संस्कृत सूची|संस्कृत साहित्य|सूक्तिः|षष्ठोल्लास| सूर्यसूक्तिः षष्ठोल्लास श्रीहरिहरसूक्तिः सूर्यसूक्तिः गङगासूक्तिः यमुनासूक्तिः गणेशसूक्तिः सरस्वतीसूक्तिः सूर्यसूक्तिः भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है। Tags : devidevtasuktisunदेवतादेवीसूक्तिसूर्य सूर्यसूक्तिः Translation - भाषांतर यस्योदयास्तसमये सुरमुकुतनिघृष्टचरणकमलोऽपि । कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥६॥ भास्वद्रत्नाढयमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो भास्वान् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णप्रभाभिः । विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥७॥ N/A References : N/A Last Updated : March 14, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP