सूर्यनमस्कार

सूर्यनमस्कार
The Surya Namaskara, simple procedure of getting exercises to your body while your offering prayers to Lord Surya.


आचम्य । प्राणायमं कृत्वा । अद्य पूर्वच्चरितर्वमान एवंगुणविशेषणविशिष्टायां शुभुपुण्य़तिथौ मम आत्मन: श्रुतिस्मृति पुराणोत्कफलप्राप्त्यर्थं श्रीसवितृसूर्यनारायणप्रीत्यर्थं नमस्काराख्यं कर्म करिष्ये ।

*

॥ अथ ध्यानम् ॥

ध्येय: सदा सवितृमण्डल मध्यवर्ती नारायण: सरसिजासनसन्निविष्ट: । केयूरवान् मकरकुण्डलवान किरीटी । हारी हिरण्यमय वपुर्धृतशड्‍खचक्र: ।

ॐ मित्राय नम:

ॐ रवये नम:

ॐ सुर्याय नम:

ॐ भानवे नम:

ॐ खगाय नम:

ॐ पूष्णे नम:

ॐ हिरण्यगर्भाय नम:

ॐ मरिचीये नम :

ॐ आदित्याय नम:

ॐ सवित्रे नम:

ॐ अर्काय नम:

ॐ भास्कराय नम:

मित्ररविसूर्यभानुखगपुष्णहिरण्यगर्भमरीच्यादित्यसवित्र अर्कभास्करेभ्यो नमो नम: ॥

नमस्कार घालुन झाल्यावर खालील श्र्लोक म्हणुन मग

तीर्थ प्राशन करावे .

आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने ।

जन्मांतरसहस्त्रेषु दारिद्र्यं नोपजायते ॥१॥

अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।

सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥२॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP