सामानुष्ठानः - मंत्र १

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथ सामानुष्ठान प्रारंभः ॥
श्रीमल्लक्ष्मीनृसिंहाय नमः ॥ श्रीराम ॥ इदमाराधनं त्रैकालमावश्यकम् ॥ अद्यित्यादि तिथौ मम समस्तपापक्षयद्वारा श्रीपरमेश्वप्रीत्यर्थं पुनः संसारोच्छेदनपूर्वकं झटिति ब्रह्म साक्षात्कारपर्यंत श्रीमल्लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं श्रीसामराजानुष्टुप् मंत्रराजश्रौतविद्यता अतर्यागबहिर्य़ागाभ्यां श्रीमल्लक्ष्मीनृसिंह आराधयिष्ये ॥ शुच्यदिपूर्वका- जपाद्यगमंत्राराधनमहं करिष्ये ॥ इति संकल्प ॥ एवं विधाय ॥ अङ्‍ग मंत्रान्ते ॥ ॐ श्रीं क्ष्रौं ॐ इति मूलव्यहमुच्चार्य ॥ श्रीनृसिंहाराधनारंभे शांति पठेत् ॥ ॐ भद्रं कर्णोभिः ऋक् ॥ स्वस्ति न इंद्रो वृध्दश्रवा ऋक् ॥ ॐ शांतिः शातिः शांतिः ॥ तत्रादौ तत्वचतुष्टयशोधनम् ॥ ॐ ईं हं उग्रं विष्णुं हं ईं ॐ ऐं आत्मतत्वं ॥ ॐ ईं हं मृत्युं. मृत्युं हं हं ईं ॐ ऐं क्लीं सौः सर्वत! ॥ ॐ ब्रह्मानन्दं प. ॥ द्वंद्वातीतं ॥ एकं नित्यं. ॥ भावातीतं त्रिगु ॥ अखण्डमण्डला. ॥ तत्पदं दर्शित. ॥ हेतवे जग. ॥ प्रभवे सर्व विद्यानां शं. ॥ गुरुर्ब्रह्मा. ॥ इति ध्यात्वा करशुचिं कुर्यात् ॥ अं अं गु. आं तर्ज. सौः म. अं अना. आं कनि. सौः करतल. ॥ मूलेन प्रणायमत्रयं कृत्वा कृतांण्जलीर्भूत्वा ॥ प्रकृतिप्राकृताशेषविशेषाय द्विभूतयः प्रविशन्तु ममान्तुस्थितविष्णोश्चरनरेणवः ॥ स्ववामभागे गुं गुरुभ्यो नमः पं परमगु. ॥ पं परमेष्ठी पं परात्पगु. स्वदक्षिणे परमेश्वराय. शेषाय नमः ॥

गं गणपतये. दुं दुर्गायै. सं सरस्वत्यै. क्षं क्षेत्रपालाय. स्वपुरतः तत्पहाटक केशान्त ज्वलत्पावकलोचन ॥ वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते इति नृसिंह प्रणम्य ॥ सत्यज्ञानेति ध्यानम् ॥ लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं ॥ सव्यं चक्रधरं च निर्भकरं वामेन चापम् वरम् ॥ सर्पाधीशकृतातपत्रममलं त्र्यक्षं भुभुक्षोरुहं । वन्दे देवमुनींद्रवन्दितपदं लक्ष्मीनृसिंह विभुम् ॥ एवं ध्यानोक्तं ध्यात्वा श्रीनृहरिरहमिति भावयेत् ॥ कृताञ्जलिः पुनर्भूत्वा ॥ ॐ श्रीसामराजानुष्टुपमन्त्रराजश्रौतविद्यामंन्त्रस्य विधिः प्रजातिर्ब्रह्या ऋषिः । अनुष्टुप् छन्दः ॥ श्रीभगवान्मंगलेश्वरः श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवता ॥ नृ इति दुष्टं कीलकं ॥ सु इत्युदुष्टं कीलकम् ॥ आद्याजगन्मूल! प्रकृतिः शक्तिः । तदधिष्ठितः पुरुषः परमात्मा बीजं ॥ बुद्धिर्द्वितीया शक्तिः ॥ प्रत्यगात्मा द्वितीयं बीजं ॥ अमृतपूरणी मूलाधारदारभ्य ब्रह्मन्ध्रपर्यन्तं सुषुम्नानाडी तृतीया शक्तीः । तत्सहचरणौदानवायुस्तृतीयं बीजं । ईं चतुर्थशक्तीः ॥ हं चतुर्थ बीजं ॥ परं ब्रह्मतत्वं ॥ परमात्मा क्षेत्रं ॥ श्रु क्लीवर्णः ॥ उदात्तरः ॥ श्रीलक्ष्मीनृसिंहप्रीत्यर्थं जपे. ॥ विधये प्रजापतये ब्रह्मण्णऋषये नमः शिरसि ॥ अनुष्टुप् छंदसे नमः मुखे ॥ श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवतायै नमः ह्रदये ॥ नृ इति दुष्टं कीलकाय. दक्षिणकुक्षौ ॥ सु इत्यदुष्टं कीलकाय. वामकुक्षौ ॥ आद्याजगन्मूल प्रकृतिः शक्तये. वामांसे ॥ तदधिष्ठितः पुरुषः परमात्मा बीजाय. दक्षांसे ॥ बुद्धिर्दितीया शक्तये. वामांसे ॥ प्रत्यगात्मा द्वितीय बीजाय. दक्षांसे ॥ अमृतपूरिणी मूलाधारदाभ्य ब्रह्मन्ध्रपर्यन्तं सुषुम्नानाडी तृतीयाशक्तये. वामांसे ॥ तत्सचरण उदानवायुस्तृतीयं बीजं दक्षांसे ॥ ईं. चतुर्थशक्तये. वामस्तने ॥ हं चतुर्थंबीजाय. मुखे ॥ पुनः कृतांजलिः ॥ परब्रह्मतत्वं परमात्मा क्षेत्रं ॥ शुक्लो वर्णः ॥ उदात्तः स्वरः ॥ श्रीमल्लक्ष्मीनृसिहचरण प्र. ॥ ॐ ईं हं उग्रं दक्षिणकर्परादंगुल्यग्रपर्यन्तं बहिर्वामहस्तेन विन्यस्य ॥ ज्वलन्तं खं ॥ वामकर्परादारभ्य अगुल्यग्रपर्यन्तं बहिर्दक्षिण हस्तेन विन्यस्य ॥ नृसिंह. भद्र दक्षिण कर्परान्तसंन्धरारभ्यांगुल्यग्रपर्यन्तं वामहस्तेन विन्यस्य ॥ मृत्युमृत्युं. म्यहं हं ईं ॐ तथैव दक्षिणकरतलं स्फालयेत् ॥ हं ईं इति वामकरतंल स्फलयेत् ॥ हं इति करौ संपुटयेत् । ॐ ईं हं उग्रं वीरं. ष्णुं. हं ईं ॐ अं शुक्लवर्णाय आनन्दात्मने अंगुष्ठा. ॥ ओं ज्वलन्तं. मुखं ओं ह्रीं श्रीं घृणिः सूर्याअदित्यः श्रीं उं कृष्णवर्णाय प्रियात्मने तर्जनी. ॥ अं नृसिंह. भद्रं ॐ भूर्लक्ष्मीं सुवः कालकर्णं तन्नो महालक्ष्मीः प्रचोदयात् मं पिंगलवर्णाय ज्योतिरात्मने मध्यमा. ॥ ओं मृत्युम्यहं हं ईं ॐ ॐ नृसिंहाय. तन्नृसिं. ॐ हेमवर्णाय मायात्मने प्रणमामि. ॥ ओं ईं हं उग्रं मुखं ॥ नृसिंह. म्यहं हं ईं ॐ ॐ सहस्त्रार हुं फट्‍ सर्ववर्णाय सत्यत्मने कनिष्ठिका करतलकरपृ. ॥ एवं ह्रदयादि नेत्रवर्जं पंचांङुन्यासं कुर्यात् ॥ स्मार्तंन्यासं विधायादौ पश्चाच्छ्रौतं समाश्रयेदिति वचनात् श्रौंतन्यासासूर्वयेव स्मार्तन्यासं कुर्यात् ॥ इति स्मार्तन्यासः ॥ अथ श्रौतन्यासः ॥ ततः प्रथमतः आत्मानं संकलीकर्तुं द्विस्वरसाम्नानुष्ठुभं द्वे द्वे अक्षरे उदात्तनुत्ताभ्यां गायेत् ॥ तत्रादौन प्रणवं गायेत् । तथाहि ॥ अऊ ३४५६ उदात्तः म ॐ ३४५६ भू ॥ अनुदात्त ॥ अऊ ३४५६ उ. म ओ ३४५६ मू अ. ॥ ईं ह ३४५६ मू उ. ईं हा ३४५६ मू अनु. ॥ इति शक्तिबीजे प्रगाय ॥ उग्रं ३४५६ मू उ. वीरं ३४५६ मू अनुदात्त ॥ महा ३४५६ उ. विष्णु ३४५६ मू अ. ॥ ततः पूर्वत्प्रणव प्रगाय ॥ ज्वल २३४५ मू उ. तं सं २३४५ अ. र्वतो २३४५ उ. मु २३४५ मू अ. ॥ ॐ र्‍हीं श्रीं घृणिः सूर्यआदित्यः श्रीं ॥ इति सावित्र मन्त्रं जपेत् ॥ नतु गायेत् ॥ नृसी २३४५ मू उ. हं भी २३४५ अ. ष ण २३४५ मू उ. भद्र २३४५ मू अ ॥

ॐ भूलक्ष्मी भुवर्लक्ष्मीसुवः कालकर्ण तन्नो महालक्ष्मीः प्रचोदयात् ॥ इति यजुर्लक्ष्मी मन्त्रं गीतरहितं जपेत् ॥ मृत्यु २३४५ उ. मृत्यू २३४५ मू अ. ॥ न मा २३४५ उ. म्य २३४५ उ. म्य ह २३४५ मू अ. ॥ ततः ओं नृसिंहाय वि. । तं नृसिं. त् इति उल्का गायेत् ॥ यथा ॐ नृ २३४५ उ. नखा २३४५ अ व य धी २३४५ उ. मही २३४५ अ. । तन्नः २३४५ उ. । सिंहं: २३४५ अ. । प्रचो २३४५ उ. द या २३४५ त् अ. ॥ ततो मिश्रणसाम ॥ यथा इ म २३४५ उ. । हं उ २३४५ अ. । ईं म २३४५ उ. । हं ॐ २३४५ म् अ. । ततःसामराजात्मकोहं इति परिभाव्य ॥ आत्मानं सकलीकृतिं भावयित्वा अनेन साम्ना न्यासेन मम व्यापको न्यासः संपाद्यताम् ॥ इति सर्वाङेषु व्यापकं कुर्यात् ॥ ततः अङुष्ठाग्रेण तर्जनीमध्यपर्वस्पृशता अङुष्ठाग्रेण कनिष्ठिकामूलपर्वस्पर्शेन उदात्तानुदात्ताभ्यां मुखहस्ताभ्यां गायेत् ॥ अ ऊ २३४५ उ. । म ॐ २३४५ म अ । अ ऊ २३४५ उ. । म् ॐ २३४५ म अ. ॥ इति प्रणवं ॥ ईं हं २३४५ म् उ. । ईं ह २३४५ म् इति शक्ति बीजे ॥ उग्र २३४५ म् उ. वीर २३४५ म् अ. । महा २३४५ उ. । विष्णु २३४५ म् अ. । पुनःप्रणवं प्रगाय अं श्वेतवर्णाय अंगुष्ठा. ॥ द्वितीयपादं गायेत् ॥ ॐ ईं हं ज्वल २३४५ म् उ. । तं स २३४५ अ. । र्वतो २३४५ उ. । मुखा २३४५ म् अ. ॥ ॐ र्‍हीं श्रीं घृणिः सू. श्रीं उं कृष्णवर्णाय त्रि. तर्ज. ॥ ॐ ईं हं नृसी २३४५ म् उ. । हं भी २३४५ अ. षण २३४५ म् उ. । भद्र २३४५ म् अ. ॥ ॐ भुवर्लक्ष्मी. या त् मं पिङुल वर्णाय ज्योति. मध्यमा. ॥ ॐ ईं हं मृत्यु २३४५ उ. मृत्यू २३४५ म् अ. ॥ नमा २३४५ उ. । म्यह २३४५ म् अ. ॥ ॐ नृ २३४५ अ. । य धी २३४५ उ. । मही २३४५ उ. दया २३४५ त् अ. ॥ मिश्रणसाम ॥ इमा २३४५ उ. । हं उ २३४५ अ. । ईं मा २३४५ उ. । हं ॐ २३४५ म अ. । ओं हेमवर्णाय माया. अनामि । अ ऊ । म ॐ म् । अऊ । म्ॐ म् ॥ इति प्रणवम् । इं हं । ईं हाम् । ईं ह म् । ईं हाम् ॥ इति शक्तिबीजे ॥ उग्रं । वीरम् । महा । विष्णुम् । पुनः प्रणवं च प्रगाय ॥ ॐ ईं हं ज्वलम् तं स । र्वतो मुखम् ॥ ॐ र्‍हीं श्रीं घृ. श्रीं ॐ विद्युद्वर्णाय ज्ञाना. कनिष्ठि. ॥ उभय कनिष्ठिकयोर्नखध्वनिं कुर्यादति सांप्रदायः ॐ ईं हं नृसीम् । हं भी । षणाम् । भद्राम् ॥ ॐ भूर्लक्ष्मी भुव. दयात् ॥ ॐ ईं हं मृत्यूम् । मृत्यूम् । नमा । म्यहम् ॥ नृसिंहगायत्रीं गीत्वा मिश्रणसामं च गीत्वा ॐ सर्ववर्णाय सत्या. करतल इति द्विस्वरानुष्टुप् सामविधिः ॥ अथ षट्‌स्वरगानलक्षणमाह ॥ औदात्तघद्वयमत्र कृत्वा नीचैस्तृयाचं त्वथ चतुर्थपञ्चमे ॥ स्वरेण मध्ये न पुनस्तु षष्ठसुच्चैरनुचैर्मुनिपर्वताक्षरैः ॥१॥

अत्र चांगुष्ठोत्तमपर्वण उच्छ्रीभावेनैकं । वक्रीभावेनैकं ॥ तर्जनीमध्यमोपकनिष्ठकामपर्वस्पर्शैस्त्रीन्कनिष्ठिकामध्यपर्वस्पर्शेन अपरं तन्मूलपर्वस्पर्शेन अपरमित्युच्चमारभ्य तन्नीचक्रमेण सप्तस्वरानुक्वाभाष्यकारेण निंबादित्यस्वामि भिश्चोक्तम् ॥ तच्च । आद्यं अक्षरद्वयं तत्वस्ताङुष्ठोत्तम पर्वोच्छ्रयेण ॥ तृतीयमक्षरं कनिष्ठिकामूलपर्वस्पर्शेन चतुर्थञ्चमं च एकैकमक्षरं पृथक‍मृथक् अङुष्ठेन तर्जन्यास्पर्शेन तत्सहिताङुल्या मध्यमाया उपकनिष्ठिकायाः कनिष्ठिकायाश्च क्रमेण मध्यपर्वस्पर्शेन षष्ठमङुष्ठोत्तमपर्वछ्रयेण ॥ सप्तमाष्टमाकक्षरे मिलिते कनिष्ठिकामूलपर्वस्पर्शेन मुखेन च प्रगाय ॥ अत्र षट्‌स्वरगान कालदीर्घाक्षराणि वामाङुलिभिर्गृहणीयात् ॥ इत्येवं यथाविहितस्वरैर्गायेत् ॥ गानप्रकाराश्चैवम् ॥ ॐ ऽऽऽ। ऽऽऽ। ऽऽऽऽ। म् ॥ अ उ ३४५६ उ. म ३४५६ अ. । ॐ ३४५६ मध्यम । अ ३४५६ म. । ऊ ३४५६ उ. । म ॐ ३४५६ म् अ. ॥ इति प्रणवगानम् ॥ इ ह ३४५६ म उ. । ईं ३४५६ अ. हं ३४५६ म् । म्. । ईं ३४५६ म. । ह ३४५६ म् ॥ उ. । ईं ह ३४५६ म् अ । इति शक्तिबीजे प्रगाय ॥ अथ प्रथमपाद तृतीयष्ठाक्षरग्रहणसहितं प्रगाय यथा ॥ उग्र ३४५६ म् उ. । वी ३४५६ अ. । रं ३४५६ म. । म ३४५६ म. । ह ३४५६ उ. । विष्णु ३४५६ म् अ. । इति गीत्वा ॥ अ ऊ उ. । मा अ. । ॐ म् । म.अ । म. उ । उ. । म ॐ म अ. । इति प्रणवषट‍स्वरेण गीत्वा ॥ ह्रदि करं निधाय ॥ ओंस सागरां सपर्वतां सप्तद्वीपां वसुंधरां ॥ इति पृथ्वीलोकात्मकत्वं मंत्रसाम्नोरादि पादस्य परमेश्वरं ह्रदयस्थं च भावयित्वा ॥ अग्निर्वैदेवा इदं सँर्वविश्वाभूतानि प्राणा वा इंद्रियाणि पशवोन्नममृत  सम्राट स्वराट्‍ विराट्‍ ॥ इति अग्न्यात्मक्त्वं परिभाव्य ॥ तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिऋविदो ब्रह्मावसवोगायत्रीगार्हपत्यः ॥ इति प्रणवमात्रा गर्हत्यात्मकतां परिभाव्य ॥ सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिः प्रज्ञः सत्पांग एकोनविंशतिमुखस्थूलभुग्वैश्वानरः प्रथमः पादः ॥ इति जागृदवस्था विश्वात्मकं परिभाव्य ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP