संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| आखुविषत्तिन्न् ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - आखुविषत्तिन्न् आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य आखुविषत्तिन्न् Translation - भाषांतर कुअलचन्द्रः करघ्नश्च विषघाति भयानकः ।क्रूरो+अप्युग्रश्च कुमुदो मेघनादः भयानकः ॥११.१॥तीक्ष्णस्सुदर्शस्सिंहास्यस्सुदन्तस्सुमुखस्तथा ।एकचारी सुगर्भ्श्च कीर्त्तिताष्षोडशाख्वः ॥११.२॥एवं मूषिकवंशङ्ङल् पतिनाउण्टवइन् ।ओरोकालत्तिलोन्नन्नेअमुण्टां विषं तुलोम् ॥११.३॥पतिनाएलिकल्क्कुल्ल विषमोरोरोधातुविल् ।कटन्नलतिनुल्लोरु लक्षणङ्ङल् चिकित्सयुम् ॥११.४॥वेइट्टु चोन्नतेल्लां तानइवान्पणियेअवुम् ।आकयालिह सामान्यं चिकित्सा लक्षणङ्ङलुम् ॥११.५॥चोल्लुन्नू प्राणिनां साक्षादुपकारार्त्थमायिह ।इवइन्पल्लुपेट्टालुं शुक्लं देहे पतिक्किलुम् ॥११.६॥नखङ्ङल्क्कोण्टु देहत्तिल्मुइञ्ञीटुकिलुं तथा ।शवशुक्लादि वीणुल्लतुपजीविच्चिताकिलुम् ॥११.७॥विषपीडकलुण्टाकुं क्रम्त्ताल्प्राणिकल्क्किह ।कटिच्चोरु प्रदेशत्तु तअम्पायिट्टिरिक्किलुम् ॥११.८॥पुण्पेट्टिट्टतुणङ्ङाते नोम्परत्तोटिरिक्किलुम् ।विषमुण्टतु दष्टन्ए देहत्तिङ्कलतोर्र्क्कणम् ॥११.९॥दंशप्रदेशे वीङ्ङीटुं नोम्परङ्ङलुलां तुलोम् ।तलनोवोटु पनियुं कुक्षिवेदनयुं तथा ॥११.१०॥रुचियोन्निलुमिल्लाते वन्नीटुं नेत्ररोगवुम् ।कम्पवुं कफवुं शीतं तथा सर्व्वांगसादवुम् ॥११.११॥मेलेल्लां वट्टमायिट्टु पोट्टुं कूञ्चोइयुं पुनः ।नोम्परङ्ङल् शरीरत्तिलेल्लां वर्द्धिच्चु वन्निटुम् ॥११.१२॥आतपेच्छयतुण्टाकुं मूक्किलूटे जलं वरुम् ।मलमूत्रङ्ङल् बन्धिक्कुं पीडकल् पलतुं वरुम् ॥११.१३॥एलितन्नखदन्तादि तट्टियालवनप्पोए ।कय्युण्णिवेल्लं मूर्द्धाविल्तेच्चीटिल्विषमाशु पोम् ॥११.१४॥कार्प्पासपल्लवं तैले पेषिच्चिट्टु कुटिक्किलुम् ।तथा तैलत्तिलाकाशतार्क्ष्यचूर्ण्णं कुटिक्किलुम् ॥११.१५॥कार्प्पासपत्रं क्षीरत्तिल्पिइञ्ञिट्टतिलप्पोए ।किञ्चिल्चूरण्णमतुं कूट्टि कोटुप्पू मूषिकार्त्तन् ॥११.१६॥कउत्तोलं जले निन्नु कुटिच्चाप्पात्त्रमञ्जसा ।मूर्द्धाविनेक्कटत्तीट्टु पिम्पोट्टेक्कङ्ङेइञ्ञिटू ॥११.१७॥शीतप्पेट्टु विअप्पोलं मुङ्ङवेणं यथाबलम् ।दिनत्रयमतीवण्णं चेय्तुकोल्लु विषं केटुम् ॥११.१८॥ओन्नरद्दिवसं चेल्लुं मुम्पिले चेय्तुकोल्लणम् ।अल्लाय्किलौषधं मउ कुटिक्केणं पुरट्टणम् ॥११.१९॥चेउचीर समूलत्ते काटिनीरिल्पिबेत्ततः ।तथा शिरीषपञ्चांगं पाययेल्क्ष्वेलशान्तये ॥११.२०॥अङ्कोलमूलं क्षीरत्तिल्कुटिप्पू काञ्चिके+अथवा ।तद्वच्चारणयुं नीलीमूलवुं चेउचीरयुम् ॥११.२१॥तुल्यमायि कुटिप्पू व्रणे तेप्पू विषापहम् ।श्वेतार्क्कमूलं गन्धं च गोक्षीरे पाययेत्तथा ॥११.२२॥उन्मत्तार्क्कदलं वेलिप्परुत्तिक्कुल्ल पत्र्वुम् ।पिइञ्ञ नीरिल्कायत्ते मेलिच्चिट्टु पुरट्टुक ॥११.२३॥कटुत्रयं कुटिक्केणं तथा सैन्धवचन्दने ।लेपनं चेय्कयुं वेणं विषशान्तिक्कु दष्टन् ॥११.२४॥करलेकमघोरीटे मूलवुं चन्दनं वचा ।ननाइ पाटतन्वेरुं शंख्पुष्पमवल्प्पोरि ॥११.२५॥इवयेल्लां समं कूट्टू तत्तुल्या वेल्लटम्पुतन्पत्रवुम् ।कूट्टि गोक्षीरे पिष्ट्वा सप्तदिनं पिबेल् ॥११.२६॥लेपनादिकलुं चेय्क वीक्कवुं तीर्न्नुपों द्रुतम् ।नाना मूषिकदोषङ्ङल् विद्रुतं पोय्मअञ्ञिटुम् ॥११.२७॥पोअप्परत्तित्तोलिन्ए रसत्तिल्तउतामयुम् ।मुरिङ्ङात्तोलि कोञ्ञाणित्तोलियुं करलेकवुम् ॥११.२८॥वयम्पुं चन्दनं पाटक्किअङ्ङुं गृहधूमवुम् ।पिष्ट्वा सर्व्वांगवुं तेप्पू नष्टमां मौषिकं विषम् ॥११.२९॥कअञ्चोरोन्नु कोल्लेणं कुअयाते फलत्रयम् ।चुण्टवेर्मुक्कअञ्चावू पोटिच्चिट्टिवयोक्कयुम् ॥११.३०॥कल्लिप्पालिलुरुक्कीट्टु कुप्पिप्पात्रत्तिलिट्टुटन् ।अटच्चातपमुल्लेटं वच्चुकोण्टतुणक्कुक ॥११.३१॥पोटिच्चु पोटियाक्कीट्टु मुम्पिलुण्णुन्न चोअतिल् ।नेय्युं पोटियतुं चेर्त्तु भ्क्षिप्पु विषमाशु पोम् ॥११.३२॥उप्पुनीरिल्ननच्चिट्टु तिलं तोलु कलञ्ञुटन् ।चुक्कुमोप्पिच्चु चूर्ण्णिच्चु मेलिच्चु गुलमोटत् ॥११.३३॥सेविच्चुकोण्टालार्त्तन्नु वैरस्यङ्ङलकन्नु पोम् ।पशुविन्पालिलेट्टोन्नु कल्लिप्पालु कलर्न्नुटन् ॥११.३४॥काच्चिक्कोण्टोअ तोट्टिट्टु दधियाक्किक्कलक्कुक ।उद्धृत्य वेण्ण सेविच्चालोइयुं मौषिकं विषम् ॥११.३५॥शिवमल्लियुटे वेरुं पुष्पवुं चन्दनं वचा ।विषवेगं तथा पाटक्किअङ्ङुं मरमञ्ञलुम् ॥११.३६॥मत्तङ्ङा रोहिणी व्योषपृथुकप्पोरियेन्निव ।तुल्यमायिप्पोटिच्चिट्टु सेविप्पू तेनुमायत् ॥११.३७॥मअन्नुपोयेनिन्तुप्पुं कूट्टिक्कोल्क पोटिच्चतिल् ।अनेन नश्यति क्ष्वेलं तिमिरं हि यथेन्दुना ॥११.३८॥पइच्चु तूक्कू पुकयत्तर्क्कपत्रं वेलुत्तत् ।पुकयेअं पिटिच्चालङ्ङेटुत्तिट्टु पोटिच्चतिल् ॥११.३९॥नालोन्नु सैन्धवं चेर्प्पू तदर्धं टङ्कणं तथा ।तेनिल्क्कुअच्चु सेविप्पू समस्ताखु विषापहम् ॥११.४०॥पोरिच्चानयटीमूलं शतमूलीटे कन्दवुम् ।कोट्टत्तेङ्ङाप्पुअन्तोलुं नीलिच्चुल करिम्पतुम् ॥११.४१॥तूक्कित्तुल्यमताक्कीट्टु वउत्तिट्टङ्ङरच्चत् ।तोट्टुटेच्चालोइञ्ञीटुं विषं मौषिकदोषञम् ॥११.४२॥वीक्कं पारमतायीटिल्मण्डलिक्कु पअञ्ञव ।मरुन्नुं धारयुं चेय्तालोइयुं विषवीक्कवुम् ॥११.४३॥जलदोशीरशीतं च विशवं पर्प्पटतोयवुम् ।कषायं वेन्तु सेविच्चाल्पनि शीघ्रमोइञ्ञु पोम् ॥११.४४॥नीली करञ्ज पिचुमन्द शिरीष शिग्रुमुस्तोग्रविश्वसुरभूरुह चन्दनानिएभिः समांशसहितैः परिपक्वमंभःशीघ्रं विनाशयति मूषिकदोषजातम् ॥११.४५॥पाठाशिरीषपृथुकाख्या वचाहरिद्राकुष्ठाब्दविश्वमधुकैस्समभागयुक्तैः ।क्वाथोहरत्य्खिलमूषिकदोषजातंक्ष्वेलं क्षणेन दहनो हि यथा तृणौघम् ॥११.४६॥पञ्चांगं च शिरीषजं त्रिकटुकंकाकोलवेगं वचापत्थ्या चन्दन वाजिगन्ध तकरो शीराब्द निंबत्वचःसंक्वात्थ्याशु समांशमत्र तु जलेप्येतल्समस्तं प्रगेपीत्वा सैन्धवसंयुतं परिहरेल्काकोलम्खूत्भवम् ॥११.४७॥नालिटङ्ङइ कोल्लेणं कउकक्कुल्ल नीरत् ।नानाइयेण्णयुं चेर्त्तु काच्चू कल्क्कस्य यष्टियाम् ॥११.४८॥दशपुष्पं पिइञ्ञुल्ल तोये काच्चुकिलुं गुणम् ।तथा भृंगामृतरसे काच्चिक्कोण्टुल्ल तैलवुम् ॥११.४९॥मूषिकार्त्तनु तेच्चिट्टु कुलिप्पान्गुणमेअवुम् ।कुलिप्पिच्चालप्पोए नल्लोरौषधत्ते कुटिक्कणम् ॥११.५०॥सङ्कटं पलतुं पारमेईटिलवनप्पोए ।छर्द्दिप्पिक्क गुणं शीघ्रं सरिप्पिच्चीटिलुं तथा ॥११.५१॥निलनारकमूलत्ते क्षीरं तन्ने कुटिक्किलो ।आखुजातमतायुल्ल विषं छर्द्दिच्चुपों नृणाम् ॥११.५२॥तथैव महिषीतक्रे कुटिप्पू पेच्चुरक्कुरु ।काटियिल्पुन्नबीजत्तेक्कुटिच्चालुं वमिच्चु पोम् ॥११.५३॥करुवल्लियुटे मूलं विरकिन्मूलवुं तथा ।इवयोन्नेण्णयिल्पीत्वा विषं छर्द्दिचू पों द्रुटम् ॥११.५४॥कालमेएक्कइञ्ञीटिलिवयोन्नु कोटुत्तुटन् ।एण्णतेच्चिलवैलत्तु निर्त्तीटू विषदष्टने ॥११.५५॥एन्नाल्छर्द्दिच्चु पोयीटुं आखूनां विषमोक्केयुम् ।चन्दनं शुद्धतोयत्तिल्कुटिच्चाल्छर्द्दि निन्नु पोम् ॥११.५६॥परिप्पुं मलरुं चुक्कुं बलाविल्वं च धान्यवुम् ।कषायं वेच्चु सेविच्चाल्छर्द्दियेल्लामिलच्चु पोम् ॥११.५७॥काविक्कल्लञ्जनक्कल्लुं चुक्कुं तिप्पलि यष्टियुम् ।धात्रीफलमतुं सेविच्चाल्छर्द्दि निन्नु पोम् ॥११.५८॥आवणक्केण्णयुं पालुं कुटिक्किलिलकुं मलम् ।तथा च कोन्न सेविप्पू काञ्ञ वेल्लमतिल्पुनः ॥११.५९॥अमृतुं पूगवुं पत्थ्या कषायं चुक्कुमायुटन् ।वेच्चु सेविच्चुकोल्केन्नलुटने सरणं वरुम् ॥११.६०॥कम्पिप्पालयुटे वेर्मेल्त्तोलियुं नल्क्कटुक्कयुम् ।अमृतुं चुक्कुमाय्वेच्च कषायं तु विरेचकम् ॥११.६१॥स्नानं चन्दनपानं च दधिभोजनमेन्निव ।चेय्तुकोण्टाल्शमिच्चीटुं सरणं चौषधोल्भवम् ॥११.६२॥कषायं वेच्चु नल्लोरु करलेकमवल्प्पोरि ।नालोन्नायाल्पिइञ्ञिट्टङ्ङतिनालोन्नु नेय्यतुम् ॥११.६३॥पकर्न्नु वेन्तु कोल्लेणं कल्क्कत्तिन्नु कटुत्रयम् ।सेविच्चल्मूषिकक्ष्वेलमोइञ्ञीटुमशेषवुम् ॥११.६४॥कोट्टं कुमिउतन्वेरुं कषायं वेच्चतिल्पुनः ।वेन्तुकोल्लां घृतं कल्क्कं मधुकं मुन्तिरिङ्ङयुम् ॥११.६५॥समं नेय्योटु गोमूत्रं कूट्टि वेन्तु कुटिक्कणम् ।तथा ब्रह्मीरसे वेन्तु सेविच्चालुं गुणं तुलोम् ॥११.६६॥इति ज्योत्स्निका चिकित्सायां आखुविषचिकित्साधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP