नारायणसूक्तम् - तैत्तिरीयारण्यकम् प्रपाठक...

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


तैत्तिरीयारण्यकम् प्रपाठकः १० अनुवाकः १३

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदं ।
विश्वतः परमान्नित्यं विश्वं नारायणँ हरिम् ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।
पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणं ।
नारायण परोज्योतिरात्मा नारायणः परः ।
नारायण परंब्रह्म तत्त्वं नारायण: परः ।
नारायणपरो ध्याता ध्यानं नारायणः परः ।
यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायाणः स्थित: ।
अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशंभुवम् ।
पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् ।
अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति ।
ज्वालमालाकुलं भाती विश्वस्यायतनं महत् ।
सन्ततँ शिलाभिस्तु लम्बत्याकोशसन्निभम् ।
तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ।
तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ।
तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता ।
सन्तापयति स्वं देहमापादतलमस्तकः ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ।
नीलतोयद मध्यस्था विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्यत्यणूपमा ।
तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय ते नमो नमो नमः ॥
नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥

ॐ शान्तिः शान्तिः शान्तिः

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP