संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| परिणामालंकारः| लक्षण १ परिणामालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ परिणामालंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणाम: ॥अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपका-दस्य भेद: ।अयमुदह्लियत्ते-‘ अपारे संसारे विषमविषयारव्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमते: । परिश्रान्तस्यायं तरणितनयातीरनिलय: समन्तात्संतापं हरिनवतमालस्तिरयतु ॥’अत्र भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम् । मार्ग-श्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्त: । अयं समानाधिकरणो वाक्यग: ।समासगो यथा-‘ महर्षेर्व्यासपुत्रस्य श्रावं श्रावं वच:सुधाम् । अभिमन्युसुतो राजा परां मुदमवाप्तवान् ॥’व्यधिकरणो यथा-‘ अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP