संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| सर्प्पलक्षणाद्य्धिकारं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - सर्प्पलक्षणाद्य्धिकारं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य सर्प्पलक्षणाद्य्धिकारं Translation - भाषांतर शेषाद्य्षट भुजंगानां प्रवक्ष्ये देहलक्षणम् ।सञ्चारसमयं चैषां निवासस्थलमप्यथ ॥१७.१॥अनन्तन्नु शिरस्सिङ्कल्कण्णिलुं बिन्दुवुण्टिह ।स्तब्धङ्गलाकुं नेत्रङ्ङलीवण्णं लक्षणङ्ङलाम् ॥१७.२॥वासुकिय्क्कुत्तमांगत्तिल्स्वस्तिकं पोले रेखयुम् ।इटत्ते भागमे कूटे वीक्षणङ्ङलुमाय्वरुम् ॥१७.३॥तक्षकाहि वलत्तूटे कटाक्षिक्कुं मुहुर्म्मुहुः ।अवन्नु वेगवुं पारं मूर्द्धाविल्पञ्चबिन्दुवुम् ॥१७.४॥शूलरेखशिरस्सिङ्कलुरस्स्यर्द्धेन्दु रेखयुम् ।कण्ठरेख सदायानमपि कार्क्कोटकन्निह ॥१७.५॥पुच्छमेअमिलक्कीटुं पद्मनां फणिनायकन् ।अव्न्नु मस्तकत्तिङ्कल्पद्मं पोलुल्ल रेख्युम् ॥१७.६॥निमेषवुं सदाकालं कण्ठत्तिल्मून्नु रेखयुम् ।इन्दीवराङ्कवुं मूर्द्ध्नि महापद्मन्नु लक्षणम् ॥१७.७॥शंखप्पालन्नु मूर्द्धाविल्शंखु पोलुल्ल रेख्युम् ।भीषणाकारमायुल्ल नोक्कुमुण्टां पुनः पुनः ॥१७.८॥निश्वासोच्छ्वासशब्दङ्ङल् पारमांगुलिकन्निह ।तत्तज्जातियिलुल्लोर्क्कुमीवण्णं तन्ने लक्षणम् ॥१७.९॥पूर्व्वाह्ने सञ्चरिच्चीटुं विप्रसर्प्पङ्ङलोकेयुम् ।भक्षिक्कुं वायुवेत्तन्ने चोल्लां वाउन्न देशवुम् ॥१७.१०॥निधिनिक्षेपधान्यङ्ङल् संग्रहिक्कुन्न शालयिल् ।पर्व्वतेषु वनेष्वेव सन्ततं च वसन्ति ते ॥१७.११॥राजसर्प्पङ्गल् मद्ध्यहने सञ्चरिक्कुं भयं विना ।अवर्क्कु भक्षणत्तिन्नु मूषिकन्मारुमाय्वरुम् ॥१७.१२॥प्राकारङ्ङलिलुं तद्वल्पुण्यवृक्षङ्ङल् तन्निलुम् ।वसिक्कुं राजसप्पङ्ङल् पद्मषण्डादियिङ्कलुम् ॥१७.१३॥तथा सायाहनकालत्तु चरिक्कुं वैश्यजातिकल् ।भक्षणत्तिन्नु मण्डूकमाकुमिच्चोन्नवर्क्किह ॥१७.१४॥तेरुवीथियिलुं नाना भूरुहङ्ङलिलुं पुनः ।पुरमुअत्तटुत्तेटं कूटे वाउं सदैव ते ॥१७.१५॥शूद्रादिकल्क्कु सञ्चारं रात्रियिङ्कलताय्वरुम् ।लभिच्चतेल्लां भक्षिक्कुं वाणीटुं जलसन्निधौ ॥१७.१६॥यज्ञालये पशुगृहे जीर्ण्णकूपे चतुष्पथे ।कण्टकाढ्यद्रुमेष्वेव द्वीपेषु च वसन्ति ते ॥१७.१७॥मणवुं मार्द्दवं पारंमुल्ल पुष्पङ्ङलोक्केयुम् ।भक्षिक्कुं ब्राःमणन्मारां सर्प्पजातिकलोक्कवे ॥१७.१८॥तथा भूपाल नागङ्ङल् भुजिक्कुन्नव चोल्लुवन् ।क्षीरं तुषारतोयादि स्वादुद्रव्यङ्ङलामिव ॥१७.१९॥ऊरव्योरगमेल्लामे भक्षिक्कुं लवणामिषम् ।भेकादि मुन्पे चोन्नुल्लतवयुं कण्टुकोल्लुक ॥१७.२०॥शूद्रजातिकलायीटुं पन्नगन्मार्क्कोरिक्कलुम् ।भक्षणद्र्व्यकृत्यङ्ङलिल्लपोल्चोल्लुवानिह ॥१७.२१॥सभायां देवगेहे च क्षेत्रे शून्यगृहे तथा ।पलाशाश्वत्थवृक्षेषु वसन्ति द्विजपन्नगाः ॥१७.२२॥कुड्यादौ च रथत्तिन्मेलत्तियाल्पुलि तन्निलुम् ।शिंशपार्ज्जुनवृक्षेषु वसन्त्येव नृपोरगाः ॥१७.२३॥मुरुक्कुमिलवुं मउं कण्टकाढ्यद्रुमङ्ङलिल् ।जलकूपत्तिलुं कूटे वाणिटुं वैश्यजातिकल् ॥१७.२४॥सर्व्वत्रमेवुं शूद्रन्माराय सर्प्पङ्ङलोक्कयुम् ।वल्मीकत्तिलितेल्लारुं वाणिटुं सर्प्पजातिकल् ॥१७.२५॥पुत्तन्मअ वरुं कालं मृत्गन्धानुभवाशया ।सञ्चरिक्कुं सदा कालं सर्व्वे सर्व्वत्र भोगिनः ॥१७.२६॥ऊर्द्ध्वलोकत्तु नोक्कीटुं विप्रसर्प्पङ्ङलोक्कयुम् ।नेरे नोक्कुं राजसर्प्पं रण्टु भागत्तु वैश्यनुम् ॥१७.२७॥कीप्पोट्टु भूमिये नोक्कियाटीटुं शूद्रजातिकल् ।तङ्ङल् तङ्ङल् वसिक्कुन्न देशत्तिङ्कन्नतोक्केयुम् ॥१७.२८॥सञ्चरिक्कुन्न नेरत्तुं कटिच्चीटुं भुञंगमम् ।कालदेशङ्ङल् चिन्तिच्चु जातिये निश्चयिक्कणम् ॥१७.२९॥पन्नगङ्ङल् कटिच्चीटान्कारणं पलतुण्टिह ।भीतिकोण्टुं कटिच्चिटुं मदं कोण्टुं तथैव च ॥१७.३०॥विशप्पुं दाहवुं पारं पेरुत्तालुं कटिच्चिटुम् ।पुत्रनाशं वरुत्तीटुमेन्नोर्त्तुं मुट्टयिट्ट नाल् ॥१७.३१॥कटिक्कुं पिन्नतल्लाते स्पर्शिच्चालुं कटिच्चिटुम् ।भक्षणद्रव्यमेन्नोर्त्तुं दंशिच्चीटुं भुजंगमम् ॥१७.३२॥विषं वर्द्धिच्चु सहियातिरिकुन्नेरवुं तथा ।जन्मान्तरङ्ङलिल्द्वेषमुल्ल पाम्पुं कटिच्चिटुम् ॥१७.३३॥वैरमुल्लतु दंशिच्चल्वरुं मरणमञ्जसा ।मदं कोण्टुकटिच्चालुं तथा तेक्कोट्टु पों दृढम् ॥१७.३४॥कोपिच्चिट्टाकिलुं तद्वल्पिन्ने क्षुत्तुल्लतेङ्किलो ।विषमेअमतुण्टाकुं निर्व्विषं भीतसर्प्पजम् ॥१७.३५॥मउल्ल हेतुव्वालेङ्किल्क्षिप्रं नीक्कीटलां विषम् ।वेल्लत्तिल्वीणप्पम्पिन्नु विषमेअं क्षयिच्चुपोम् ॥१७.३६॥पेटिच्चतिन्नु काकोलं नितरां स्वल्पमाय्वरुम् ।क्रीडकोण्टु तलर्न्नुल्ल प्पम्पिनुं पुनरङ्ङिने ॥१७.३७॥पाञ्ञु पाञ्ञन्यदेशत्तु पोन्नतिन्नुं कृशं विषम् ।कीरियोटेउतोइट्टु पाञ्ञ पाम्पतिनुं तथा ॥१७.३८॥मण्डूकादिकलेत्तिन्न नेरवुं स्वल्पमां विषम् ।विषशान्ति वरुत्तुन्नोरौषध्त्तिन्ए कीइलो ॥१७.३९॥चिरकालं किटन्नोरु पाम्पिन्नुं स्वल्पमां विषम् ।तेषां बलाबलत्तिन्नु तक्कवण्णं चिकित्सकल् ॥१७.४०॥चेय्वू मन्त्रौषधाद्यैश्च गुरुवाक्यक्रमाल्भिषक् ।अनुवर्त्तिच्चिअक्केणं विप्रराजाहिकल् विषम् ॥१७.४१॥अन्यसर्प्पविषं विद्वान्बलाल्क्कारेण संहरेल् ।इच्चोन्नतेल्लां चिन्तिच्चु रक्षिक्क विषदष्टने ॥१७.४२॥वर्द्धिक्कुं कीर्त्तियायुस्सुं लभिक्कुं मंगलङ्ङलुं?इति ज्योत्स्निका चिकित्सायां सर्प्पलक्षणाद्यधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP