नृसिंहाख्यान - पंचमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः ॥

शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥१॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ॥

पाठयामासतुः पाठयानन्यांश्चासुरबालकान् ॥२॥

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु पपाठ च ॥

न साधु मनसा मेने स्वपरासदृहाश्रमम् ॥३॥

एकदाऽसुरराट् पुत्रमङ्कमारोप्य पाण्डव ॥

पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥४॥

प्रल्हाद उवाच -

तात्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्रधियामसदग्रहात् ॥

हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥५॥

नारद उवाच -

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ॥

जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥६॥

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः ॥

विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥७॥

गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः ॥

प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥८॥

वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा ॥

बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥९॥

बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् ॥

भण्यतां श्रोतुकामानां गुरुणां कुलनन्दन ॥१०॥

प्रल्हाद उवाच -

स्वः परश्चेत्यसदग्राहः पुंसां यन्मायया कृतः ॥

विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥११॥

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ॥

अन्य एष तथान्योऽहमिति भेदगता सती ॥१२॥

स एष आत्मा स्वपरेत्यबुद्धिर्भिर्दुरत्ययानुक्रमणो निरुप्यते ॥

मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥१३॥

यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ ॥

तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥१४॥

नारद उवाच -

एतावद्र्वाह्नणायोक्त्वा विरराम महामतिः ॥

तं निर्भर्त्स्याथ कुपितः स दीनो राजसेवकः ॥१५॥

आनीयतामरे वेत्रमस्माकमयशस्करः ॥

कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ॥

यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्मकः ॥१७॥

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः ॥

प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥१८॥

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ॥

दैत्येन्द्रं दर्शयामास मातृमृष्टमलंकृतम् ॥१९॥

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ॥

परिष्वज्य चिरं दोर्भ्यां परमामाप निवृतिम् ॥२०॥

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ॥

आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥

हिरण्यकशिपुरुवाच -

प्रल्हादानच्यतां तात स्वधीतं किंचिदुत्तमम् ॥

कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्मवान् ॥२२॥

प्रह्लाद उवाच -

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ॥

अर्चनं वन्दनं दास्यं सख्यमात्मानिवेदनम् ॥२३॥

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ॥

क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥२४॥

निशम्यै तत्सुतवचो हिरण्यकशिपुस्तदा ॥

गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥२५॥

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ॥

असारं ग्राहितो बोलो मामनादृत्य दुर्मते ॥२६॥

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ॥

तेषामुदेत्यधं काले रोगः पातकिनामिव ॥२७॥

गुरुपुत्र उवाच -

न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ॥

नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं कददाः स्म मानः ॥२८॥

नारद उवाच -

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ॥

न चेद्गुरुमुखीयं ते कृतोऽमद्रासती मंतिः ॥२९॥

प्रल्हाद उवाच -

मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गहव्रतानाम् ॥

अदान्तगोभिर्विशतां तमिस्त्रं पुनः पुनश्चर्वितचर्वणानाम् ॥३०॥

न ते विद्गुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः ॥

अन्धा यथान्धैरुपनीयमाना वाचीशन्त्यामुरुदाम्नि बद्धाः ॥३१॥

नैषां मतिस्तावदरुक्रमाङ्घिं स्पृशत्यनर्थापगमो यदर्थः ॥

महीयसां पादरजोऽभिषेकं निष्किंचनानां न वृणीत यावत् ॥३२॥

इत्युक्त्वोपरतं पुत्रं हिस्ण्यकशिपू रुषा ॥

अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥३३॥

आहामर्षरुषविष्टः कषाथीभृतलोचनः ॥

वध्यतामाश्चयं वध्यो निः सारयत नैऋताः ॥३४॥

अयं मे भ्रातृहा सोऽयं हित्वा स्वान्मुहदोऽधमः ॥

पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥३५॥

विष्णोर्वा साध्वसौ किं तु करिष्यत्यसमञ्जसः ॥

सौहदं दुस्त्यजं पित्रोहाद्यः पञ्चहारयनः ॥३६॥

परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः ॥

छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनाता ॥३७॥

सर्वैरुपायैर्हन्तव्यः संभोजशयनासनैः ॥

सुहर्ल्लिङ्गधरः शत्रुर्मुनदेर्ष्टामिवोन्द्रियम् ॥३८॥

नैऋतास्ते समादिष्टा भर्त्रा वै शूलपाणयः ॥

तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥३९॥

नन्दतो भैरवान्नादांश्छिन्धि भिन्धीति वादिनः ॥

आसीनं चाहनन शूलैः प्रह्लादं सर्वमर्मसु ॥४०॥

परे ब्रह्मण्यनिर्देश्ये भगवत्याखिलात्मनि ॥

युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥४१॥

प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः ॥

चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिरः ॥४२॥

दिग्गजैर्दन्दशुकैश्च अभिचारावपातनैः ॥

मायाभिः संनिरोधैश्च गरदानैरभोजनैः ॥४३॥

हिमवाय्वग्निसलिलैः पर्वताक्रमणरैपि ॥

न शशाक यदा हन्तुमपापमसुरः सुतम् ॥

चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥४४॥

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ॥

तैस्तैद्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥४५॥

वर्तमानोऽविदरे वै बालोऽप्यजडधीरयम् ॥

न विस्मरति मेऽनार्य शुनः शेष इव प्रभुः ॥४६॥

अग्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः ॥

नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥४७॥

इति तं चिन्तया किंचिन्म्लानश्रियमधोमुखम् ॥

शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥४८॥

जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजुम्नणत्रस्तसमस्तधिष्णपम् ॥

न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशूनां गुणदोषयोः पदम् ॥४९॥

इम न पाशैर्वरुणस्य बल्घा निघेहि भीतो न पलायते यथा ॥

बुद्धिच पुंसो वयसार्यसेवया यावद्रुरुर्मार्गव आगमिष्यति ॥५०॥

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ॥

धर्मा हास्योपदेष्टव्या राज्ञां ये गृहमेधिनाम् ॥५१॥

धर्ममर्थ च कामं च नितरां चानुपूर्वशः ॥

प्रह्लादायोचतू राजन्प्रश्रितावनताय च ॥५२॥

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ॥

न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥५३॥

यदाचार्यः परावृत्तो गृहमेधीयकर्मसु ॥

वयस्यैर्बालकैस्तत्र सोपद्दूतः कृतक्षणैः ॥५४॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ॥

उवाच विद्वांस्तनिष्ठां कृपया प्रहसन्निव ॥५५॥

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः ॥

बाला नदूषितधियो द्वन्द्वरामेरितेहितैः ॥५६॥

पर्युपासत राजेन्द्र तन्न्यस्तहदयेक्षणाः

तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां सप्तमस्कन्धे

नृसिंहाख्यानें प्रह्लादानुचरिते पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP