तत्वमुक्ताकलापे - जोवसर:

वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते.


यो मे हस्तादिवर्ष्मेत्यवयनिवहाद्भाति भिन्न्स्स एक:
प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जात: ।
तत्सड्वातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात्‍
सड्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥१॥

स्याद्वाऽसो चर्मदुष्टेरयमहमिति धीर्देह एवात्मजुष्टे
निष्टप्ते लोहपिण्डे हुतवहमतिवद्भेदकाख्यातिमूला ।
श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च नस्सर्वदोषोज्झिताभि:
देही देहान्तराप्तिक्षम इह विदितस्संविदानन्दरुप: ॥२॥

बाह्याक्षेभ्योऽन्य आत्मा तदखिलविषयप्रत्यभिज्ञातुरैक्यात्‍
कर्तु: स्मृत्यादिकार्ये करणमिति मनो मानसिद्धं ततोऽन्यत्‍ ।
प्राणास्सड्घातरुपा वपरुदितनयान्न ध्रुवं चेतयन्ते
ज्ञानं च ज्ञातृधर्म: क्षणिकमपि च वस्तेन नास्यात्मभाव: ॥३॥

धीर्नित्या यस्य पक्षे प्रसरति बहुधारऽर्थेषु सैवेन्द्रियाद्यै-
स्तेनात्माऽजागलस्थस्तन इव किमिह स्वीक्रियेतेति चेन्न ।
कल्प्यं चेदात्मतत्वं कथयितुमुचितं लाघवं तत्र युक्त्या
नित्या सा यस्य तद्वानपि निगममितो गौरव नास्य भार: ॥४॥

ज्ञानत्वं वक्ति पुंस: श्रुतिरिह न पुनर्बुद्धिमात्रस्य पुंस्त्वं
प्रत्यक्षादे: प्रकोपादनुगतकथने ज्ञानमर्थप्रकाश: ।
स्वस्यैवात्मा तु सिद्धिं मतिरनुभवति स्वान्ययोस्सिद्धिभावं
ज्ञातुर्जाड्यप्रसड्गव्युदसनविषया ज्ञानमात्रोक्तयोऽपि ॥५॥

आत्मा स्वेनैव सिध्यत्यहमिति निगमैर्यत्स्वयंज्योतिरुक्त:
स्वापेऽप्यस्य स्वसिद्वावशयिषि सुखमित्यक्षता प्रत्यभिज्ञा ।
चेतश्चान्यानपेक्षं मतिषु न हि भवेत्किं च वेदान्तदृष्ट्या
ज्ञानत्वादेष धीवत्‍ स्वविषयधिषणानिर्व्यपेक्षस्वसिद्धि: ॥६॥

प्रत्यक्त्वं पुंसि केचित्‍ स्वविषयधिषणाधारतामात्रमाहु:
स्वस्मै स्वेनैव भानं तदिति समुचितं तत्स्वतस्सिद्धिसिद्धे: ।
प्रत्यड्‍. स्वापेक्षयाऽसौ त्वमयमिति मित: स्वेतरै: स्वस्य बुद्ध्या
भातं नित्यं परस्मै जडमजडमपि स्यात्परारर्थ एव ॥७॥

बौद्धा कर्ता च भोक्ता दृढमवगमित: प्रत्यगर्थ: प्रमाणै:
कर्तृत्वाभाववादे स्ययमिह भगवानान्यपर्यं त्वगायत्‍ ।
कर्ता शास्त्रार्थवत्त्वात्कृतिषु च स पराधीन आभाषि सूत्रै-
श्चित्रै: कर्मप्रवाहैर्यंतनविषमता सर्वतन्त्राविगीता ॥८॥

यद्भव्यं तत्र न स्याद्यदभवितृ न तद्यत्नकोट्यापि सिद्वयेद्‍
द्वेधाऽपि व्यर्थयत्ना नर इति यदि न स्वोक्तियत्नादिबाधात्‍ ।
यद्यत्नेनैव भव्यं भवति यतनतस्तत्स्वहेतूपनीता-
द्दस्साधा यत्नलभ्ये प्रति यदि यतते तत्र नैष्फल्यमिष्टम्‍ ॥९॥

भिन्ना जीवा: स्वतस्स्यु: प्रतिनियततया धीस्मृतीच्छासुखादे:
चेतोभेदाद्वयवस्था न तु भवति यथा देहबाह्याक्षभेदात्‍ ।
नित्यान्‍ भिन्नांश्च जीवान्कथयति निगमस्तद्धि नोपाधितस्स्यात्‍
आत्माद्वैतश्रुतीनामितरहृदयता तत्रतत्रैव सिद्धा ॥१०॥

जीवा: पृथ्व्यादिभूतेष्वणव इव मिथो भेदवन्त: स्वतोऽमी
सन्मात्रब्रह्मभागास्तदिह नियतयस्सुस्थिता इत्ययुक्तम्‍ ।
ऐक्यस्याप्यक्षतत्वादनवधि च सति ब्रह्मणि स्यादवद्यं
सत्यं तच्चेत्यभिर्ज्ञर्बहिरगणि मृषावादतोऽप्येष पक्ष: ॥११॥

देहत्वाद्यै र्विगीतं निखिलमपि मया ह्यात्मवत्किं च पुंस्तात्‍
सर्वे जीवा अह्रं स्युर्न यदि भवति ते गौरवादीत्यसारम्‍ ।
श्रुत्यधक्षादिबाधात्प्रसजति च तदा तत्तदैक्यं घटादे:
पक्षादेर्वादिनोश्चेत्यलमिह कलहैस्तज्जिगीषादिमूलै: ॥१२॥

साविद्यं ब्रह्म जीवस्स च न बहुतनुर्नेतरे सन्ति जीवा:
स्वप्नादेकस्य लोके बहुविधपुरुषाध्यासवद्विश्वक्लृप्ति: ।
नेत: प्राक्कोऽपि मुक्तो न परमपि स तु प्राप्स्यति श्रेय एको
मायोत्थौ बन्धमोक्षाविति च मतमसत्सर्वमानोपधात्‍ ॥१३॥

स्वस्य स्वेनोपदेशो न भवति न परब्रह्मणा निष्कलत्वा-
न्नाविद्या चेतयित्री स्वतनुसमधिकं वर्ष्मं निर्जीवमात्थ ।
कश्चितत्वं ब्रवीतीत्ययमुपनिपतभ्रान्तिरुन्मुच्यते चेत्‍
तादृग्भ्रान्ति: पुराऽपि ह्यभवदिति न ते किं तदेवैष मुक्त: ॥१४॥

तोयाधारेषु दोषाकर इव बहुधोपाधिषु ब्रह्म शुद्धं
छायापन्नं विशेषान्‍ भजति तनुभृतस्तत्प्रतिच्छन्दभूता: ।
इत्यप्यत्यन्तदु:स्थं प्रसजति च तदा जीवनाशोऽपवर्गं-
श्छायाच्छायावदैक्यं न भजति न च तद्दर्शनं ब्रह्मणस्ते ॥१५॥

एकं व्रह्यै व नित्यं तदितरदखिलं तत्र जन्मादिभागि-
त्याम्नातं तेन जीवोऽप्यचिदिव जनिमानित्यनध्येतृचोद्यम्‍ ।
तन्नित्यत्वं हि साड्गश्रुतिशतपठितं सृष्टिवाद: पुन: स्यात्‍
देहादिद्वारतो‍ऽस्येत्यवहितमनसामाविरस्त्यैकरस्यम्‍ ॥१६॥

स्थैर्यं चेन्नाभ्युपेतं न भवेदैहिकार्थप्रवृत्ति:
देहान्त्त्वे तु धर्म्ये पथि निरुपधिका विश्ववृत्तिर्न सिध्येत्‍ ।
आकल्पस्थायिपक्षे कृतमफलतया मुक्तिमार्गोपदेशै:
आमोक्षस्थायितायां श्रुतिरनभिमुखी पूरुषार्थे चतुर्थे ॥१७॥

व्याप्तास्सर्वत्र जीवास्सुखतदितरयोस्तत्रतत्रोपलम्भा-
न्निर्वाह्ये देहगत्यागतिरिह वितथा तद्वतोऽपीति चेन्न ।
वक्त्री पञ्चाग्निविद्याप्रभृतिषु भविनां स्वस्वरुपेण सिद्धं
यातायातप्रकारं श्रुतिरगतिरिमां लाघवोक्तिं श्रृणोतु ॥१८॥

अव्यापित्वेऽपि पुंसोऽभिमतबहुवपु:प्रेरणे योगपद्यं
ज्ञानव्याप्त्योपपन्नम्‍ बहुषु च वपुषोंऽशेषु निर्वाह एष: ।
यच्चादृष्टं क्रियां स्वाश्रययुजि तनुतेऽन्यत्र तत्कृद्‍गुणत्वा-
दित्येत्सिद्धसाध्यं विभुन इह हि ब्रह्मण: प्रीतिकोपौ ॥१९॥

इष्टं प्रादेशिकत्वं विभुषु जनिमतां बुद्धिशब्दादिकानां
तेनादृष्टं च तादृड न यदि तव सुखाद्याश्रयव्यापकं स्यात्‍ ।
तस्मात्तत्स्वप्रदेशान्वयवति जनयेत्स्वं फलं यत्ननीत्या
भ्रातृव्यादौ च पीडां न घटयितुमलं किं विभुत्वेन भोक्तु: ॥२०॥

स्वादुष्टोपार्जितत्वाद्विभुषु यदवदन्विग्रहादेर्व्यवस्थां
तच्चैवं निर्निमत्तं तत इह न कथं सर्वंतस्सर्वभोग: ।
आराध्ये विश्वसाक्षिण्यनुगुणफलदे त्वस्ति राजादिनीति.
स्तत्साम्ये भोगसाम्यं न हि भवति यथाकर्म भोगप्रदानात्‍ ॥२१॥

देहान्तर्मात्रदष्टे: पृथगिह विषयिप्राणजीवोत्क्रमोक्ते-
र्भूवोवाक्यानुसारादणुरिति वचने तादृशोपाध्यनुक्ते: ।
ईशादाराग्रमात्रो ह्यवर इति भिदावर्णनात्स्पन्दवाक्या-
द्वयाप्त्त्युक्तिर्जातिधर्मप्रतिहतिविनिवृत्त्यादिमात्रेण जीवे ॥२२॥

नात्मा देहानुरुपं विविधपरिणतिर्निर्विकारोक्तिबाधात्‍
स्थूलोऽहं मूर्ध्नि जातं सुखमिति च मतिस्तस्य देहात्ममोहात्‍ ।
नानादेहश्च योगो प्रसजति भिदुर: पूंसि देहप्रमाणे
मुक्तौ देहात्ययात्स्यात्परिमितिविरहस्तत्प्रयुक्तेऽस्य माने ॥२३॥

निर्मुक्तस्त्वन्मते स्यात्कथमपरिमितो नित्यमूर्ध्वं प्रधावन्‍
देह: कश्चित्तदानीमपि यदि नियतस्स्यात्‍ तन्निघ्नताऽस्य ।
इच्छानो देहमेकं विंशति स परिमित्यर्थंमेवेति हास्यं
तस्मादास्माकनीत्या परिमितिरिह सा स्थायिनी या विमुक्तो ॥२४॥

कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे
तत्तत्काले विपक्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा ।
तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाण: कदाचित्‍
मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्यं विपश्चित्‍ ॥२५॥

कृच्छ्रात्संवर्तकष्टाद्यपगमजनितस्थूलदेहस्य जन्तो-
जग्रिस्त्वप्नस्सुषुप्तिर्मरणमथ मृतेरर्धसंपद्दशास्स्यु: ।
सर्वं दु:खान्धकारस्थगितमिह सुखं त्वत्र खद्योतकल्पं
त्यक्त्वा शुद्धाशयास्तन्निरवधिकसुखां निर्विविक्षन्ति मुक्तिम्‍ ॥२६॥

कश्चिच्चेन्नित्यबद्ध: किमयमहमिति स्यान्न्मुमुक्षोरुपेक्षा
मैवं युक्त्स्य मुक्तिर्भवति दृढमिति प्रत्ययात्तत्पत्ते: ।
नो चेत्स्यामन्त्यमुक्त: किमहमिति न केऽप्यद्य मुक्तौ यतेरन्‍
सर्गस्थित्यादिसन्तत्यविरतिरत इत्येवमेकेऽन्यथाऽन्ये ॥२७॥

नि:शेषात्मापवर्गे विरतविहरणो विश्वकर्ता तदा स्यात्‍
नित्यं चेत्कोऽपि दु:ख्येन्निरुपधिकदयाहानिरस्येति चेन्न ।
पक्ष: पूर्वो यदि स्याद्धिहरणविरति: स्वेच्छया नैव दोष:
शिष्टे पक्षे निरुद्धा निरुपधिकदया कुत्रचिन्नित्यमस्तु ॥२८॥

भक्तिर्मुक्तेरुपाय: श्रुतिशतविहितस्सा च धी: प्रीतिरुपा
तन्निष्पत्त्यै फलेच्छाद्युपधिविरहितं कर्म वर्णाश्रमादो ।
ज्ञानध्यानादिवाचां समफलविषया सैव युक्ता प्रतिष्ठा
सामान्योक्तिस्समानप्रकरणपठिता पर्यवस्येद्विशेषे ॥२९॥

ध्यानाद्युक्त्या ध्रुवानुस्मृतिरिह विहिता ग्रन्थिमोक्षाय सैव
स्पष्टा दृष्टिस्तथैव श्रुतफलविषया सेवनत्वादुपासि: ।
क्वाऽप्यैक्यं विद्युपास्त्योर्व्यतिकरितगिरा भक्तिमेवाह गीता
सर्वं तद्वितिमात्रे फलवति विफलं तेन सैवं विशिष्टा ॥३०॥

विद्या: पञ्चाग्निवैश्वानरदहरमधुन्याससत्पूर्वंसंज्ञा:
नाना शब्दादिभेदात्तुलितफलतया तद्विकल्पश्च शिष्ट: ।
कर्मज्ञानाख्ययोगौ त्विह परभजनाधिक्रियार्थो स्वदृष्ट्या
धर्मैर्वर्णाश्रमाणां त्रयमिदमवदन्‍ सेतिकर्तव्यताकम्‍ ॥३१॥

विश्वान्तर्यामि तत्त्वं स्वयमिह चिदचिद्विग्रहैर्वा विशिष्टं
यस्यामालम्बनं सा भवभयशमनी वीतरागस्य विद्या ।
यस्तूपास्ते यथोक्तं तदितरदखिलं व्रह्यदृष्ट्या स्वतो वा
नैतस्य ब्रह्मनाड्योद्‍गतिरपि न पदव्यर्चिरादिर्न मोक्ष: ॥३२॥

स्वान्तध्वान्तप्रसूतं दुरितमपनुदन्‍ योगिनस्सत्त्वशुद्धयै
सर्वो वर्णादिधर्मश्शमदममुखवत्सन्निपत्योपकारी ।
विद्यां चेत्यादिवाक्येऽप्युनुकथितमिदं नैकवाक्यानुरोधात्‍
कर्मापेक्षाभिसन्धिं क्वचन विवृणुते तत्समुच्चित्यवाद: ॥३३॥

संस्कार: कर्मकर्तुर्न भवति विहितं मुक्तये ज्ञानमत्य-
न्नात्येतत्कमणोऽड्गम्‍ न च सकृदसकत्त्वाप्रयाणानुवृत्तम्‍ ।
अड्ग तस्यासनाद्यं प्रणिधिसमुचितौ देशकालप्रभेदा-
वित्याद्यं साड्गयोगप्रकरणविततं सूत्रभाष्यादिषूक्तम्‍ ॥३४॥

ब्रह्मण्यैकान्त्यभाजां मुहुरनुकथितो मोक्षधर्मेऽपवर्ग-
स्तस्मान्नानाऽमरेज्या न भवति परभक्त्यड्गमित्यप्ययुक्तम्‍ ।
ऐन्द्रीप्रातर्दनादिप्रथितनयविदामन्तरात्मैकलक्ष्ये-
ष्वग्नीन्द्राप्रयोगेष्वखिलमपि विभु: कर्मं भुड्क्ते स एक: ॥३५॥

त्यागत्रैविध्यमुक्त्वा स्वमतमिह जगौ सात्त्विकं त्यागमिश-
स्तस्माद्वर्णाश्रमादित्यजनमपदृशां तामसं मोहमूलम्‍ ।
योगारुढस्य कर्मच्यवनमपि तदा सह्यमड्गर्थंवाक्यै-
र्योगं त्वत्याश्रमिभ्य: परममिति वचो वक्ति मोक्षाश्रमेण ॥३६॥

तुर्यो निष्कृत्य मोक्षाश्रम इति कथितस्तेन नान्येषु विद्या
शान्त्यादिव्याहतेश्चेत्यसदिह गुणिनां सर्वंतोमुक्त्यधीते: ।
यावजीवं द्वितीयाश्रमवति पुनरावृत्त्यभावोऽप्यधीत: ।
स्मृत्याद्यैश्चैवमुक्तं भवति तु चरमे योग्यताधिक्यमात्रम्‍ ॥३७॥

यन्नित्यं तन्न काम्यं तदपि न तदिति स्थापिते कर्मभेदे-
ऽप्येकं विद्याश्रमाड्गम्‍ भवति हि विनियुक्त्यन्तरेणोपपत्ते: ।
तत्रानुष्ठानतन्त्रं विदुषि तु घटते कर्तृं कालाद्यभेदात्‍
प्राजापत्यादिलोकार्थिनि च तदितरोऽनर्थरोधाय तद्वान्‍ ॥३८॥

मन्दस्यापि प्रवृत्ति: किमपि फलमनुद्दिश्य कस्यापि न स्यात्‍
नित्येऽनर्थोपरोधप्रभृति फलमत: काम्यतैवेति चेन्न ।
नित्येष्टोऽनर्थरोधस्तदितरदतथा किंच शिष्टो विधीना-
माज्ञानुज्ञाविभागस्सुगम इह निरुक्त्यैव नैमित्तिकांश: ॥३९॥

कर्तव्यं यन्निमित्ते सति तदुभयधा पापशान्त्यर्थमेकं
तत्स्याकाम्येन तुल्यं परमकरणतो दोषकृन्नित्यतुल्यम्‍ ।
सत्यां कामश्रुतो संवर्लितमपि भवेत्तद्वलादेतदेव
त्यागे च प्रत्यवायस्त्वनधिकृतिमुखस्तत्रतत्रावसेय: ॥४०॥

निष्कामं चेन्निवृत्तं तदिह न घटते मुक्तिकामाधिकारात्‍
स्वप्रीतिस्पर्शहीना न च भवति परप्रीतिरिष्टेति चेन्न ।
युक्ता यस्मान्निवृत्तिर्बहुभयशबलात्तन्निवृत्तं निवृत्तं
सूते यत्र प्रवृत्तिस्त्वभिमतमहित तत्प्रवृत्त प्रवृत्तम्‍ ॥४१॥

पुंभि: सिद्धाधिकारै: क्रतव इव निराकाड्क्षभावं भजन्त्य:
प्रोक्तास्त्रैवर्णिकार्हाश्श्रुतिनयवशतो यद्यपि ब्रह्मविद्या: ।
अस्तेयाद्यै: प्रपत्त्या परिचरणमुखैरप्यधोर्तै: स्वजाते:
सर्वेऽपि प्राप्नुयुस्तां परगतिमिति तु ब्राह्मगीतादिसिद्धम्‍ ॥४२॥

ध्यानादृष्टेन साक्षात्कृतिरुपजनिता बाधते चेत्प्रपञ्चं
तत्तुल्यार्थैव शाब्दी प्रमितिरपि न किं बाधते पूर्वमेव ।
ज्वालैक्यादो परोक्षादपि हि निजगदुर्बाधमध्यक्षबुद्धे-
र्नाप्यत्रादुष्टरुपामहित्विमथनीं शक्तिमड्गीकरोषि ॥४३॥

निर्दिष्टो निष्प्रपञ्चिकरणविधिरसौ गोडमीमांसकाप्ते-
र्दृष्टो न क्वापि दुर्निर्वहमपि करणाद्यत्र साध्याविशेषात्‍ ।
मुक्तिर्नेयोगिकी चंज्जगदपि न मृषा नश्वरी सापि ते स्यात्‍
ध्वंसात्मत्वेऽपि तस्या न च वदसि भिदां ब्रह्मणस्तच्च नित्यम्‍ ॥४४॥

वाक्यार्थज्ञानमात्रादमृतमिति वदन्मुच्यते कि श्रुतेऽस्मिन्‍
बाढं चेन्मानबाधस्स यदनुभवति प्रागिवाद्यापि दु:श्वम्‍ ।
ध्यानादीनां विधानं भवति च वितथ तन्न युक्त न चेष्ट
ध्यानाद्यड्गाढ्यशब्दोदितचरममतेर्नाधिकं व: पकाश्यम्‍ ॥४५॥

उद्देश्यांशं त्वमाद्यं स्फुटमनुभवतां सम्यगध्यक्षिवित्त्या
प्रत्यक्षत्वभ्रमोऽय त्वमसि दशम इत्यादिवाक्याथबोधे ।
शब्दात्प्रत्यक्षबोध प्रसजति शिथिला तव्द्यवस्था ततोऽर्थे
साक्षात्कार न शब्दो जनयति विमतस्सिद्धवच्छभावात्‍ ॥४६॥

शिष्यो जीवस्त्वसिद्ध: किमु तव यदि वा भ्रान्तिसिद्धो मितो वा
नासिद्धायोपदेशो भ्रमविषयमितौ नोपदेशार्हंताऽस्य ।
भेदेनैक्येन वाऽन्त्य: कथमुपदिशतु ज्ञातभदोऽप्यभेद ।
तादात्म्ये जागरुके सति किमुपदिशेत्स्वात्मने तद्विदे स: ॥४७॥

नैवालं भ्रान्तिबाधे परमपि तदिद तत्त्वमस्यादिवाक्यं
भ्रान्तोक्तिर्यद्वदादौ श्रुतिकृतनिखिलभ्रान्तिमूलत्वबोधात्‍ ।
रज्जौ सप्रभ्रमे किं जनयति विदितभ्रान्तवाक्स्पंबाध
स्वप्नेऽहि: स्वप्नबुद्या किमु गलति यदा तत्र च स्वाप्नताधी ॥४८॥

छायादिनं त्वसत्यस्सदवगतिकरस्तत्र हेतुर्हि तद्धी-
स्वसाध्यज्ञप्त्यादिवत्सा स्वयमिह न मृषा नास्ति धीरित्यबाधात्‍ ।
सत्येनैव प्रसूता घट इव विमता शेमुषी कार्यभावा-
द्धेतुत्वालीकभावो कथमिव विहतावेकमेवाश्रयेताम्‍ ॥४९॥

ज्ञानस्याशेषभेदोदयविहतिकृतो न स्वपनाश्यत्वयुक्ति-
र्वातार्द्यरेव सद्यश्शममधिकुरुते दग्धदाह्योऽपि वह्नि: ।
तस्मात्तस्यान्येव प्रशमकमपरं तस्य चेत्यव्यवस्था
तच्चेच्छान्तिं न गच्छेत्कथमिव भविता सर्वभेदोपमर्द: ॥५०॥

बोधस्यान्त्यस्य वेद्यं किमु तव विशदं ब्रह्म मायान्वित वा
किं वा भेदप्रपश्च: किमु तदनृतता किन्नु वेद्यं न किंश्चितु ।
आद्ये स्याद्‍ब्रह्म दृश्यं तदुपरि युगले मोहसत्ताऽथ तुर्ये
सूते द्वैतं सती सा स्वविहतिमनृता पञ्चमे स्यान्न धीत्वम्‍ ॥५१॥

साध्या वस्सर्वमायाविरतिरपि परं ब्रह्म तस्मात्परा वा
पूवत्र प्रागपि स्यात्परमपि न भवेदुत्तरत्राभ्युपेते ।
साऽपि स्याच्चेन्निवर्त्या पुनरपि विलगेत्पूवं एअव प्रपञ्चो
नो चेत्सर्त्यव सा स्यात्प्रसजति च ततो ब्रह्म तत्सद्वितीयम्‍ ॥५२॥

अन्त्यज्ञानस्य जीव: स्थितिपदमथवा केवलं ब्रह्म ते स्या-
दाद्ये तेनैव बाध्यो न तदुपजनयेद्धीस्थीतौ किं ततो‍ऽस्य ।
अन्त्ये सत्याऽनृता वा तदधिकरणता नाद्य इष्ट: परस्मिन्‍
तक्लृप्त्यादेरयोगस्तदिह विमृशतां किं न दुष्ट त्वदिष्टम्‍ ॥५३॥

नाभुक्तं कल्पकोट्याऽप्युपशमनमियात्कर्मं निष्कृत्यभावे
विद्यातस्तद्विनाशश्रुतिरिह तदसौ तत्प्रशंसेति चेन्न ।
तादृग्विद्यैव तन्निष्कृतिरिति हि विदांचक्रुराम्नायवृद्धा
नान्यदुब्रह्मानुभूतिप्रतिभटदुरितध्वंसतस्साध्यमत्र ॥५४॥

प्रायश्चितं न पुण्ये न च सुकृतमनुश्रुयते धर्मबाध्यं
नाधर्मत्वं विधानान्न यदि सुचरितं त्वड्गमस्याश्च न स्यात्‍ ।
मैवं धर्मोऽप्यधर्मो भवति हि बहुधाऽधिक्रियादेर्विशेषात्‍
धर्म त्रैवर्गिकं तु स्वयमिह निगम: पाप्मकोटौ पपाठ ॥५५॥

अश्लेष: पाप्मभिश्चत्प्रसजति वितथा दुश्चरित्रान्निवृत्ति-
स्तेषु प्रामादिकेष्वप्यमतिकनिपतद्बीजवत्स्यात्प्ररोह: ।
मैवं शास्त्रैकवेद्ये फलफलिविषये युक्तयो ह्यस्वतन्त्रा:
शास्त्राड्बाधस्तु तिष्ठेन्मतिकृतविषये शब्दशक्त्यादिभिर्न: ॥५६॥

श्लिष्टं विद्याड्गपुण्यं स्वफलवितरणान्नेतरार्थं विरागे
रागादारभ्यमाणं फलवदमतिकं संभवेन्नैव पुण्यम्‍ ।
पुण्य़ाश्लेषस्ततोऽस्मिन्न घटत इति चेन्नोपयुक्तातिरिक्तै-
विद्याड्गैस्तस्य योगादमतिकृतमपि ह्यामनन्त्येव पुण्यम्‍ ॥५७॥

कर्माश्लेषप्रणाशौ तदुपधिभगवन्निग्रहादेर्निवृत्ति-
र्नष्टाश्लिष्टातिरिक्तं न च किमपि तता संक्रम: कस्य मैवम्‍ ।
तत्तकर्मप्रसूतौ स्वभजनशमितौ निग्रहानुग्रहौ यो
तत्तुल्यावेव देव: प्रयति विदुषि तच्छत्रुमित्रेषु धत्ते ॥५८॥

अन्यश्चेदन्यकर्मप्रजनितफलभृक्‍ शास्त्रवैयाकुली स्या-
द्‍ब्रह्मज्ञैरुज्झितानां क्वचिदपि न तत: कर्मणां संक्रम: स्यात्‍ ।
उद्वेलस्स्याच्च धातेत्यसदविषमताद्यन्वितेनैव धात्रा
विद्यानिष्ठोपकाराद्युचितफलमिदं दीयते वर्मयुग्मे ॥५९॥

अर्चिर्घस्त्रोऽथ पक्षस्सित उदगयनं वत्सरो मातरिश्वा
मार्तंण्डस्तारकेशस्तडिदपि वरुणामर्त्यनाथप्रजेशै:
आदिष्टो विश्वनेत्रा स्वयमतिवहने देवयानाध्वगानां
य: प्रोक्तोऽमानवाख्यस्स तटिदधिपतिर्विश्रुतो मानसोऽपि ॥६०॥

बुद्धेर्योऽसौ विकास: कबलितनिखिलोपस्कृतब्रह्मतत्व:
स प्राक्चेन्नित्यमुक्तिर्न यदि कथमसौ नश्वरत्वं च गच्छेत्‍ ।
मैवं प्रध्वंसवत्ते स खलु मम तथा शौनकाद्युक्तनीत्या
शान्ताशेषापराधे न च भवति पुनस्तत्र सड्कोचहेतु: ॥६१॥

मुक्तो देहाद्यभावे मुकुलितविषयो जक्षदादिंप्रवाद-
स्तत्सत्त्वे चाशरीरश्रुतिविहतिरत: का चिकित्सेति चेन्न ।
इच्छातस्स्यादवस्थाद्वयमुभयविधश्रुत्यबाधाद्विमुक्तौ
कर्मायत्तैर्वियोगा परमिह कथितस्तस्य देवोपमस्य ॥६२॥

स्यान्मुक्तो विश्वदेही यदि भवति जगद्वयापृतौ तस्य शक्ति:
स्वातन्त्र्यं क्वाप्यशक्तौ विगलति स च न: स स्वराडित्यधीत: ।
धत्तेऽनुच्चेद्यसारा तदियमुभयत: पाशतां तर्करज्जु-
र्मेवं देवस्तदिच्छां क्वचिदपि न विहन्त्येवमस्तु स्वराट्‍ स: ॥६३॥

आविर्भूतस्वरुपा निरवधिकसुखब्रह्मभुक्तिस्तु मुक्ति:
सेवात्वाद्‍दु:खकृत्सा भवति यदि न तद्धर्मिमानेन बाधात्‍ ।
पाप्मा चास्मिन्नुपाधिस्स च न खलु तदा पुण्यपापव्यपाया-
दात्मानो विष्णुशेषा इति च सुखमयी सा स्वरुपानुरुप्यात्‍ ॥६४॥

सर्वस्याप्यानुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य
व्यक्तिं तन्मुक्तिकाले भजति भवकृतज्ञानसड्कोचहाने: ।
प्राचीनप्रातिकूल्यक्रमविषयधिया नैष दु:ख्येत्तदानीं
प्रागप्येतत्स्वकर्मोपधिकृतभगवन्निग्रहैकप्रयुक्तयम्‍ ॥६५॥

अन्ये चानादिशुद्धा: श्रुतिसमधिगतास्सूरयस्सन्त्यसड्खया:
कर्माभावादन देनं तु भवति कदाऽप्येषु संसारबन्ध: ।
शेषाणां शेषिणश्च स्फुरति सुखतया सर्वदा सर्वतत्वे
नित्यानां मुक्तिभाजामपि भुवनकृता भोगमात्रं समानम्‍ ॥६६॥

सालोक्याद्या: प्रभेदा ननु परिपठिता: क्वापि मोक्षस्य मविं
सायुज्यस्यैव तत्वात्तदितरविषये मुक्तिशब्दस्तु भाक्त: ।
तस्मिंस्ते च त्रयस्स्युस्तदपि च सयुजोर्भाव इत्यैकरस्यं
युस्साम्यं (लोक) योगसाम्यादिवदपटुधियां तावतैवैक्यमोह: ॥६७॥

विश्वाधारस्य लक्ष्मेत्यभिहितमखिलं संभवेन्नापवृक्ते
तन्निष्ठत्वादि सर्वं न हि विलयमियात्तच्छरीरस्य तस्य ।
तन्निध्नत्वेऽपि मुक्तो न भवति पुनरावृत्तिशड्काकलड्की
तादृक्सौहार्ददृष्टेर्वयमिह तदनावृत्तिशास्त्रेण विद्म: ॥६८॥

विश्वैर्वशेषिकैस्तैर्भवति विरहितो नाशितादृग्गुणत्वा-
ज्जीवात्मा जन्मकाले घटवदिति यदि स्यादिहाम्नायबाध: ।
दृष्टान्तस्साध्यहीन: क इव निगमविल्लिप्सते मुक्तिमेतां
धीर्नित्येच्छादयस्तत्परिणतय इति स्याच्च हेतोरसिद्धि: ॥६९॥

आत्मा चिन्मात्ररुपो विकृतिमति जडे बिम्बितो बुद्धितत्वे
तच्चास्मिस्तद्विवेकाग्रहणविरचित: पुंसि संसारमोह: ।
अन्त्या विज्ञानवृत्ति: प्रकृतिपुरुषयोरन्यतां गाहमाना
तादृक्संसारभेत्ती पुरुष इह सदा मुक्त एवेति साड्ख्या: ॥७०॥

नीरुपे बिम्बितत्वं क्वनु भवति कथं रुपशून्यस्य तत्स्या-
न्निर्लेपे संसृति: का कथमतिविशदो निष्क्रियश्चैष मुह्येतु ।
नित्यम वा किं न मुह्येदुपधिभिरिरैर्वेत्तु भेदं कथं वा
को वा मोक्षोऽद्य पुंस: प्रथममपि न खल्वस्य दु:खादिगन्ध: ॥७१॥

व्यापिन्येकाऽपि सांख्यै: प्रकृतिरभिहता सर्वसाधारणी सा
व्याप्ता जीवाश्च सर्वे प्रकृतिपरिणतिर्भोग एषामभीष्ट: ।
सर्वे सर्वस्य भोगा: स्युरिह तत इमे संनिधानादिसाम्यात्‍
बुद्धिच्छाद्यं च सर्वं प्रकृतिगतमतो न व्यवस्था ततोऽपि ॥७२॥

मुक्ति: प्राणाक्षदेहादिभिरुपधिभिरत्यन्तविश्लेषरुपा
जीवद्धावोऽपि तेस्सड्गम इति विहतेर्जीवतस्सा कथं स्यात्‍ ।
आपस्तम्बादवश्च धुतिगतिभिरिमां युक्तिभिश्च व्युदासु-
र्जीवम्बुक्ताद्दिशब्द: क्वचितदुपचरितास्तत्समावस्थयैव ॥७३॥

चन्द्रैकत्वादिबुद्या न हि विलयमियाच्चक्षुरर्थादिदोष:
स्याद्‍बाधेऽपि द्विचन्द्रप्रभृतिषु हि ततो भ्रान्तिमात्रानुवृत्ति: ।
विस्त्रम्भाबावत: स्यात्‍ फलदपि न तु ते जाघटीति द्वयं तद्‍
ब्रह्मान्धाशेषबाधादनतिबलतया बाध्मतो बाधकस्य ॥७४॥

स्वातन्त्र्यं ब्रह्मणैक्यं पशुपतिसमतां वासनोच्छेदमात्रं
धोसन्तानप्रवाशं निजमतिसुखर्योनित्ययोस्सन्निकर्षम्‍ ।
चित्तेन स्वात्मसौख्यानुभवमुपलवद्भावमूर्ध्वप्रयाणं
शून्याद्वैतं च मुक्तौ श्रुतिरुपकृतये कल्पतां जल्पतां व: ॥७५॥

N/A

References : N/A
Last Updated : January 24, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP