तत्वमुक्ताकलापे - जडद्रव्यसर:

वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते.


लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेव संवर्धमानो
नाभीनालीकरि (ड्ग) ह्णन्मधुकरपटलीदत्तहस्तावलम्ब: ।
अस्माकं संपदोधानविरलतुलसीदामसञ्जात भूमा
कालिन्दी कान्तिहारी कलयतु वपुष: कालिमा कैटभारे: ॥१॥

नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो
वैश्वामित्रस्य पोत्रो विततमखविधे: पुण्डरीकाक्षसूरे: ।
श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं
व्यातानीद्वेड्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥२॥

प्रज्ञासूच्याऽनुविद्ध: क्षतिमनधिगत: कर्कशात्तर्कशाणाच्छुद्धो
नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्ध: ।
आतन्वान: प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो
धार्यो हेतुर्जयादे: स्वहृदि सहृदर्यस्तत्वमुक्ताकलाप: ॥३॥

शिष्टा जीवेसह्तत्वप्रमितियुतपरोपासनामुक्तिहेतु:
शक्यस्तत्तत्प्रकारावगतिविरहिभिर्नेव याथात्म्यबोध: ।
ते ते चार्था विदध्यु: कुमतिविरचितास्तत्त्वबोधोपरोधं
तस्मान्निर्धूतसर्वंप्रतिमतविमतिं साधये सर्वमर्थम्‍ ॥४॥

आवापोद्वापतस्स्यु: कतिकति कविधीचित्रवत्तत्तदर्थे-
ष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ता: कृतान्ता: ।
तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान्‍
पुस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादि: ॥५॥

द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्वमाह-
र्द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ ।
अन्त्यं प्रत्यक्‍ पराक्‍ च प्रथममुभयधा तत्र जीवेशभेदा-
न्नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिनां केचिदाहु: ॥६॥

तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैस्सत्वपूर्वेरुपेता
कालोऽब्दाद्याकृतिस्स्यादणुरवगतिमान्‍ जीव ईशो‍ऽन्य आत्मा ।
संप्रोक्ता नित्यभूमिस्त्रिगुणसमधिका सत्तयुक्ता तथैव
ज्ञातुज्ञेयावभासो मतिरिति कथितं संग्रहाद्‍ दव्यलक्ष्म ॥७॥

एकार्थंप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां
संघातादेरयोगादवगमयति सा वस्तुरुपादतोऽन्यत्‍ ।
एकस्मिन्‍ दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत्‍
नैकत्वेऽप्यक्षभेदाद्भिदुरमिव मिथस्संश्रयादिप्रसड्गात्‍ ॥८॥

धर्मो निर्धर्मकश्चितत्कथमिव भाविता सोऽभिलापादियोग्यो
धर्मेणान्येन योगे स च भवति तथेत्यव्यवस्थेति चेन्न ।
कश्चिद्धर्मोऽपि धर्मो स्फुटमतिमथने स्वान्यनिर्वाहकत्वं
तन्निष्कर्षप्रयोगेष्वपि भवति पुनस्तस्य धर्मी विशेष: ॥९॥

तच्छून्ये तस्य वृत्ति: कथमिव घटते तद्विशिष्टे तु वृत्तौ
स्वाधारत्वप्रसड्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम्‍ ।
तद्वत्तिधर्मर्मिमात्रे न भवति तत एवास्य तच्छून्यता‍ऽतो
नोक्तो दोषो स्वधीवाग्विहतिरितरथा तद्वदन्येऽपि जल्पा: ॥१०॥

स्वच्छन्देनागमेन प्रकृतिमहृदहड्कारमात्राक्षसिद्धि-
र्नाध्यक्षेणाप्रतीतेनं पुनरनुमया व्याप्तिलिड्गाद्यसिद्धे: ।
सत्त्वाद्युन्मेषभिन्नान्महत इह तथा स्यादहड्कारभेद:
प्राच्यादक्षाणि मात्रा: प्रजनयति परो मध्यमस्तूभयार्थ: ॥११॥

तत्राहड्कारजन्यं भजति परिणतै: शब्दमात्रं नभस्त्वं
तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्न्यम्बुभूम्य: क्रमात्स्यु: ।
सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात्‍
तन्मात्राभूतभेद: कललदधिनयात्‍ कल्पितस्तत्त्वविद्भि: ॥१२॥

अद्भयोऽग्निस्तेजसस्ता इति न हि वचसोर्बांधितुं युक्तमेकं
निर्वाह: कल्पभेदाद्यदि न दृढमितात्तत्वसृष्टयैकरुप्यात्‍ ।
व्यष्टो ताभ्य: कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ
आदावप्सृष्टिवादश्श्रुतिमितमितरन्न प्रतिक्षेप्तुमीष्टे ॥१३॥

पृथ्व्यास्स्पर्शादिभेदो द्रवमृदुकठिनीभावभेदश्च दृष्ट-
स्तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिर्लाघवायेति जैना: ।
तत्र द्रव्यैक्यमिष्टं क्रमजनिविलयौ त्वागमादप्रकम्यौ
तर्कैकालम्बिगोष्ठ्यां भजतु बहुर्मात तादृशी लाघवोक्ति: ॥१४॥

तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिता: षोडशान्ये विकारा
निष्कर्षेदंपरेऽस्मिन्‍ वचसि तदितरत्सर्वमावर्जनीयम्‍ ।
दृष्टवा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके
चिन्तासाफल्यमान्द्याच्छ्रमबहुलयाऽप्यत्र तज्ज्ञैरुदासि ॥१५॥

निश्शेषं कार्यतत्वं जनयति स परो हेतुतत्वैश्शरीरी
तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरुप: ।
तेजोबन्नाभिधेये बहुभवनमभिध्यानलिड्गं च दृष्टं
तस्मादोशाननिघ्ना: प्रकृतिविकृतयस्स्वस्वकार्यप्रसूतौ ॥१६॥

द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा
तैरेकैकस्य भार्ग: परमनुकलयत्यर्धमर्धं चतुर्भि: ।
हृत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्या-
ण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका नोरुद्धुम्‍ ॥१७॥

कार्यं नैवारभेरन्समधिकमणवस्सर्वतस्संप्रयुक्ता
दिवसंयोगैकदेश्यान्न घटत इह ते दिक्कृतोऽप्यंशभेद: ।
बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता विश्रमस्त्वस्तु दृष्टे
नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवारा: प्रसड्गा: ॥१८॥

स्याद्भागानन्त्यसाम्ये परिमितिसमता सर्षपक्ष्माभृतोश्च-
न्मैवं भागेष्वनन्तेष्वपि समधिकता स्थौल्यहेतुर्गिरे: स्यात्‍ ।
व्यक्त्यानन्त्येऽपि जात्यो: परतदितरता पक्षमासाद्यनन्तं
श्रौतोपादनसौक्ष्म्यं न भवदभिमतं तत्प्रथिम्नश्श्रुतत्वात्‍ ॥१९॥

कार्योपादानभेदे न कथमधिकर्ता गौरवादेस्स्वकार्यं
नान्यत्वं नामसंख्याव्यवहृतिधिषणाकारकालादिभेदै: ।
द्रव्याभेदे‍ऽप्यवस्थान्तरत इह तु ते पत्रताटड्कवत्स्यु:
नोचेदंशांशिनोस्स्यात्प्रतिहतिरुभयो: स्पर्शवत्वाविशेषात्‍ ॥२०॥

इत्थ वृत्त्यादिखेदो न भवति च न: कल्पनागौरव स्या-
द्वत्रे दीर्षेकतन्तुभ्रमणविरचिते वस्त्रधीर्नापि बाध्या ।
देशाधिक्यं समेतेष्वणुषु न हि तत: स्थूलधीबाधशड्का
संसर्गादेर्विशेषादवयविपरिषद्राशिवन्यादिवाद: ॥२१॥

द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽन्याप्रतीते-
रंशूत्कर्षक्षयादिक्षममपि च ततो राशिवत्स्थूलमेकम्‍ ।
नो चेदश्रान्तचण्डानिलजलधिधुनीदन्तिदावानलाद्यै:
क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जह्यात्‍ ॥२२॥

संघातोऽनेकभूतैरपि भवति यया ह्येकभूतस्य भागै-
र्देहादि: पञ्चभूतात्मक इति निगमाद्युक्तिमिश्च प्रसिद्धम्‍ ।
न त्वेवं संकर: स्याद्ववह्यतिनियमस्सूत्रितस्तारतम्या-
हेहादौ येन भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥२३॥

सन्ति प्रागप्यवस्थास्सदितरकरणाप्राप्तनिष्पत्तदृष्टे:
तस्मिन्सत्येव तस्माज्जनिरपि नियता तन्निमित्तादिनीते-
र्व्यक्तिर्व्यक्ताऽनवस्थां भजति न च कृतामात्य नैवं कृतौ न: ॥२४॥

वस्तुस्थैर्यं विरुद्धानुपहितविषया साधयेत्‍ प्रत्यभिज्ञा
नैकस्मिञ् शक्त्यशक्ती कृतितदितरयो: साह्यभेदेन सिद्धे: ।
एकस्मिन्‍ कालभेदाद्भवति च सहकार्यंन्वयानन्वयादि-
र्नोचेत्रो देशभेदादपि सुपरिहरस्तेन नैकं क्वचित्स्यात्‍ ॥२५॥

तत्त्वेदंत्वे हि कालान्तरघटनमये नैककाले घटेतां
कालद्वैतेऽनवस्थाद्यत इह न मिति; प्रत्यभिज्ञेति चेत्र ।
स्वस्य स्वाभावकाले विहतिनियमनास्त्वेन चात्रैककाल्यात्‍
काले कालानपेक्षे कथमपि सुवचौ नानवस्थाविरोधौ ॥२६॥

प्रथक्षम्‍ वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं
तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्यप्रतीते: ।
तत्कालासत्त्वमेव ह्यपनयति सतो वर्तंनानत्वबोध:
कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसड्ग: ॥२७॥

उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने
जन्मन्येवोपरोधात्क्षणिकमिह जगत्सर्वमित्यप्यसारम्‍ ।
लिड्गं ह्येष्यत्त्वमात्रं जननविधुरता तत्क्षणानुक्षणत्वे
तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूष्यम्‍ ॥२८॥

कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाधौ
सर्वे पूर्वे भवेयुस्तदुपरि भवतां कारणानि क्षणानाम्‍ ।
सन्तानैक्यव्यवस्था निजफलनियतिर्वासनानां च न स्यात्‍
कार्पासे रक्ततादिक्रमविपरिणत्संस्कृतद्रव्यतस्स्यात्‍ ॥२९॥

मेयत्वाद्यैर्विगीतं क्षणिकमिह जगत्स्यात्क्षणोपाधिवच्चेद्‍
बाधो दृष्टान्तहानि: स्थिर इति विदितो यत्क्षणस्याप्युपाधि: ।
सामग्री कार्यशून्या क्षण इयमपि तद्धेनुसंधो न चासौ
हेतुर्नान्य: स्थिरास्ते क्रमवदुपधिवत्स्यात्क्षणत्वं स्थिरेऽपि ॥३०॥

दीपादीनां कदाचित्सदूशाशेषसन्तत्यपेते
ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसक्लृप्ति: ।
बाधादेर्दर्शिंतत्वादपि च दृढमिते सान्वयेऽस्मिन्घटादौ
दुर्दर्शावस्थया स्यु: पयसि लवणवल्लीनदीपादिभागा: ॥३१॥

सत्त्वेऽसत्त्वेऽपि पूर्वं किमपि गगनतत्पुष्पवन्नैव साध्यं
हेतुप्राप्तिनं पश्चाद्भवितुरघटितोत्पादनेऽतिप्रसड्ग: ।
जन्यं जन्मान्यथा वा द्वयमसदनवस्थानकार्यंक्षतिभ्या-
मित्याद्यैर्हेतुसाध्यं न किमपि यदि न स्वक्रियादेर्विरोधात्‍ ॥१२॥

कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं स्यात्‍
भावोपष्टम्भशून्यो न खलु तदवधि प्रागभावोऽपि कुर्यात्‍ ।
कार्यं निर्हेतुकं चेत्कथमिव न भवेन्नित्यता तुच्छता वा
कादाचित्कस्वभावाद्यदि न नियमनादन्यथाऽतिप्रसड्गात्‍ ॥३३॥

नेत्रोदेर्दीपिकादेरिव नियमयुतं तैजसत्वादिसाध्ये
रुपादिग्राहकत्वं यदि करणतया स्यादसाधारणत्वम्‍ ।
तत्साहाय्यं त्वसिद्धं भवति गमकतामात्रामप्यञ्जनादा-
वक्षाहड्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम्‍ ॥३४॥

तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति किंतु प्रवेशं
नो चेत्पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि चाक्षेषु च स्यात्‍ ।
भूतैराप्यायितत्वात्ववचिदुपचारिता भौतिकत्वोक्तिरेषा-
मन्नाप्तेजोमयत्वं श्रुतिरपि हि मन:प्राणवाचामुवाच ॥३५॥

रुपादिज्ञानसिद्धौ यदि करनतया कल्पनं धीन्दियाणां
तद्वद्‍गत्यादिकर्मंस्वपि करणतया सन्तु कर्मेन्द्रियाणि ।
कर्मंज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशड्खा
तस्मादेकादशाक्षाण्यपि निगमविदो मन्वते न्यायपूर्वम्‍ ॥३६॥

सांख्यैस्त्रेधोक्तमन्त:करणमिह मनोबुद्ध्यड्कारभेदा-
च्चितं चान्ये चतुर्थं विदुरुभयमसत्तादशश्रुत्यभावात्‍ ।
तत्तत्तत्त्वोक्तिमात्रं न हि करणभिदामाह क्लृप्तिस्तु गुर्वी
बुद्ध्याद्याख्या निरुढा क्वचिदिह मनसो वृत्तिवैचित्र्य (मात्रा) योगात्‍ ॥३७॥

एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं
देहव्यापीन्द्रियं चत्प्रथममिह भवेदागमेनैव बाध: ।
नो चेत्स्याद्देहभेदप्रतिनियततया सर्वंजन्तोस्तदेकं
भेदाम्रानादक्लृप्तेरपि न च भजते देह एवेन्द्रियत्वम्‍ ॥३८॥

सूक्ष्माण्य़ेकादशाक्षांण्यपि न यदि कथं देहतो निष्कमादि-
श्चितानुत्वे तु सर्वेन्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम्‍ ।
वृत्त्याऽक्ष्यादेर्दवीय: प्रमितिजनकता वृत्तिराप्यायनार्थे:
भूतैजति: प्रसर्प: श्रुतिमितमपि चानन्त्यमेषां स्वकार्ये ॥३९॥

प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत्प्राप्तिरुक्तप्रकारा
वृत्तिं दृष्टेर्निरुन्धे विरलपटनयादम्बुकाचादिरच्छ: ।
नो चेद्‍गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ
स्थैर्ये तद्योग्यभावो न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥४०॥

शब्दं गृह्याति दूराभ्युदितमपि बहिस्सन्तता श्रोत्रवृत्ति-
र्दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात्‍ ।
इत्येकेऽन्ये तु दूरान्तिकगगजनताशब्दधीकालभेदात्‍
श्रोत्रायातस्य तस्य ग्रहमनुमितिपप्याहुरस्मिन्दिगादे: ॥४१॥

प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षु षैवास्मदादे:
कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र मानम्‍ ।
आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहिति बोध
स्तस्यांशैश्चेतु त्र्यणौ तच्छिथिलगति न च व्योमवागातपादौ ॥४२॥

रुपस्पर्शोज्झित्वान्न भवति गगनं दर्शनस्पर्शनार्हं
घ्राणश्रीत्रे रसज्ञाऽप्यवगमयति न द्रव्यमन्यत्त्वबाह्यम्‍ ।
तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात्‍
पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात्‍ ॥४३॥

शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं
स्वेच्छात: पारिशेष्यक्रम इह कथितोऽतिप्रसड्गादिदु:स्थ: ।
निष्क्रान्त्यादेनं तद्धीस्सति नभसि यतो नास्ति कुड्यादिकेऽसौ
रोधस्स्वावारकैश्चत्तदभवनवशान्निष्क्रमादिश्च सिध्येत्‍ ॥४४॥

यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसा-
वन्योन्यं स्पर्शभाजां विहतिरिह न सा प्राच्यतत्त्वेष्विव स्यात्‍ ।
इत्यैदंपर्यमूह्य न यदि कथमिवान्येषु लभ्योऽवकाश:
सिद्धादे: स्वप्रभावाज्जल इव कथितो युज्यते मज्जनादि: ॥४५॥

सद्रूपेणैव भानान्न भवति वरणाभावमात्रं विहाय:
संसर्गाभावमात्रं न च भवति यतो नास्ति संसर्गिबोध: ।
अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्यु-
स्तादात्म्याभावसिद्धि: कथ (मिव) मपि च भवेत्तंतमर्थं विहाय ॥४६॥

नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यद्यै: प्रसाध्यं
क: स्याद्वाधो विपक्षे कथमिव निगमे बाधकेऽत्रानुमा स्यात्‍ ।
बाधस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्य-
स्तेनामूर्तत्वलिड्गान्न सृजति विमतो मूर्तमित्याद्यपास्तम्‍ ॥४७॥

प्राकप्रात्यक्त्वादिभेदं भजतु वियदिदं भानुयोगादिभेदा-
दर्स्यवोपाधिभेदादधिकदिश इव स्तां परत्वापरत्वे ।
व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थे-
र्दूरत्वादिव्यवस्था स्वयमुत विभूना ब्रह्मणा किं परैर्न: ॥४८॥

अन्यस्मिन्यधर्मान्‍ घटयतु वियदाद्यत्र नातिप्रसक्ति:
सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लृप्ते: ।
एवं ह्येवाधिंकायामपि दिशि भवतोऽतिप्रसड्गो निषेध्यो
धर्मी धर्मश्च कल्प्यौ तव तदितरता स्यात्तु काले स्वमानात्‍ ॥४९॥

संख्यानं तत्त्वपड्क्तौ क्वचिदपि न दिश: कालबद्वा न भेद:
कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यर्थवोपपन्नम्‍ ।
श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा
नैतावत्तत्वभेदं गमयति न च तच्छ्रौत्रतामान्यपर्यात्‍ ॥५०॥

वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसा-
वन्धेऽन्येषु प्रसड्गान्न पुनरगमकं स्पर्शनं रुपशून्ये ।
अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे
निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम्‍ ॥५१॥

संख्याद्यास्स्पर्शनास्स्युस्तदधिकरणकास्स्पर्शने गन्धवाहे
तेषां द्रव्योपलम्लप्रतिनियतनिजाध्यक्षयोग्यत्वतश्च तु ।
इ(ष्टंत्वं) ष्टस्त्वंशेन चात्मप्रभृतिषु सहते तै: प्रसिद्धयन्ति सर्वे
तद्‍बाह्य व्याप्तिरिष्टा यांद सततगतेरप्यसावस्तु बाह्ये ॥५२॥

न प्राणो वायुमात्रं सह परिपठनात्र क्रिया द्रव्यतोक्ते-
स्तेजोवद्वा न तत्त्वान्तरमगणनतो वायुतानुज्झनाच्च ।
तस्माद्वातो विशेषं घनजलकरकान्यायत: प्राप्य कंचि-
द्देहान्तर्दाशविष्यं भजति बहुविधोपक्रियो वृत्तिभेदै: ॥५३॥

प्राणोऽक्षं प्राणशब्दादुपकरणतया न च प्राणताऽक्षेषु मुख्या ।
देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोवत्यदृष्टि-
नं प्राणे सात्विकाहकरणविकृतितार्लक्षणं तद्धि तेषाम्‍ ॥५४॥

प्राणापानाख्यभस्त्रारभसविसृमर: प्राप्य वैश्वानराख्यां
मध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्ष: ।
तत्तद्विद्यासु वे (द्यस्त्वन) द्यं त्वन इव हि परज्योतिष: सोऽपि रुपं
नात्मानौ तो जडत्वाज्जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥५॥

धर्मो भाति प्रभैका बहलविरलताद्यत्र दृष्टानुसारात्‍
सा दोषांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादि ।
रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि च स्यात्‍
तेजस्तप्रभाकं तिमिरहरतया साऽपि तेजोविशेष: ॥५६॥

भाष्ये भास्वत्प्रभादौ प्रतिहतिबहलीभावपूर्वं यदुक्तं
तेन स्त्रोतस्समाधि परमतनयत: प्राहुरेके प्रभायाम्‍ ।
वस्तुन्यस्ते विकल्पे स्फुटविघटनयोर्वक्तुराप्तस्य वाचो-
स्तात्पर्यं तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भि: ॥५७॥

प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीपनाश:
सामग्रयन्यान्यकार्य जनयति च न चानेकदीपप्रतीति: ।
साम्यादे: स्यात्तु तद्धी: प्रवहणभिदुरास्सप्रभास्तत्प्रदीपा
निर्बाधा भास्करादो प्रथयति नियत प्रत्यभिज्ञा स्थिरत्वम्‍ ॥५८॥

वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्ना
धात्रीभागै: प्रभूतैस्स्फुटमिह घटिता धातवो हाटकाद्या: ।
ताद्‍क्त्वेपि स्फुरत्ताद्यनितरसुलभ किंचिदन्वीक्ष्य तज्ञै:
व्याख्यातं तेजसत्व विधितदितरयोस्तन्त्रसौकयंसिद्ध्यै ॥५९॥

नैल्याद्भौमं तमिस्त्र चटुलबहलताद्यन्वयात्तन्न नैल्य
छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धा:स्वभावात्‍ ।
स्पर्शाख्यातिनं रुप हरति हरिशिलालोकवत्तत्र चाक्ष्णो-
र्नालोकोऽर्थ्यस्ससिद्धाञ्जननयनदिवाभीतदृष्ट्यादिनीते: ॥६०॥

नालोकाभावमात्रं तिमिरमविरतं नीलमित्येव दृष्टे-
र्नेल्यं त्वारोपितं चेत्कथमिव न भवेक्त्वापि कस्यापि बाध: ।
आरोपे चात्र नैल्यं न भवति नियत भास्वरान्यत्वसाम्या
न्नात्रादृष्टं नियन्तृप्रतिनियतगुणारोप्क्लृप्तेर्गुरुत्वात्‍ ॥६१॥

ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवतंवार्ता
भावाभावौ निषेद्धु तदुभयविधिवदुव्याहृतत्वादशक्यम्‍ ।
अन्तर्यन्तुश्च तेज: सहपठिततमो देह इत्यामनन्ति
स्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥६२॥
तिष्ठात्युर्वीभचक्रं पानरयवशाद्‍भ्राम्यतीत्युक्तमार्प्त-
र्भ्रान्तै: क्लृप्तं त्रिलोकोभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ ।
तद्‍भ्रान्तो प्राकप्रतीचो: प्रसजति पतने पत्रिणोस्तारतम्यं
पाते गुर्ष्यास्तु तस्या: प्रलघु दिवि समुत्क्षिप्तमेनां न वायात्‍ ॥६३॥

ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्यमन्योन्यबाध्यं
विद्यास्थानं तु सर्वं प्रतिनियतनिजोपक्रियांशे प्रमाणम्‍ ।
तात्पर्यं तर्कणोयं तदिह बहुविदा भूपरिध्यादिभे (दे दै:)
दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम्‍ ॥६४॥

सूर्यावृत्त्याद्युपाधिव्यतिकरवशत: कालताऽस्त्वम्बरादे-
रन्यास्मिन्नन्यधर्मोपनयननियम: प्राग्वदत्रेति चेन्न ।
कल्पान्तेऽप्येककाल: प्रकृतिपुरुषवद्‍ब्रह्मणोरुपमन्य-
त्रिर्दिष्टोऽनाद्यनन्तो मुनिभिरिति तत: कार्यता चास्य भग्ना ॥६५॥

कालोऽस्मीति स्वगीता कथयति भगवान्काल हत्याप्तवर्यो
हेतु: सर्वस्य नित्यो विभुरपि च पर: किं परेणेति चेन्त्र ।
कालान्तर्यामितादे: स खलु समुदित: संप्रतीते तु भेदे
साधर्म्यं नैक्यहेतु: स हि तदितरवद्धोषितस्तद्विभूति: ॥६६॥

कालस्योत्पत्तित: प्राक्‍ परमपि च लयात्‍ कालनास्तित्ववादी
स्वोक्तिव्याघातभग्नो न वदति यदि यत्को वदेत्कालसृष्टिम्‍ ।
आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्या-
त्रोचेत्तत्रापि पूर्वापरवचनहतिदुंर्निवारप्रसड्गा ॥६७॥

कालोऽध्यक्षावसेय: क्षणलवदिवसाद्यंशतोऽर्थान्विर्शिषन्‍
साक्षाद्धीस्तत्तदर्थेष्विव भवति हि न: कापि कालान्वये‍ऽपि ।
तत्संयोगा: परत्वादय इति च ततोऽप्येष नैवानुमेयो
नो चेत्र क्वापि लोकव्यवहृतिविषयोऽव्यक्तवस्त्यादनेहा ॥६८॥

कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदं
तत्तद्रूपेण काल: परिणमत इति प्राहुरेके तदा तु ।
ये तत्रोपाधय: स्युस्त इह परिणतिं प्राप्नुयुस्सानुबन्धा:
नित्यो व्यापी च तादृकपरिणतिभिरसो सर्वकार्ये निमित्तम्‍ ॥६९॥

वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे
तेजो जाज्वल्यते यद्यदपि (जलनिधि) न जलधिर्माधवीं दोधवीति ।
भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं
स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम्‍ ॥७०॥

N/A

References : N/A
Last Updated : January 24, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP