चतुर्थपरिच्छेदः - परिच्छेदः ३

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


तथै "वैकमेवाद्वितीय" मित्यादिश्रुत्यात्मनोऽद्वितीयत्वाच्च न वेदान्तानां कर्मोपासनाप्रतिपादकत्वं
किन्खण्डैकरससच्चिदानन्दाद्वितीयबोधकत्वमेवेति ब्रह्मसमन्वयबोधपदार्थ इति यावत् ।
तस्मादुपक्रमादिलिङ्गैर्वेदान्तानां ब्रह्मपरत्वमेवेति सिद्धम् ।
उपक्रमे हि "सदेव सौम्येदमग्न आसीत्" "एकमेवाद्वितीयम्" आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचनमिषत्"
"अयमात्मा ब्रह्म सर्वानुभूः" "ब्रह्मैवेदममृतं पुरस्ता" दित्याद्याः श्रुतयस्तदर्थश्र्च सदित्यस्तिमात्रं बोध्यते ।
एवेत्यवधारणे । किं तदवध्रियते तदाह इदमिति ।
यदिदं व्याकृतं जगदग्ने उत्पत्तेः प्राक् सदेव आसीत् अव्याकृतं सत् कारणात्मकं सदेव आसीदित्यर्थः ।
हे सौम्य प्रियदर्शनेति पित्रा पुत्रः संबोध्यते ।
बुद्धिग्राह्यं स्थूलं पृथिव्यादिप्रागुत्पत्तेर्माभूदन्यत्तु महदादिसूक्ष्ममासीदेवेति नेत्याह एकमिति ।
सतोऽन्यत्कार्यं नासीदेवेत्यर्थः ।
 तथापि मृदो घटाकारपरिणामयितृकुलालवज्जन्यनिमित्तं सतोऽन्यदासीत्याशंक्याह
अद्वितीयमिति सतोऽपि चित्त्वं विना प्रधानवन्न हेतुतेत्याशंक्य श्रुत्यन्तरमुदाहृतम् ।
"आत्मा वा इदमिति" आप्नोतीत्यात्मा मूलकारणम् । वैशब्देन प्राग्वत्स्मर्यते अवशिष्टमुक्तार्थम् ।
तस्य निर्विशेषत्वार्थं श्रुत्यन्तरं तदेतदिति तच्छब्देन,
‘इंद्रोमायाभि’ रीति प्रकृत्यात्मोक्तः विधेयं ब्रह्मापेक्ष्यनपुंसकमेतद यत्तद् ब्रह्मेत्यर्थः ।
तत्किं लक्षणं तत्राह अपूर्वमिति । पूर्वं कारणं यस्य नास्ति तदपूर्वमकार्यमित्यर्थः ।
अपरं कार्यं वास्तव यस्य नास्तीत्यनपरमकारणमित्यर्थः अनन्तरं
नाम जात्यन्तरालमन्तराले यस्य नास्तीत्यनन्तरमेकरसमित्यर्थः ।
इत्येवं वैदिकलौकिकप्रतिपादितोऽद्वैतसिद्धान्त
आत्मज्ञानफलप्राप्तिरनेकजन्मार्जितपुण्यपुञ्जपरिपाकवशादात्मैक्यज्ञानं
शुद्धीविद्योपासनया च लभ्यते तत्र प्रमाणानि यथा "आचार्यवान्पुरुषो वेद" ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’
‘तद्विद्धि प्रणिपातेन परिप्रश्र्नेन सेवया’ ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’
‘श्रद्धावॉंल्लभते ज्ञानं’ ‘ज्ञानिनो लभन्ते मोक्ष’ मित्याद्याः श्रुतिस्मृतयोऽपि बहुशः गायन्ति मोक्षधर्मान् ।
ज्ञानपरिपाकदशायां जीवन्मुक्तिः श्रुतिस्मृत्युक्तक्रमेण गुरुमुपसृत्य तत्प्रसादात्तदुपदेशेन ब्रह्म तत्पदार्थं
त्वंपदार्थ च विचिन्त्य वेदानतप्रतिपादनानुकूलप्रमाणसाध्यसामानाधिकरण्यन्यायेन ब्रह्मणि
पर्यवसितो भवेत्कृतकृत्यश्र्च भवेत् तत्र स्मृतिप्रमाणमवतरति ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP