संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
सप्तमः सर्गः - गीतं १३

गीतगोविन्दम् - सप्तमः सर्गः - गीतं १३

गीतगोविन्दम्

नागरनारायणः

अत्रान्तरे च कुलटाकुलवर्त्मपात- संजातपातक इव स्फुटलाञ्छनश्रीः ।

वृन्दावनान्तरमदीपयदंशुजालै- र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥४०॥

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा । विरचितविविधविलापं सा परितापं चकारोच्चैः ॥४१॥

कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥

यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥१॥

यदनुगमनाय निशि गहनमपि शीलितम् । तेन मम हृदयमिदमसमशरकीलितम् ॥२॥

मम मरणमेव वरमतिवितथकेतना । किमिह विषहामि विरहानलचेतना ॥३॥

मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतसुकृतकामिनी ॥४॥

अहह कलयामि वलयादिमणीभूषणम् । हरिविरहदहनवहनेन बहुदूषणम् ॥५॥

कुसुमसुकुमारतनुमतनुशरलीलया । स्रगपि हृदि हन्ति मामतिविषमशीलया ॥६॥

अहमिह निवसामि नगणितवनवेतसा । स्मरति मधुसूदनो मामपि न चेतसा ॥७॥

हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥८॥

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि- र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।

कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥४२॥

अथागतं माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् । विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥४३॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP