स्नान करताना...

स्नान करताना...


गंगे च यमुने चैव गोदावरि सरस्वती ।

नर्मदा सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥१॥

गंगा गंगेति यो ब्रुयात् योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥२॥

गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।

स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥३॥

पापोऽहं पापकर्माऽहं पापात्मा पापसंभव: ।

त्राहि मां कृपया गंगे सर्वपापहरा भव ॥४॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP