अरण्यकांडम् - काव्य ३५१ ते ३९०

अरण्यकाण्डम् या प्रकरणातील श्लोकातील तीसरे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


अपि म ध्ये वनं वीर ! त्वया त्यक्तां पुनः प्रियाम्
प्राप्स्यामि जानकीं ब्रूहि कुतस्त्यक्त्वा त्वमागतः ? ॥३५१॥
इति श्री मन्तमापृष्टः सौमित्रिः खिन्नमानसः
कथयामास तत्सर्वं यदुक्तं परुषं तया. ॥३५२॥
श्रुत्वा रा जीवनयनो वदन् ‘ हाहे ’ति सत्वरः
भ्रात्रा सहाश्रमं गत्वा नापश्यत्तत्र मैथिलीम्. ॥३५३॥
‘ नात्र म द्दयिता सीता, क्क स्थिता सा गते त्वयि ?
गोदावरीं नु यातासौ विचेतुं कुसुमानि वा. ॥३५४॥
उट ज स्तु तया शून्यो निपुणं पश्य लक्ष्मण ! ’
इति प्रियतमां रामो विचिकाय समंततः. ॥३५५॥
‘ निली य नूनं नर्माद्य करोति कमलेक्षणा
सीते ! दृष्टासि दृष्टासि कौशेयेनासि सूचिता. ’ ॥३५६॥
रामो रा मां विचेतुं तां प्रेषयामास लक्ष्मणम्,
दृष्टानपि वनोद्देशान्स्वयमप्यसकृद्ययौ. ॥३५७॥
तां द्रु म क्ष्माभृदेणेभान् पप्रच्छ प्राणवल्लभाम्
प्राणिनो रोदयामास ‘ हा ! सीते ’ति रुदन् स्वयम्. ॥३५८॥
गृध्रं ज टायुषं रामः कुर्वन्नन्वेषणं वने
अपश्यत् पतितं पृथ्व्यां परं प्रेम्णः पदं पितुः. ॥३५९॥
उष्णा य तं स निश्वस्य नवीभूतपितृव्यथः
‘ कुतस्तात ! दशेयं त ’ इति पप्रच्छ तं रुदन्. ॥३६०॥
‘ सरो ज नेत्रवैदेहीं हरतो रावणा ’दिति
उक्त्वा प्राणान् जहौ पक्षी रामास्यन्यस्तलोचनः. ॥३६१॥
चक्रे य थावत्तस्यासौ सर्वामप्युत्तरक्रियाम्,
पितुः सख्युर्महाशोके तां विस्मृत्य मनःप्रियाम्. ॥३६२॥
‘ गृध्र रा ज्यं परित्यज्य मत्कृतेऽयं खगो मृतः
यथा दशरथः पूज्यस्तथैष मम लक्ष्मण ! ’ ॥३६३॥
एवं म हामनाः प्राह गृध्राय गतिमुत्तमाम्
स्वयं ददौ तदौदार्यं कोऽस्ति वक्तुं कविः क्षमः. ॥३६४॥
ततः श्री मान्स सौमित्रिः क्रौंचारण्यं घनप्रभम्
दिदृक्षमाणो वैदेहीं जगामासिधनुर्धरः. ॥३६५॥
तौ वी रा वतिवीर्याढ्यौ सीताहरणदुःखितौ
मतंगस्याश्रमं प्रपतौ गिरौ दृष्ट्वा महादरीम्. ॥३६६॥
तस्या म हाकंदराया अदूरे विकृताकृतिम्
राक्षसीं तौ ददृशतुर्भक्षयंतीं मृगान् बहून्. ॥३६७॥
वने ज ग्राह सौमित्रिं रंतुं राक्षस्ययोमुखी.
कर्णौ नासां स्तनौ तस्याः स चिच्छेद महासिना. ॥३६८॥
अत्या य तभुजो भीमः कबंधो नाम राक्षसः
जग्राहात्तुं हरिव्याघ्रद्विपाशो रामलक्ष्मणौ. ॥३६९॥
तौ व रा भ्यां कृपाणाभ्यां तद्भुजौ योजनायतौ
छित्त्वा मुक्तौ प्रभू तस्मात् ज्ञानिभक्तौ भवादिव. ॥३७०॥
स स म र्थावपृच्छत्तौ कबंधः, ‘ कौ युवां वने ?
कार्यं किं वामि ’ति तदा सर्वं सौमित्रिरब्रवीत्. ॥३७१॥
पृष्टो ज गाद तौ सोऽपि ज्ञात्वा शापान्तमात्मनः,
‘ दानवोऽहं दनुर्नाम्ना सुरूपो रामलक्ष्मणौ ! ॥३७२॥
यद्भ य प्रदरूपेण मुनिभ्यस्त्रासदोऽभवम्,
शप्तोऽहं स्थूलशिरसा युवाभ्यामद्य तारितः. ॥३७३॥
कृय्तो ज यंतपित्राहमेवं वज्रप्रहारतः
दाहोत्तरं करिष्यामि युवयोः कार्यमीप्सितम्. ’ ॥३७४॥
तेन य त्प्रार्थितं वीरौ तद्दाहाच्चक्रतुः प्रियम्
दिव्यं रूपं विमानं च प्राप्य तौ दनुरब्रवीत्. ॥३७५॥
‘ वान रा राम ! वर्तंते पंच सुग्रीवनायकाः
ऋष्यमूके गिरौ रम्ये पंपापर्यंतशोभिते. ॥३७६॥
अर्य म प्रभवः साधुः सुग्रीवस्तेन राघव !
सख्यं कुरु त्वं दृष्ट्वा तां श्रमणीं शबरीं पथि. ॥३७७॥
दनुं श्री मान् रघूत्तंसः प्रेषयित्वा दिवं स्वयम्,
ययौ पथा तदुक्तेन शबर्या रम्यमाश्रमम्. ॥३७८॥
सा प रा मभ्युपगता भुदं सिद्धर्षिसंमता
वन्येन पूजयामास भक्ता रामं सलक्ष्मणम्. ॥३७९॥
ताभ्यां म तंगतच्छिष्यप्रभावं परमाद्भुतम्
कथयामास शबरी कबरी या तपःश्रियः. ॥३८०॥
‘ यदा xxज गत्पते ! राम ! चित्रकूटं त्वमागतः
तदा गता ममाचार्या ब्रह्मलोकं महर्षयः. ॥३८१॥
ते मां य दब्रुवन् रामं संपूज्यातिथिमाश्रमे
आगच्छ ब्रह्मलोकं त्वमिति संपन्नमद्य तत्. ॥३८२॥
शरी रा ज्याहुतिं हुत्वा हुताशेऽहं प्रहर्षिता
ब्रह्मलोकं गमिष्यामि त्वयाज्ञप्ता रघूत्तम ! ’ ॥३८३॥
इति म ह्यात्मजाकांत उक्तस्तामाह, ‘ सन्मते !
शबरि ! ब्रह्मलोकं त्वं गच्छ श्रेयोऽस्तु जन्म ते. ’ ॥३८४॥
नत्वा ज लधरश्यामं रामं सा मंजुभाषिणी
पंपावर्त्मोपदिश्याग्नौ जुहावात्मानमुत्तमा. ॥३८५॥
अह्रा य शबरी दिव्यं रूपं लब्ध्वा हुताशनात्
निर्गत्य व्योमयानेन ब्रह्मलोकं जगाम सा. ॥३८६॥
वीरौ ज ग्मतुरध्वानं तदुक्तमनुसृत्य तौ
तां रम्यां सरसीं पंपां शंपांचितधनुर्लतौ. ॥३८७॥
पानी य वाहिनीं पंपां प्राप्तौ नानाद्रुमैर्वृताम्
सखीभिरिव वल्लीभिर्वेष्टितां पंकजैश्चिताम्. ॥३८८॥
उदा रा मलिभिर्गीतां मुदा रामः सलक्ष्मणः
पंपां प्राप्य वियोगार्तोइ विललाप स्मरन् प्रियाम्. ॥३८९॥
दृष्ट्वा म यूरान् हंसांश्च सारसान् कोकिलान् शुकान्
पंपायास्तीरमासाद्य ‘ साद्य क्के’त्याह लक्ष्मणम्. ॥३९०॥
इति श्रीमंत्ररामायणे श्रीरामनंदनमयूरविरचितेऽरण्यकांडे त्रिंशत्तमो मंत्रः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP