अन्योक्तयः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


मूलं भुजङैगः शिखरं प्लवङैगः

शाखा विहङैगः कुसुमानि भृङैगः ।

आसेव्यते दुष्टजनैः समस्तै-

र्न चन्दनं मुञ्चति शीतलत्वम् ॥३४॥

वासः काञ्चनपिञ्जरे नृपवरैर्नित्यं तनोर्मार्जनं

भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः ।

वाच्यं संसदि रामनाम सततं धीरस्य कीरस्य भो

हा हा हन्त तथापि जन्मविटपिक्रोडं मनो धावति ॥३५॥

अगाधजलसञ्चारी विकारी नैष रोहितः ।

गण्डूषजलमात्रेण शफरी फर्फरायते ॥३६॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP