प्रथमस्कन्धपरिच्छेदः - तृतीयदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


पठन्तो नामानि प्रमदभसिन्धौ निपतिताः

स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।

चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू -

नहं धन्यान् मन्ये समाधिगतसर्वाभिलषितान् ॥१॥

गदक्लिष्टं कष्टं तव चरणसेवारसभरे -

ऽप्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।

भवत्पादाम्भोजस्मरणरसिको नामनिवहा -

नहं गायं गायं कुहचन विवत्स्यामि विजने ॥२॥

कृपा ते जाता चेक्तिमिव न हि लभ्यं तनुभृतां

मदीयक्लेशौघप्रशमनदशा नाम कियती ।

न के के लोकेऽस्मिन्ननिमयि शोकाभिरहिता

भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥३॥

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो

भवत्पादाम्भोजस्मरणविरुजी नारदमुखाः ।

चरन्तीशं स्वैरं सततपरिनिर्भातपरचित् -

सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥४॥

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये -

दशेषक्लेशौघं न खलु हृदि संदेहकणिका ।

न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो

भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥५॥

भवद्भक्तिस्तावत्प्रमुखमधुरा त्वद्गुणरसात्

किमप्यारूढा चेदखिलपरितापप्रशमनी ।

पुनश्र्चान्ते स्वान्ते विमलपरिबोधोदयमिल -

न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥६॥

विधूय क्लेशान् मे कुरु चरणयुग्मं धृतरसं

भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।

भवन्मूर्त्यालोके नयनमथ ते पादतुलसी -

परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥७॥

प्रभूताधिव्याधिप्रसभचलिते मामकहृदि

त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।

उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो

यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥८॥

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो

भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।

अकीर्तिस्ते मा भूद् वरद गदभारं प्रशमयन्

भवद्भक्तोत्तसं झटिति कुरु मां कंसदमन ॥९॥

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया -

दहं तावद् देव प्रहितविविधार्थप्रलपितः ।

पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान्

यथाशक्ति व्यक्तं ननिनुतिनिषेवा विरचयन् ॥१०॥

॥ इति भक्तस्वरूपादिवर्णनं तृतीयदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP