चतुर्थाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ इन्द्रं वोतान्यमप्याजौ जेतारमपराजितम् ॥
द्विजोsप्यहन्निगृह्येदं न साध्वस्मत्सु सत्स्विति ॥१॥
हृद्यानीयार्जुनसुता बद्धवैरा: सुदु:खिता: ॥
पितृहन्तृवधे यत्नमास्थिता एकदा ययु: ॥२॥
तत्पूर्वं निर्ययौ रामो वनं सभ्रातृको बली ॥
अथागत्यार्जुनसुता आश्रमं रुरुधुर्भृगम् ॥३॥
अन्वेष्येतस्ततो राममदृष्ट्वा सहसा मुनिम् ॥
जमदग्निं सुखासीनं दृष्ट्वा तं व्यहनन्रुषा ॥४॥
आक्रोशन्तीं पुरोभागे रेणुकां मूढबुद्ध्य: ॥
तां निरस्य मुनिं हत्वा स्वपुरं सत्वरं ययु: ॥५॥
दुर्निमित्तानि रामोsपि वीक्ष्य शीघ्रं गृहं ययौ ॥
हतं स्वपितरं ज्ञात्वा विललाप सुदु:खित: ॥६॥
मन्निमित्तां मृतिं यात: पिता धिङ्मां सुदुर्मतिम् ॥
हा तात हा दयासिन्धो क्क गतोsसि गुणाकार ॥७॥
रुदित्वैवं समाश्वास्य जननीं साश्रुलोचनाम् ॥
मात्राग्रजैर्निषिद्धोsपि क्रुद्धो हन्तुं ययौ रिपून् ॥८॥
मुहूर्तेनाहनत्सर्वान्सबलानर्जुनात्मजान् ॥
सप्राकारं पुरं भित्त्वा सर्वं मात्रे न्यवेदयत् ॥९॥
मुनिभिर्भ्रातृभी रामो वार्यमाणोsपि श्रृण्वताम् ॥
ऋषीणां मातुरग्रे स प्रतिज्ञामकरोदिमाम् ॥१०॥
त्रिसप्तधा करिष्यामि बलान्नि:क्षत्रियां महीम् ॥
पितॄन् तदस्रकुण्डेषु तर्पयाम्यृणमुक्तये ॥११॥
तच्छ्रुत्वा रेणुका प्राह सम्यगुक्तं त्वयानघ ॥
प्राक् संस्कृत्य पितृर्देहं प्रतिज्ञा सफलां कुरु ॥१२॥
अर्जुनो दत्तभक्तोsयं यदि क्रुध्यति स प्रभु: ॥
त्वां नाशयिष्यत्यत्रामुमुपायं कथयामि ते ॥१३॥
कृत्वैकतस्त्वं पितरं तुलायां मां तथैकत: ॥
गृहीत्वा याहि तिष्ठेति यत्र श्रोष्यसि खाद्वच: ॥१४॥
तत्रैव ब्राह्मणं योग्यं लक्ष्यसे त्वं तदावयो: ॥
संस्कारं विधिना कृत्वा कृतकार्यो भविष्यसि ॥१५॥
एवमुक्तो जनन्या स राम: पितृपरायण: ॥
तदाज्ञां शिरसा धृत्वा तुलामादाय भक्तिमान् ॥१६॥
विन्यस्यैकत्र पितरं मृतमन्यत्र मातरम् ॥
स्वाश्रमान्निर्ययौ स्कन्धे तुलामादाय भक्तित: ॥१७॥
संस्कर्तुं पितरौ भक्त्या कान्यकुब्जप्रदेशत: ॥
ययौ स्थानानि संपश्यन् तीर्थान्यायतनानि च ॥१८॥
दृष्ट्वा पुण्यान्यरण्यानि पवित्रांस्तापसाश्रमान् ॥
विविधांश्चाचलन्पुण्यान्नदीस्तीर्थानि सर्वश: ॥१९॥
एवं स पर्यटान्रामो धीमान्धर्मभृतां वर: ॥
ययावामलकीग्रामं सह्याद्रौ मुनिमण्डितम् ॥२०॥
परशान्तबाधं निर्वैंरं सर्वकालसुखावहम् ॥
ऋषिभि: संवृतं रम्यं कन्दमूलफलान्वितम् ॥२१॥
सिद्धविद्याध्रगन्धर्वकिन्नरोरगचारणै: ॥
वृतं सह्याचलप्रान्ते ददर्शाश्रममुत्तमम् ॥२२॥
रामं तत्रैव साक्षेपमुवाच सुरवर्त्मवाक् ॥
भो भो परशुराम त्वं श्रीदत्ताचार्यसंयुत: ॥२३॥
यथाविधि स्वपितरं भक्त्या संस्कृर्तुमर्हसि ॥
संकल्पोsपि तवात्रैव सुफलश्च भविष्यति ॥२४॥
इति श्रुत्वाsशरीरां गां तथेत्युक्त्वा स भार्गव: ॥
अवतीर्य तुलां तत्र श्रीदत्ताश्रममाविशत् ॥२५॥
तुलस्युदुम्बाश्वत्थबिल्वपर्णशमीवटै: ॥
अन्यैश्च फलपुष्पाढ्यैस्तृणगुल्मलतादिभि: ॥२६॥
जलै: सुशीतलैर्मिष्टै: स्रवद्भि: परिवेष्टितम् ॥
सर्वर्तुगुणसंपन्नं योगिवृन्दनिषेवितम् ॥२७॥
प्रविश्याश्रममासीनं दत्तात्रेयं दिगम्बरम् ॥
ददर्शानघयाश्लिष्टं देव्या रामो महामति: ॥२८॥
क्रीडन्तमपि तं देव्या पानपात्रधरं मुनिम् ॥
अभिवाद्येश्वरं मत्वा प्रार्थयामास भक्तित: ॥२९॥
कृपां कुरु मयि ब्रह्मन्भक्तवत्सल सर्ववित् ॥
संस्कृर्तुं पितरावत्र प्राप्तोsस्मि ब्रूहि मे विधिम् ॥३०॥
श्रीदत्त: प्राह न विधिं निषेधं वा न वेद्भ्यहम् ॥
यथेष्टां गतिमाश्रित्य स्थितोsस्मीह पिशाचवत् ॥३१॥
अनाचारो न जानामि धर्मं वाsधर्ममप्युत ॥
इत्युक्त: प्राह रामस्तं त्वमेव मुनिसत्तम ॥३२॥
योगीश्वर: सर्वगुरु: कर्ता हर्ता जगत्प्रभु: ॥
सदानन्दो गुणातीतो धर्माधर्मौ कुतस्तव ॥३३॥
श्रीश: प्राह ब्रवीष्यत्र पश्यन्नप्यन्यथा कथम् ॥
दिगम्बरेयं प्रमदा मदिराविह्नलेक्षणा ॥३४॥
तथाप्यहं न नौ वित्सि मदिरास्वादलालसौ ॥
अस्पृश्योsहमसंभाव्यो विधिवार्ता कुतो मम ॥३५॥
ततो रामोsभवत्तूष्णीं तुलास्था रेणुकावदत् ॥
किं मोहयस्यमेयात्मन्वाक्यैर्लोकानुसारिभि: ॥३६॥
इत्युक्तो भगवान्दत्त: प्रहस्योत्थाय सत्वरम् ॥
तुष्टाव रेणुकां देवीं लक्ष्यालक्ष्यस्वरूपिणीम् ॥३७॥
मात: सर्वं त्वमेवैका वन्दनीया परावरा ॥
एकवीरा महामाया सृष्टिस्थित्यन्तकारिणी ॥३८॥
एकैवानेकरूपेषु स्थितासि त्वमनामया ॥
देहेन्द्रियमन:प्राणाहंकारेभ्यो विलक्षणा ॥३९॥
स्तुत्वैवं रेणुका भर्त्रा सह दाहार्थमीश्वरम् ॥
प्रार्थयामास स प्राह पतिस्तेsसौ कथं मृत: ॥४०॥
सा नृपैर्हत इत्यूचे दत्त: प्राह ज्वलन्रुषा ॥
मत्ता नश्यन्तु भूपा ये घातयन्ति द्विजानपि ॥४१॥
रामोsवदत्करिष्येsहं महीं नि:क्षत्रियामिति ॥
संकल्पितमृतं भूयात्प्रसाद्भवतोsधुना ॥४२॥
योगज्ञोsपि भवच्छिष्य: कृतागस्त्वान्मया हत: ॥
क्षन्तुमर्हसि देवेश सत्यसन्धं विधेहि माम् ॥४३॥
दत्त: प्राह तमालिङ्ग्य त्वं सखा मेsसि निश्चितम् ॥
कृतं साधु त्वया राम सत्यसन्धो भविष्यसि ॥४४॥
तत: श्रीशाज्ञयाssनीय सर्वतीर्थानि सायकै: ॥
भित्त्वाद्रिं विधिवत्सस्नौ राम: पश्चाच्च रेणुका ॥४५॥
भूषिता सा जगन्माता श्रीदत्तं प्राह चात्मजम् ॥
स्वस्थानं गन्तुमिच्छामि पत्या सह मुदान्विता ॥४६॥
भो राम त्वं द्विजान्पाहि प्रतिज्ञां सफलां कुरु ॥
इत्युक्त्वाचार्यमर्कं च नत्वाsदाद्वायनानि सा ॥४७॥
वसुरुद्रादित्यमुखा: सस्त्रीका निखिला: सुरा: ॥
स्वर्यानैराययुर्द्रष्टुमुत्सवं मुनयोsपि च ॥४८॥
गुरुणापि समाधाय क्रव्यादाग्निं यथाविधि ॥
सुमङ्गला विवेशासौ सह पत्याssहिताग्निना ॥४९॥
सतीस्पर्शात्प्रदीप्तिsग्नि: शुशुभेsर्कसहस्रवत् ॥
प्रणेमुर्हर्षिता: सर्वे चक्रुरुच्चैर्जयध्वनिम् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे दार्शत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके सप्तमोsध्याय: ॥७॥
॥ इति श्रीदत्त० रामस्य शत्रुनाशप्रतिज्ञा नम चतुर्था० सप्तमो० ॥४।७॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP