभगवानुवाच -

त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ॥

यत्साधोऽस्य गृहे जातो भवान्वै कुलपावनः ॥१८॥

यत्रयत्रें च मद्भक्ताः प्रशान्ताः समदर्शिनः ॥

साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः ॥१९॥

सर्वात्मना न हिंसन्ति भूतग्रामेषु किंचन ॥

उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥२०॥

भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ॥

भवान्मे खलु भक्तानां सर्वेषां प्रतिरुपधृक् ॥२१॥

कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः ॥

मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः ॥२२॥

पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ॥

मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥२३॥

नारद उवाच -

प्रह्लादोऽपि तथा चक्रे पितुर्यत्सांपरायिकम् ॥

यथाह भगवात्राजन्नभिषिक्तो द्विजोत्तमैः ॥२४॥

प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ॥

स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥२५॥

ब्रह्मोवाच -

देवदेवाखिलाध्यक्ष भूतभावनपूर्वज ॥

दिष्टया ते निहतः पापो लोकसंतापनोऽसुरः ॥२६॥

योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ॥

तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥२७॥

दिष्टयास्थ तनयः साधुर्महाभागवतोऽर्भकः ॥

त्वया विमोचितो मृत्योर्दिष्टया त्वां समितोऽधुना ॥२८॥

एतद्वपुस्ते भगवन्ध्यायतः प्रयतात्मनः ॥

सर्वतो गोष्टु संत्रासान्मृत्योरपि जिघांसतः ॥२९॥

नृसिंह उवाच -

मैवं वरोऽसुराणां ते प्रदेयः पद्मसंभव ॥

वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥३०॥

नारद उवाच -

इत्युक्त्वा भगवात्राजंस्तत्रैवान्तर्दधे हरिः ॥

अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥३१॥

ततः संपूज्य शिरसा ववन्दे परमेष्ठिनम् ॥

भचं प्रजापतीन्देवान्प्रह्वादो भगवत्कलाः ॥३२॥

ततः काव्यादिभिः सार्ध मुनिभिः कमलासनः ॥

दैत्यानां दानवानां च प्रह्लादमकरोत्पतिम् ॥३३॥

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ॥

स्वधामनि ययू राजन्ब्रह्याद्याः प्रतिपूजिताः ॥३४॥

एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ॥

हदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥३५॥

पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ॥

कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥३६॥

शयानौ युधि निर्भिन्नहदयौ रामसायकैः ॥

तच्चित्तौ जगतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥

त्ताविहाथ पुनर्जातौ शिशुपालकरुषजौ ॥

हरौ वैरानुबन्धेन पश्यतरते समीयतुः ॥३८॥

एनः पूर्वकृतं यत्तद्रजानः कृष्णवैरिणः ॥

जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥३९॥

यथायथा भगवतो भक्त्या परमयाभिदा ॥

नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥४०॥

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ॥

दमघोषसुतादीनां हरः सात्म्यमपि द्विषाम् ॥४१॥

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ॥

अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायां सप्तमस्कन्धे

प्रह्लादचरिते दैत्यराजवधे नृसिंहस्तवो दशमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP