सामानुष्ठानः - मंत्र ३

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथ प्रत्यक् चैतन्यं महाचक्राख्यं पञ्चममस्त्राङमुच्यते ॥ ततो मन्त्रसाम्नोश्चरणचतुष्टयरुपत्वेन परमेश्वरस्य च अस्त्ररुपतया भावयेत् ॥ अथादौ श्रीनृसिंहस्य नाक्ष्यामेव उत्तराधरभावेन स्थितं क्षीरसागरध्योल्लासि श्वेत- द्वीपस्थं महाचक्रं ध्यायेत् ॥ षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्‍ पत्रं चक्रं भवति षड्‌ वाऋतवऽ ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः प्रतिष्ठिता भवन्ति मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं मायया स्पृशाति तस्मान्मायया बहिर्वष्टित भवति ॥ यदेतच्चक्रं सुदर्शन महाचक्रं तस्य मध्ये नाभ्यान्तारकं भवति यदक्षरं नारसिंहमेकाक्षरं तदभवति षट्‍ सुपत्रेषु षडक्षरं सुदर्शन भवति अष्टपत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसुपत्रेषु द्वादशाक्षरं वासुदेवं भवति षोडशपत्रेषु मातृकाद्याः सबिन्दुकाः षोडसस्वरा भवन्ति द्वात्रिंशत्सुपत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति तद्वा एतन्महाचक्रं सार्वकामिकं मोक्षद्वारं ऋ उन्मयं यजुर्मयं सामामयं ब्रह्मयममृतमयं भवति ॥ तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणन्तं आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्माविष्णुमहेश्वराभ्यां सूर्यचन्द्रमसौ पार्श्वयोतदेतदृचाभ्युक्तम् ॥ ऋचो अक्षरे ॥ यस्तंनवे. सते ॥ सिंहासनोद्यच्छेषासनासीनस्य तत्फणामस्तकस्य श्रीनृसिंहस्य पुरतः ईशानतः करसंज्ञया अष्टौ वसवो न्यस्तव्याः ॥ कंध्रुक्य वसवे नृसिंहाय नमः ॥ खंधराय वसवे नृसिंहाय नमः गं सोमाय वसवे नृसिंहाय नमः ॥ घं आपाय वसवे नृसिंहाय नमः ॥ उं अनिलाय वसवे नृसिंहाय नमः ॥ चं नलाय वसवे नृसिंहाय नमः ॥ छं प्रत्युषाय वसवे नृसिंहाय नमः ॥ जं प्रभासाय वसवे नृसिंहाय नमः ॥ इति वसवो न्यस्तव्याः ॥ झं वीरभद्राय रुद्राय नृसिंहाय नमः ॥ ञं शंभवे रुद्राय नृसिंहाय नमः ॥ टं गिरिशाय रुद्राय नृसिंहाय नमः ॥ ठं अजैकपदाय रुद्राय नृसिंहाय नमः ॥ डं अहिर्बध्न्याय रुद्राय नृसिंहाय नमः ॥ ढं पिनाकिने रुद्राय नृसिंहाय नमः ॥ णं अपराजिताय रुद्राय नृसिंहाय नमः ॥ तं भुवनधीशाय रुद्राय नृसिंहाय नमः ॥ थं कपालिने रुद्राय नृसिंहाय नमः ॥ दं स्थाणवे रुद्राय नृसिंहाय नमः ॥ धं भवाय रुद्राय नृसिंहाय नमः ॥ इति दक्षिणतो एकादश रुद्रान्विन्यस्य ॥ नं धात्रे सूर्याय नृसिंहाय नमः ॥ पं अर्यम्णे सूर्याय नृसिंहाय नमः ॥ फं मित्राय सूर्याय नृसिंहाय नमः ॥ बं वरुणाय सूर्याय नृसिंहाय नमः ॥ भं अंशवे सूर्याय नृसिंहाय नमः ॥ मं खगाय सूर्याय नृसिंहाय नमः ॥ यं इन्द्राय सूर्याय नृसिंहाय नमः ॥ रं विवस्वते सूर्याय नृसिंहाय नमः ॥ लं पूष्णे सूर्याय नृसिंहाय नमः ॥ वं पर्जन्याय सूर्याय नृसिंहाय नमः ॥ शं त्वष्ट्रे सूर्याय नृसिंहाय नमः ॥ षं विष्णवे सूर्याय नृसिंहाय नमः ॥ इत्यादित्याः पश्चान्यस्तव्याः ॥ वैश्वदेवेषु ळं क्षमिति विन्यसेत् ॥ ळं क्षं ऋतुदक्षसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः । ळं क्षं धुरि लोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यं: श्री नृसिंहाय नमः ॥ ळं क्षं पुरुरवार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥ ळं क्षं कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥
इति विश्वेदेवा उत्तरतो न्यस्तव्याः ॥
सव्यपार्श्वेहं सूर्याय नृसिंहाय नमः ॥ दक्षिणपार्श्वे संसोमाय नृसिंहाय नमः ॥ दक्षिणे नैऋत्यां गं गणपतये नृसिंहाय नमः ॥ वामे ईशान्याम ह्रिं भुवनेश्वर्यै नृसिंहाय नमः ॥ नाभ्यां तारामाम्ना विन्यस्य ॥ तत्र ब्रह्माविष्णुमहेश्वरीन्विन्यसेत् ॥ ॐ ब्रह्मणे नृसिंहाय नमः ॥ उं विष्णवे नृसिंहाय नमः ॥ मं महेश्वराय नृसिंहाय नमः ॥ इति विन्यस्य ॥ एतत्सर्वं नाभ्यामेव ॥ यथा ॥ ॐ श्रीं क्ष्रौं ॐ इति विन्यस्य ॥ एतच्चक्रे ईशानादि दिग्दलक्रमेण सर्वत्र सालङाराः सुदर्शनादि मूर्तीर्विन्यस्य चिन्तयेयुः ॥ तथा हि ॥ सं सुदर्शनाय नृसिंहाय नमः ॥ हं सुदर्शनाय नृसिंहाय नमः ॥ स्त्रां सुदर्शनाय नृसिंहाय नमः ॥ हं सुदर्शनाय नृसिंहाय नमः ॥ स्त्रां सुदर्शनाय नृसिंहाय नमः ॥ रं सुदर्शनाय नृसिंहाय नमः ॥ हुं सदर्शनाय नृसिंहाय . । फ‍ट्‍ सुदर्शनाय नृसिंहाय । एतच्चक्रस्थं असः पत्राणि चक्रतव इति बुध्या ईमित्यंतर्मायता वेष्टयेदिति ध्यातव्यम् ॥

अथ्वष्ट पत्रेषु ॐ नारायणाय नृसिंहाय नमः । नं नारायणाय नृसिंहाय नमः ।
मों नारायणाय नृसिंहाय नमः । यं नारायणाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेबुध्यापत्राणि गायत्री छन्दो बुध्या प्रतिपत्रहीमिति बहिर्मायता वेष्टयेदिति ध्यातव्यम् ॥ अथ द्वादशसुपत्रेषु ॐ वासुदेवाय नृसिंहाय नमः । नं वासुदेवाय नृसिंहाय नमः । मों वासुदेवाय नृसिंहाय नमः । भं वासुदेवाय नृसिंहाय नमः । गं वासुदेवाय नृसिंहाय नमः । बं वासुदेवाय नृसिंहाय नमः । तें वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । सुं वासुदेवाय नृसिंहाय नमः । दें वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । यं वासुदेवाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेदबुध्यापत्राणि गायत्री छन्दो बुध्या प्रतिपत्रहीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम्। अथ द्वादशसुपत्रेषु ॐ वासुदेवाय नृसिंहाय नमः । नं वासुदेवाय नृसिंहाय नमः । मों वासुदेवाय नृसिंहाय नमः । भं वासुदेवाय नृसिंहाय नमः । गं वासुदेवाय नृसिंहाय नमः । बं वासुदेवाय नृसिंहाय नमः । तें वासुदेवाय नृसिंहाय नृसिंहाय नम। वां वासुदेवाय नृसिंहाय नमः । सुं वासुदेवाय नृसिंहाय नमः । दें वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । यं वासुदेवाय नृसिंहाय नमः ॥ एतच्चक्रस्य अरान्वेदबुध्या  पत्राणि जगती छन्दो बुध्या र्‍हीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥
अथ षोडशसुपत्रेषु अं केशवाय नृसिंहाय नमः ॥ आं नारायणाय नृसिंहाय नमः ।  इं माधवाय नृसिंहाय नमः ।  ईं गोविन्दाय नृसिंहाय नमः ।  उं विष्णवे नृसिंहाय नमः ।  ऊं मधुसूदनाय नृसिंहाय नमः । ऋं त्रिविक्रमाय नृसिंहाय नमः । ऋं वामनाय नृसिंहाय नमः । लृं श्रीधराय नृसिंहाय नमः । लृं ह्रषीकेशाय नृसिंहाय नमः । एं पद्मनाभाय नृसिंहाय नमः । ऐं दामोदराय नृसिंहाय नमः । ॐ सङ्कर्षणाय नृसिंहाय नमः । औं वासुदेवाय नृसिंहाय नमः । अं प्रद्युम्नाय नृसिंहाय नमः । अ अनिरुध्दाय नृसिंहाय नमः । एतच्चक्रस्य अराः पत्राणि च षोडशकलाबुध्या ईमित्यंर्मायया वेष्टयेदिति ध्यातव्यम् ॥ ॐ उ ॐ ओं नमो भगवते ब्रह्मणे श्रीनृसिंहाय नमः ॥ ॐ ग्र्म ॐ ओं नमो भगवते विष्णवे श्रीनृसिंहय नमः । ओं वीं ओं नमो भगवते महेश्वराय श्री नृसिंहाय नमः । ओं रं नमो भगवते पुरुषाय श्री नृसिंहाय नमः । ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय नमः । ओं हां ओं ओं नमो भगवते सरस्वत्यै श्रीनृसिंहाय नमः । ओं विं ओं ओं नमो भगवते श्रीयै श्रीनृसिंहाय नमः । ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय नमः । ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय नमः ॥ ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय नमः । ॐ तं ॐ ॐ नमो भगवते ॐकाराय श्रीनृसिंहाय नमः ॥  ॐ सं ॐ ॐ नमो भगवते चतसृभ्योर्ध्व- मात्राभ्यः श्रीनृसिंहाय नमः ॥  ॐ र्वं ॐ ॐ नमो भगवते वेदेभ्यः साङेभ्यः सशाखेभ्यः श्रीनृसिंहाय नमः ॥  ॐ तों ॐ ॐ नमो भगवते पञ्चभ्योग्निभ्यः श्रीनृसिंहाय नमः ॥  ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याह्रतिभ्यः श्रीनृसिंहाय नमः ॥ ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय नमः ॥ ॐ सिं ॐ ॐ नमो भगवते रुद्रेभ्यः श्रीनृसिंहाय नमः ॥  ॐ भीं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय नमः ॥  ॐ भीं ॐ ॐ नमो भगवते पंचभ्यो महाभूतेभ्यः श्रीनृसिंहाय नमः ॥  ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय नमः ॥  ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय नमः ॥  ॐ द्रं ॐ ॐ नमो भगवते मृत्यवे श्रीनृसिंहाय नमः ॥  ॐ मृं ॐ ॐ नमो भगवते यमाय श्रीनृसिंहाय नमः ॥ ॐ त्युं ॐ ॐ नमो भगवते अंतकाय श्रीनृसिंहाय नमः ॥  ॐ मृं ॐ ॐ नमो भगवते प्रणाय श्रीनृसिंहाय नमः ॥  ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय नमः ॥  ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय नमः ॥  ॐ मां ॐ नमो भगवते विराट्‌ पुरुषाय श्रीनृसिंहाय नमः ॥  ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः । ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः  । इति श्रीनृसिंहाकारमूर्ती विन्यसेत् ॥ एतच्चक्रस्य नालदण्डाश्च अरा इति वेदबुध्वा विज्ञेया त्रिकोणपत्राणि च अनुष्टुप्‍ छन्दो बुध्या विज्ञेयानिह्रीमिति बहिर्मायता वेष्टयेदिति ध्यातव्यम् ॥

ततः पूर्वतः स्वरं सामगायेत् ॥ अ ऊ ॥ उ. म । अ. । ॐ म् म. । अ । म. । उ । उ. ॥ म । ॐ म् । अ. ॥ इति प्रणवः ॥ इं हा ॥ उ. । ई अ । हां म । इं । म हं । उ । ईं हम् । अ ॥ इति शक्तिबीजे ॥ उग्रम् ॥ उ । वी । अ. । र म् । म. । म । म. । हा । उ । विष्णुम् । अ. पूर्ववत्तृतीय षष्ठाक्षरग्रहणसहितं प्रगाय ॥ पूर्ववत् प्रणवं च गीत्वा ॥ द्वितीयपादं षष्ठाक्षरग्रहणसहितं गायेत् ॥ ज्वलम् । उ. । तं । अ. स । म. । र्व । म. । तो । उ. । मुखम् । अ. ॥ ॐ र्‍हीं श्रीं घृ श्रीं । तृतीयपाद द्वितीयचतुर्थाक्षर ग्रहणसहितं गायेत् ॥ नृ सी म् । उ. । ह म् । अ. । भी । ष । म  । ण म् । उ । भद्रम् । अ ॥ ॐ भूर्लक्ष्मी भुवर्लक्ष्मी. दयात् ॥ ततः द्वितीय चतुर्थाक्षरग्रहणसहितं चतुर्थपादं गायेत् ॥

मृत्यू । उ । मृ । अ । त्यु । म । न । अ । मा । उ । म्यहम् । अ । अथ नृसिंहगायत्री ॥ ॐ नृ । उ । सिं । अ । हा । म । य । म । वि । उ । द्महे । अ । वज्र उ. । न । अ । हः । म । प्र । म । चो । उ । दयात् । अ ॥ अथ मिश्रणसाम ॥ इमा । उ. । हं । अ । ऊ । म । ईं । म । मा । उ । हं ओम् । अ‍ ॥ ॐ इं हं उं ग्रं वीरं मुखं ॥ नृसिंहं. म्यहं ॥ हं ईं ॐ ॐ सहस्त्रार हुं फट्‍ ॥ सर्ववेददेवात्मकचक्राग्न्यात्मने विद्युद्वर्णाय सत्यात्मने अस्त्राय फट्‍ ॥ इति तर्जन्यंगुष्ठयोगेन कोटिद्वयास्त्रं  न्यसेत् ॥ इत्येकोनविंशति अधिकदेवतात्मकं महाचक्रं. पञ्च्मम्स्त्राङपरं ब्रह्मस्वरुपं ह्रदि ध्यायेत् ॥ एवं नेत्रवर्जितमिदं पञ्चांगं विधाय ॥ उद्धारअक्षरपदपादक्षीरोदार्णवब्रह्मदिपति सामानि प्रगेयानि ॥ तत्रादौ उद्धारसाम गायेत् ॥ पादशः प्रगेयानि । यथा ॥ ॐ ईं हं उग्रंज्वलं नृसिं मृत्युं ३४५६ उ. वीरं तं सहं भी मृत्युउ ३४५६ म् अ । महापर्वतोषणं नमा ३४५६  उ. । विष्णुं मुखं भद्रं म्यहं ३४५६ अ ॥ अथ मिश्रणसाम ॥ इ मा ३४५६ उ । हं उ ३४५६ अ । ईं मा ३४५६ उ । हं ॐ ३४५६ म् अ ॥ इत्युत्वारसाम ॥ अथ प्रणवं प्रगायेत् ॥ अ उ । उ । म ॐ म् । अ । ऊ । उ । म ॐ म् अ । इति प्रणव ॥ इं ह म् । उ । ईं ह म् । अ । इ हं म उ । ईं ह म् । अ. । इति शक्तिबीजे ॥ अत्र मूलमंत्राक्षाराणि प्रणवसंपुटितानि प्रगेयानि ॥ सर्वत्र उदात्तानुदात्ताभ्यां गायेत् ॥

ॐ उ ॐ । ॐ ग्रं ॐ । ॐ वी ॐ । ॐ रं ॐ । ॐ मं ॐ । ॐ हा ॐ । ओं वि ओं । ओं ष्णु ओं । ओं ज्व ॐ । ॐ लं ॐ । ॐ तं ॐ । ॐ तं ॐ । ॐ स ॐ । ॐ र्व ॐ । ॐ तो ॐ । ॐ मु ॐ । ॐ खं ॐ । ॐ नृ ॐ । ॐ सिं ॐ । ॐ हं ॐ । ॐ भी ॐ । ॐ ष ॐ । ॐ णं ॐ । ॐ भ ॐ। ॐ द्रं ॐ । ॐ मृ ॐ । ॐ त्यु ॐ । ॐ मृ ॐ । ॐ न ॐ । ॐ मा ॐ । ॐ म्य ॐ । ॐ हं ॐ । ततः पूर्ववत् मिश्रणसाम गायेत् ॥ इत्यक्षरसाम ॥ अथ प्रणवगानम् ॥ अऊ । म ॐ म् । अऊ । म ॐ म् । इति प्रणवम् ॥ इं ह म् । ईं हं म् । इं ह म् । ईं ह म् ॥ इति शक्तिबीजे प्रगाय ॥ अक्षर पदसाम्नोः प्रणवशक्तिबीजानाम गानम् ॥ अतः परं ब्रह्माधिपति सामान्तं प्रणवशक्ति बीजानामुच्चारणमात्रम् ॥ अत्र मूलमन्त्रस्यैकादशपदशो गानं उदात्तस्वरेण च ॥ नत्वनुतात्तेन । तथा हि ॥ उग्र ३४५६ म् । उ । वीरम् । उ । महाविष्णुं । ज्वलन्तं । सर्वतोमुखम् । नृसिंह । भीषणं । भद्रं । मृत्युमृत्युं । नमामि । अहम् ॥ ततो मिश्रणं गायेत् ॥

अथ पादशो गानं पादसाम ॥ उदात्तानुदात्ताभ्यां गायेत् ॥ ॐ ईं हं उग्रंवीरं ष्णुम ३४५६ म् उ । ज्वलन्तं सर्व खं ३४५६ म् अ । नृसिंह भी. द्रं ३४५६ म् । मृत्युं ह ३४५६ म् ॥ ततो मिश्रणसाम ॥ इति पादसाम ॥ ततः क्षीरोदार्णवसाम उदात्तानुदात्ताभ्यां गायेत् । ॐ इं हं क्षीरो । दार्ण । वशा । यिनं । नृके । सरि । योगि । ध्येयं । परमं । पदं । ततो मिश्रण ॥ इति क्षीरोदार्णवसाम ॥ ॐ ईं हं ब्रह्मा ॥ धिप । तिः ब्रह्म‌मणो । धिप । तिः ततो मिश्रणसाम ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP