संस्कृत सूची|संस्कृत साहित्य|सूक्तिः|दशमोल्लास| हरिभक्तिः दशमोल्लास हरिभक्तिः शिवमहिमा सतां महत्त्वम् क्षमा साधुसङगः योगी गीतागौरवम् महापुरुषमहिमा सज्जनदुर्जनविवेकः अन्योक्तयः विवेकः संकीर्णानि हरिभक्तिः भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है। Tags : devidevtasuktiदेवतादेवीसूक्ति हरिभक्तिः Translation - भाषांतर हरिरेव जगज्जगदेव हरि- र्हरितो जगतो नहि भिन्नतनुः । इति यस्य मतिः परमार्थगतिः स नरो भवसागरमुत्तरति ॥१॥ हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये । नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥२॥ भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः । योऽसौ विश्वम्भरो देवः स भक्तान् किमुपेक्षते ॥३॥ शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥४॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥५॥ N/A References : N/A Last Updated : March 14, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP