सामानुष्ठानः - मंत्र ५

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथ विंशति श्लोकी ध्यानम् ॥ महाचक्रस्य नाभ्यां तु चिन्तयेत् क्षीरसागरम् । क्षीरसागरमध्य्स्थं श्चेतद्वीपं विचिन्तयेत् ॥१॥
तन्मध्ये तु महादिव्यं प्रासादं रत्ननिर्मितम् । प्रासादमध्ये चन्द्राभं सिंहासनमनुत्तमम् ॥२॥
तस्योपरि महाभागं शेषाख्यं फणिमण्डिलम् । तदासनगतं देवं तत्फणैत्व्याप्तस्तकम् ॥३॥
पूर्णेन्दु कोटिप्रतिभं नीलकण्ठं त्रिलोचनम् । बालेन्दुमण्डितसटं कुण्डलाभ्यां विराजितम् ॥४॥
अनेकरत्नखचितं मुकुटेन च शोभितम् । कांच्यांगुलीयवलयं नुपुराङुदभूषणैः ॥५॥
वरदभयहस्तं च चक्रहस्तं पिनाकिनम् । सर्वांगसुन्दरं देवं सर्वाभरणभूषितम् ॥६॥
स्त्रष्टारं सर्वजागतां त्रातारं सर्वकामदम् । तारैकाक्षरमध्यस्थं नृसिंह दिव्यरुपिणम् ॥७॥
योगपट्टासनस्थं च महामायेश्वरं विभुम् । वामभागेश्रिताम देवीं नीलकुञ्चित मूर्ध्दताः ॥८॥
हेमारविन्दप्रतिभां मौक्तिकाभरणोज्वलाम् । दाडीमं सव्यहस्तेन दक्षेनालिंग्य सप्ततिम् ॥९॥
देवस्याभिमुखीं ध्यायेभ्दक्ताभीष्टफलप्रदाम् । लक्ष्याद्याः शक्तयो देवं वीजयन्त्यः समंततः ॥ १०॥
लावण्यामृततोयेन सिंञ्चित्योऽपि च सर्वशः ॥ शक्तिभिर्मदरत्नाभिः सर्वतः परिवारितम् ॥११॥
सिद्धगन्धर्वनागैश्च विद्याधरवधूगणैः ॥ चामरैवीराज्यमानं च लक्ष्याद्याभिश्च शाक्तिभिः ॥१२॥
गायन्तीभिस्तुवन्तीभिर्निषेवितम् । सनकाद्यैर्योगिवरैर्ब्रह्रेशाद्यैः सुरोत्तमैः ॥१३॥
दक्षेतिग्मघुतिं चैव हिमांशुं वामतः स्थितम् । वेदैः साङैर्मंत्रवरैस्तूयमानं मुदान्वितम् ॥१४॥
गीयमानं सुदेवेशं सामगैर्ब्रह्यवादिभिः । आयुधरप्रवरैश्चैव मूर्तिमभ्दिरुपासितम् ॥१५॥
षट्‌भिः सुदर्शनैरंतर्मायया समलङ्कम् । अष्टद्वादशपत्रस्थैः सेवितं परम मुदा ॥१६॥
नारायणैर्वासुवैर्वेष्टितं ब्राह्ममायया । मातृकाभिः षोडशाभिस्तयान्तर्मायेयावृतम् ॥१७॥
द्वात्रिंशभ्दिः नृसिंहैश्च वेष्टितं बाह्यमायया । वसुभीरुद्रैरादित्यै र्विश्वेदेवैर्यथाक्रमम् ॥१८॥
सर्वापत्तारकं चक्रं कालानलसमप्रभम् । एवं नृसिंह चक्रस्थं सकृत्ध्यायालि यो नरः ॥१९॥
आचष्टे तारकं ब्रह्म क्रुपालुः परमेश्वरः । सर्वापभ्दयो विमुच्यते मृत्युं जयति दुस्तरम् ॥२०॥
ऐहिकामुष्मिकान्भोन्प्राप्नोत्यव्यहतान्नरः ॥ य इदं परं गुह्यं नृसिंह ध्यानमुत्तमम् ॥ पठत्यनुदिनं भक्त्या नृसिंहत्वमवाप्नुयात् ॥२१॥
इति शेषभगवत्कृतं ध्यानं समाप्तम् ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP