संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीवेदव्यासस्तोत्रम्

श्रीवेदव्यासस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे श्रीवेदवेत्तारं श्रीव्यासं श्रीगुरुं परम् ।
चतुर्वेदविभेत्तारं साक्षान्नारायणं हरिम् ॥१॥
वेदोदधिशिरोरत्नमणिभूषणसूत्रकृत् ।
अज्ञानहृदयग्रन्थिनाशार्थमवतारधृक् ॥२॥
अष्टादशपुराणानां कर्ता तं सततं नुम: ।
भारतं पंचमं वेदं मोक्षसोपानमद्भुतम् ॥३॥
उत्तमं रचयामास तं वन्दे बादरायणम् ।
छात्रेम्य ऋग्यजु:सामाथर्वाण: कथिता: पृथक् ॥
पैलवैशम्पायनसज्जमिनये च सुमन्तवे ॥४॥
नम: सशिष्यगुरवे व्यासाय च शुकाय च ।
भूयो भूयो नमस्तस्मै सब्दुद्धिप्रेरकाय च ॥५॥
संसारार्णवमग्नं माम प्रोद्धराशु गुरोर्गुरो ।
याचे त्वत्पादकमले दृढा भक्ति: सदास्तु मे ॥६॥
सर्वसाक्षिन् सर्वगुरो भक्तवत्सल ते नम: ।
कृष्णद्वैपायन हरेरवताराशु तारय ॥७॥
ससूतशुकसच्छात्रगुरवे भूरवे सदा ।
नमस्ते भगवन् वेदव्यास सच्चित्सुखाब्धये ॥८॥
इति वेदव्यासस्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP