संस्कृत सूची|शास्त्रः|आयुर्वेदः|ज्योत्स्निका विषवैद्यं| लक्षणं ज्योत्स्निका विषवैद्यं अभिवन्दनाधिकारं दूतलक्षणाधिकारं लक्षणं चिकित्साक्रमं दर्व्वीकरविषत्तिन् मण्डलिचिकित्सारंभं राजिलविषत्तिन्न् चिकित्साक्रमाधिकारं लेह्यतैलादिक्रमं अग्निलक्षणं आखुविषत्तिन्न् वृश्चिकादिचिकित्साधिकारं पशुक्कल्क्कु विषप्पेट्टाल् सामान्य चिकित्सकल् सर्व्वमहाचिकित्साधिकारं सर्प्पोल्पत्ति सर्प्पलक्षणाद्य्धिकारं वैद्यपारम्पर्य्यः विषवैद्यं - लक्षणं आयुर्वेदातील विषासंबंधी एक महान ग्रंथ Tags : poisonVedआयुर्वेदविषवैद्य लक्षणं Translation - भाषांतर तरिप्पुं वीक्कवुं चूटुं चोरिच्चिल्कनवुं व्रणे ।उण्टेङ्किल्विषमुल्लोन्नतिल्लयेङ्किल्विषं नहि ॥३.१॥मेलेल्लां कनवुं पारं रोमकम्पं च निद्रयुम् ।अंगसादवुमुण्टाकिल्व्यापिच्चू विषमेङ्ङुमे ॥३.२॥दर्व्वीकरन्कटिच्चीटिल्कŸउक्कुं व्रणमेŸŸअवुम् ।रूक्षवुं पारमेŸईटुं शुष्कमायुं वरुं तथा ॥३.३॥व्रणत्तिल्वीकवुं चूटुं पीतमाकिय वर्ण्णवुम् ।काणां मण्डलियाकुन्न पाम्पु दंशिच्चतेङ्किलो ॥३.४॥तथा वेलुत्तुवीङ्ङीटुं को×उत्तुल्लोरु चोरयुम् ।शीतवुं कूटेयुण्टाकुं विषे राजिलसंभवे ॥३.५॥सङ्करन्कटिवायाकिल्लक्षणं मिश्रमाय्वरुम् ।कराली मकरी कालरात्री च यमदूतिका ॥३.६॥इच्चोन्न नालुपल्लिन्नुं विषवृद्धि यथाक्रमम् ।मुम्पिल्(ल्?)चोन्नतिटत्तेप्पल्लथ रण्टु वलत्तुमाम् ॥३.७॥करालिप्पल्तŸअच्चीटिल्गोष्पादाङ्कितमां व्रणम् ।कालागरुसमं गन्धं विषवुं स्वल्पमाय्वरुम् ॥३.८॥मकरिप्पल्लुतन्पुण्णु कुलविल्लोटु तुल्यमाम् ।घ्राणं कु×अम्पुपोलाकुं विषवुं नीक्कलां द्रुतम् ॥३.९॥पुल्लिन्पादत्तिनोटोक्कुं कालरात्रियुते व्रणम् ।गन्धवुं चन्दनं पोले पणिप्पेट्टु विषं केटुम् ॥३.१०॥यमदूति पतिच्चीटिल्वीक्कवुं क्षीरगन्धवुम् ।नीलिच्च चोरयुं काणां साध्यमल्लतु नीक्कुवान् ॥३.११॥वर्षशीतोष्णकालत्तुं तथा बाल्यादिमून्निलुम् ।मूर्खादिमून्नु पाम्पिन्नङ्ङेŸŸमुण्टां विषं तुलोम् ॥३.१२॥ऋत्वाराद्य्न्तकालत्तङ्ङे×ए×उदिवसं क्रमाल् ।ऋतुसन्धियतां कालमेŸŸअमुण्टां(अं) तदा विषम् ॥३.१३॥पूर्व्वाह्ने बलवान्बालो म्द्ध्याह्ने च तथा युवा ।वृद्धनाकिय पाम्पिन्नङ्ङपराह्ने बलं विधुः ॥३.१४॥रात्रियिङ्कलुमीवण्णं कण्टुकोल्व्वू बलङ्ङले ।सङ्करन्नु सदा कालं बलमुण्टु विषत्तिन्† ॥३.१५॥एŸŸअं वेगेन व्यापिक्कुं रूक्षमायुं वरुं तथा ।वातकोपमतुण्टाकुं नल्ल पाम्पिन्विषत्तिन्† ॥३.१६॥उष्णिच्चु पित्तकोपत्तोटेŸŸअं वीक्कवुमङ्ङिने ।सङ्कटं पलतुण्टाकुं मण्डलीनां विषत्तिन्† ॥३.१७॥देहे शीतवुमत्यर्त्थं कफत्तिन्Ÿएविकारवुम् ।राजिलत्तिन्विषत्तिन्नु पारं दारुणमाय्वरुम् ॥३.१८॥एल्लदोषवुमोन्निच्चु सन्निपातप्रकोपवुम् ।कूटेयुण्टाय्वरुं पिन्नेस्सङ्करन्Ÿए विषत्तिन्† ॥३.१९॥दृष्टियुं मुखवुं वाक्कुं देहत्तिन्Ÿए तलर्च्चयुम् ।मŸŸउं पल विकारङ्ङलेल्लां सूक्षिच्चु कोल्लणम् ॥३.२०॥विषङ्ङल्क्कोक्केयुं पारं गतिभेदमतोर्क्कणम् ।पुलितोट्टोरु पालिन्Ÿए विकारङ्ङल् कणक्केयाम् ॥३.२१॥कटिपेट्ट प्रदेषत्तु निल्क्कुं मात्राषतं विषम् ।अविटन्नुटने पिन्ने वायुवोटु कलर्न्नत्† ॥३.२२॥नेŸŸइमेल्चेन्नुव्यापिक्कुं पिन्ने कण्णिल्परन्निटुम् ।अविटन्नु मुखत्तेल्लां परक्कुं पिन्ने नादियिल् ॥३.२३॥एल्लां कटन्नु व्यापिच्चिट्टविटन्नु पुनः क्रमाल् ।धातुक्कलिल्कटन्नीटुं पानीये तैलबिन्दुवल् ॥३.२४॥ओरुधातुवतिङ्कन्नङ्ङन्न्यधातुवतिल्क्रमाल् ।कटन्नुचेल्लुन्नतिनु चोल्लुन्नू evegaऽमेन्निह ॥३.२५॥चर्म्मरक्तं तथा मांसं मेदस्सुं पुनरस्थियुम् ।मज्ज शुक्लवुमीवण्णमे×उधातुक्कलुं क्रमाल् ॥३.२६॥अन्तरान्तरमायिट्टु वसिक्कुं सर्व्वदेहिनाम् ।ओरो विकारभेदङ्ङल् विषं कोण्टिवये×इनुम् ॥३.२७॥उण्टाय्वरुं क्षणं कोण्टु नोक्किक्कण्टवयोक्केयुम् ।इन्नधातुविलुल्प्पुक्कू विषमेन्नŸइवू भिषक्† ॥३.२८॥विषं चर्म्मत्तिल्निल्क्कुम्पोलुण्टाकुं रोमहर्षणम् ।रक्तत्तिङ्कलतायीटिल्वियर्क्कुं देहमेŸŸवुम् ॥३.२९॥निŸअप्पकर्च्चयुं कूटे काणां मांसत्तिलेत्तुकिल् ।मेदस्सिङ्कल्कटक्कुम्पोल् छर्द्दियुं विŸअयुं वरुम् ॥३.३०॥अस्थियिल्कण्णुकाणातां क×उत्तुं कु×अयुं पुनः ।एक्किट्टं दीर्घनिश्वासं रण्टुं मज्जयिलेत्तुकिल् ॥३.३१॥मोहवुं मृतियुं शुक्ले विषं चेर्न्नाल्वरुं द्रुतम् ।कटिकोण्तप्पो×एत्तन्ने मोहिच्चू दष्टनेङ्किलो ॥३.३२॥उल्लटङ्ङियिरिप्पुण्टु जीवनेन्नुपदेशमाम् ।कूटेक्कूटे वियर्त्तीटुं जाल्यवुं कम्पवुं वरुम् ॥३.३३॥तलरुं सन्धिकल् पिन्ने वरण्टीटुं मुखं तुलोम् ।दीर्घनिश्वासवुं काणां वियर्क्कुं देहमेŸŸअवुम् ॥३.३४॥नेञ्ञु नोन्तु कनत्तीटुं विभ्रमं चित्तनेत्रयोः ।छर्द्दिक्कुं कफपित्तङ्ङल् नीलिक्कुं नखदन्तवुम् ॥३.३५॥जिह्वाधरङ्ङलुं पारं कŸउक्कुं कफवुं वरुम् ।पŸअयुं मूक्किलेक्कूटे कटक्काण्णु चुवन्निटुम् ॥३.३६॥पुण्णुं चुवन्नु नीलिच्चु वट्टमाय्† वीङ्ङुमेŸŸअवुम् ।हस्तद्वन्दतले कक्षे चेविक्की×इलुमङ्ङिने ॥३.३७॥वेण्णीŸइट्टु तिरुम्मीटिल्काणां दन्तक्षतङ्ङले ।नानाविकृतिकल् मŸŸउं कूटेक्कूटे वरुं द्रुतम् ॥३.३८॥ईवण्णमेल्लां काणुम्पोल् समीपिच्चु विनाशवुम् ।मलमूत्रमो×इञ्ञप्पोल् जीवन्काणातिरिक्किलो ॥३.३९॥यत्नङ्ङल् वेण्टा पिन्नोन्नुं मरणं तन्ने निश्चयम् ।नेŸŸइकीरीटुकिल्चोर काणाते तानिरिक्किलुम् ॥३.४०॥चुरुङ्ङिक्कृष्णमायिट्टु काण्किलुं नीरुकोण्टुटन् ।ननच्चालविटे रोमं पŸŸइत्तन्नेयिरिय्क्किलुम् ॥३.४१॥वेल्लत्तिलिट्टाल्ता×आते पोङ्ङि नीर्मेलिरिय्क्किलुम् ।कोलेटुत्तु तोटय्क्कोन्नु कोट्टियाल्पिणराय्किलुम् ॥३.४२॥गुदनेत्रङ्ङलुं वायुं विकसिच्चिट्टिरिय्क्किलुम् ।दृष्टितन्मणिकल् रण्टुं नट्टु नेरेयिरिय्क्किलुम् ॥३.४३॥दष्टकन्नुल्लिल्निन्नाशु विट्टू जीवनतोर्क्कणंइत्थं चोल्लिय लक्षणङ्ङलखिलंचिन्तिच्चु कण्टिट्टुटन्तीर्क्कां क्ष्वेलमतेन्नु काण्किलवनेरक्षिय्क्क मन्त्रौषधैःसाधिक्कात्ततिनाशु चेन्नु नितरांयत्नङ्ङल् चेय्तीटोलाभाषिच्चीटुवर्तन्नेयङ्ङनुदिनंमŸŸइल्लतोन्ने फलम् ॥३.४४॥इति ज्योत्स्निकाचिकित्सायां लक्षणाधिकारः N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP