करवीर माहात्म्य - मंगलाचरण

करवीरे माहात्म्य पोथीचे पठन केल्याने साक्षात महालक्ष्मीची कृपा होते.

यत्रास्ते दिव्यलक्ष्मीर्विविधगुणवती बिभ्रती पानपात्रम् ॥
सव्ये ज्ञानसुधायुतं गदहरं मातुलिंगं करेन्ये ॥
भक्तान्सं वदती वरे शिशुवराः संसार तप्ताश्चिरं ॥
पानं कुर्वतु चेदं कटु यादि भवेत्तर्हि दास्ये फलं वः ॥१॥
(क.मा. १-३१)

करवीरे जलं शंभुः पाषाणस्तु जनार्दनः ॥
सिकता मुनयः सर्वे तरवः सर्व देवताः ॥२॥
तिस्त्रः कोटयोऽर्धकोटिस्तु तीर्थानि भुवनत्रये ॥
निवृत्तिसंगमं यान्ति राहुग्रस्ते दिवाकरे ॥३॥
राहुग्रस्तशते चैव निवृत्त्यां यत्फलं लभेत्‌ ॥
तत्फलं हि मुनिश्रेष्ठ करवीरे दिने दिने ॥४॥
(क.मा. २-२३)

आद्यं तु वैष्णवं क्षेत्रं शक्‍त्त्यागमसमन्वितं ॥
भुक्तिमुक्तिप्रदं नृणां वाराणस्यायवाधिकं ॥५॥
(क.मा. २-२५)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP