यमुनासूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


तीरे घनीभूततमालजाला प्राणाधिनाथीकृतनन्दबाला ।

कृपीटयोनेरिव धूममाला बाला जयेत्सन्ततमुष्णरश्मेः ॥१२॥

नमामि यमुनामहं सकलसिद्धिहेतुं मुदा

मुरारिपदपङकजस्फुरदमन्दरेणूत्कटाम् ।

तटस्थनवकाननप्रकटमोदपुष्पाम्बुना

सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥१३॥

नमोऽस्तु यमुने सदा तव चरित्रमत्यद्‌भुतं

न जातु यमयातना भवति ते पयःपानतः ।

यमोऽपि भगिनीसुतान्कथम हन्ति दुष्टानपि

प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥१४॥

मातर्देवि कलिन्दभूधरसुते नीलाम्बुजश्यामल-

स्निग्धोद्यद्विमलोर्मिताण्डवधरे तुभ्यं नमस्कुर्महे ।

त्वं तुर्याप्यसि यत्प्रिया मुररिपोस्तद्बाल्यतारुण्ययो-

र्लीलानामवधायिकान्यमहिषीवृन्देषु वन्द्याधिकम् ॥१५॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP