अर्थशास्त्रम् अध्याय ०२ - भाग ३६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३६.०१
समाहर्तृवन् नागरिको नगरं चिन्तयेत् ॥

३६.०२
दश.कुलीं गोपो विंशति.कुलीं चत्वारिंशत्.कुलीं वा ॥

३६.०३
स तस्यां स्त्री.पुरुषाणां जाति.गोत्र.नाम.कर्मभिः जङ्घ.अग्रम् आय.व्ययौ च विद्यात् ॥

३६.०४
एवं दुर्ग.चतुर्.भागं स्थानिकश् चिन्तयेत् ॥

३६.०५
धर्म.आवसथिनः पाषण्डि.पथिकान् आवेद्य वासयेयुः, स्व.प्रत्ययाश् च तपस्विनः श्रोत्रियांश् च ॥

३६.०६
कारु.शिल्पिनः स्व.कर्म.स्थानेषु स्व.जनं वासयेयुः, वैदेहकाश् च_अन्योन्यं स्व.कर्म.स्थानेषु ॥

३६.०७
पण्यानाम् अदेश.काल.विक्रेतारम् अस्वकरणं च निवेदयेयुः ॥

३६.०८
शौण्डिक.पाक्व.मांसिक.औदनिक.रूप.आजीवाः परिज्ञातम् आवासयेयुः ॥

३६.०९
अतिव्यय.कर्तारम् अत्याहित.कर्माणं च निवेदयेयुः ॥

३६.१०
चिकित्सकः प्रच्छन्न.व्रण.प्रतीकार.कारयितारम् अपथ्य.कारिणं च गृह.स्वामी च निवेद्य गोप.स्थानिकयोर् मुच्येत, अन्यथा तुल्य.दोषः स्यात् ॥

३६.११
प्रस्थित.आगतौ च निवेदयेत्, अन्यथा रात्रि.दोषं भजेत ॥

३६.१२
क्षेम.रात्रिषु त्रि.पणं दद्यात् ॥

३६.१३
पथिक.उत्पथिकाश् च बहिर्.अन्तश् च नगरस्य देव.गृह.पुण्य.स्थान.वन.श्मशानेषु स-व्रणम् अनिष्ट.उपकरणम् उद्भाण्डी.कृतम् आविग्नम् अतिस्वप्नम् अध्व.क्लान्तम् अपूर्वं वा गृह्णीयुः ॥

३६.१४
एवम् अभ्यन्तरे शून्य.निवेश.आवेशन.शौण्डिक.औदनिक.पाक्व.मांसिक.द्यूत.पाषण्ड.आवासेषु विचयं कुर्युः ॥

३६.१५
अग्नि.प्रतीकारं च ग्रीष्मे ॥

३६.१६
मध्यमयोर् अह्नश् चतुर्.भागयोर् अष्ट.भागो_अग्नि.दण्डः ॥

३६.१७
बहिर्.अधिश्रयणं वा कुर्युः ॥

३६.१८
पादः पञ्च.घटीनां कुम्भ.द्रोणि.निह्श्रेणी.परशु.शूर्प.अङ्कुश.कच.ग्रहणी.दृतीनां च_अकरणे ॥

३६.१९
तृण.कटच्.छन्नान्य् अपनयेत् ॥

३६.२०
अग्नि.जीविन एकस्थान् वासयेत् ॥

३६.२१
स्व.गृह.प्रद्वारेषु गृह.स्वामिनो वसेयुः असम्पातिनो रात्रौ ॥

३६.२२
रथ्यासु कुट.व्रजाः सहस्रं तिष्ठेयुः, चतुष्पथ.द्वार.राज.परिग्रहेषु च ॥

३६.२३
प्रदीप्तम् अनभिधावतो गृह.स्वामिनो द्वादश.पणो दण्डः, षट्.पणो_अवक्रयिणः ॥

३६.२४
प्रमादाद् दीप्तेषु चतुष्.पञ्चाशत्.पणो दण्डः ॥

३६.२५
प्रदीपिको_अग्निना वध्यः ॥

३६.२६
पांसु.न्यासे रथ्यायाम् अष्ट.भागो दण्डः, पङ्क.उदक.सम्निरोधे पादः ॥

३६.२७
राज.मार्गे द्वि.गुणः ॥

३६.२८
पण्य.स्थान.उदक.स्थान.देव.गृह.राज.परिग्रहेषु पण.उत्तरा विष्टा.दण्डाः, मूत्रेष्व् अर्ध.दण्डाः ॥

३६.२९
भैषज्य.व्याधि.भय.निमित्तम् अदण्ड्याः ॥

३६.३०
मार्जार.श्व.नकुल.सर्प.प्रेतानां नगरस्य.अन्तर्.उत्सर्गे त्रि.पणो दण्डः, खर.उष्ट्र.अश्वतर.अश्व.प्रेतानां षट्.पणः, मनुष्य.प्रेतानां पञ्चाशत्.पणः ॥

३६.३१
मार्ग.विपर्यासे शव.द्वाराद् अन्यतश् च शव.निर्णयने पूर्वः साहस.दण्डः ॥

३६.३२
द्वाः.स्थानां द्विशतम् ॥

३६.३३
श्मशानाद् अन्यत्र न्यासे दहने च द्वादश.पणो दण्डः ॥

३६.३४
विषण्ण.अलिकम् उभयतोर् आत्रं याम.तूर्यम् ॥

३६.३५
तूर्य.शब्दे राज्ञो गृह.अभ्याशे स.पाद.पणं.अक्षण.ताडनं प्रथम.पश्चिम.यामिकम्, मध्यम.यामिकं द्वि.गुणम्, अन्तश्.चतुर्.गुणम् ॥

३६.३६
शङ्कनीये देशे लिङ्गे पूर्व.अपदाने च गृहीतम् अनुयुञ्जीत ॥

३६.३७
राज.परिग्रह.उपगमने नगर.रक्षा.आरोहणे च मध्यमः साहस.दण्डः ॥

३६.३८
सूतिका.चिकित्सक.प्रेत.प्रदीप.यान.नागरिक.तूर्य.प्रेक्षा.अग्नि.निमित्तं मुद्राभिश् च_अग्राह्याः ॥

३६.३९
चार.रात्रिषु प्रच्छन्न.विपरीत.वेषाः प्रव्रजिता दण्ड.शस्त्र.हस्ताश् च मनुष्या दोषतो दण्ड्याः ॥

३६.४०
रक्षिणाम् अवार्यं वारयतां वार्यं च_आवारयतां क्षण.द्वि.गुणो दण्डः ॥

३६.४१
स्त्रियं दासीम् अधिमेहयतां पूर्वः साहस.दण्डः, अदासीं मध्यमः, कृत.अवरोधाम् उत्तमः, कुल.स्त्रियं वधः ॥

३६.४२
चेतन.अचेतनिकं रात्रि.दोषम् अशंसतो नागरिकस्य दोष.अनुरूपो दण्डः, प्रमाद.स्थाने च ॥

३६.४३
नित्यम् उदक.स्थान.मार्ग.भ्रमच्.छन्न.पथ.वप्र.प्राकार.रक्षा.अवेक्षणं नष्ट.प्रस्मृत.अपसृतानां च रक्षणम् ॥

३६.४४
बन्धन.अगारे च बाल.वृद्ध.व्याधित.अनाथानां जात.नक्षत्र.पौर्णमासीषु विसर्गः ॥

३६.४५
पण्य.शीलाः समय.अनुबद्धा वा दोष.निष्क्रयं दद्युः ॥

३६.४६
दिवसे पञ्च.रात्रे वा बन्धनस्थान् विशोधयेत् ।

३६.४६
कर्मणा काय.दण्डेन हिरण्य.अनुग्रहेण वा ॥

३६.४७
अपूर्व.देश.अधिगमे युव.राज.अभिषेचने ।

३६.४७
पुत्र.जन्मनि वा मोक्षो बन्धनस्य विधीयते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP