श्रीगुरूचरित्र - अध्याय १५

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ पतितस्यततोजातंकिमुहीनोप्यनुग्रहात् ॥ श्रीमद्वगवतोवेदशास्त्रज्ञोस्मीतियोब्रवीत् ॥१॥

सिद्वउवास ॥ प्रसादात्सद्रुरोर्ज्ञानीभूत्वाहपतितंहरिं ॥ ब्राह्यणस्यापिमेकस्मादधःपातोभवेद्वरे ॥२॥

श्रीगुरुरुवाच ॥ कर्मणाभ्रममाणस्ययत्रतत्पुण्यपापतः ॥ प्रकृत्यायत्तचेष्टस्यजन्तोरुर्ध्वमधोगती ॥३॥

गुरुमातापितृख्यर्भधर्माचारकुलेश्वरान् ॥ योजहातिमुधासोपिजीवहिंस्त्रोनृतप्रियः ॥४॥

खलःकन्याश्वगोक्रेतागृहग्रामवनाग्रिदः ॥ त्यक्तश्राद्वःपरात्राशीःकालाप्तातिथिहापकः ॥५॥

सद्विप्रवेदतीर्थार्च्यवेदशास्त्रादिनिंदकः ॥ तडागकूपारामाध्वक्रतुध्वंसीव्रताहभुक् ॥६॥

श्राद्वार्च्याहांबुपर्वाह्रिस्त्रीभुग्विश्वासघातकः ॥ दत्तदानहरःस्वोक्तव्यस्ताचारोन्यकर्मकत् ॥७॥

स्वपुण्यपरपापास्योदम्भाद्यैःसत्वदर्शकः ॥ खलहिंस्त्रस्तेयिसंगगीघातज्ञोजारणादिकृत् ॥८॥

ज्ञानंविनाचिकित्साशीकर्मभ्रष्टोन्यतापकृत् ॥ इत्याद्याःप्रेत्यनरकंभुत्त्काचण्डालयोनिगाः ॥९॥

कोधीशूद्रंरितस्त्यक्तनित्यनैमित्तिकक्रियः ॥ वृषगोवृषलीसक्तोरसगोवेदविक्रयी ॥१०॥

अदत्वेशंकपिलगोदुग्धपोतिनिषिद्वभुक् ॥ प्रतिग्रहीपराजीवजीवीसन्ध्याशयीकुवाक् ॥११॥

इत्याद्याब्राह्यणास्तेपिपूर्ववत्सम्भवन्तिहि ॥ जीवजातिमिताःसन्तिनरकाएकविंशतिः ॥१२॥

तेषुश्रेष्ठाजीवपापविपाकाअन्तकालये ॥ तेष्वंतकःश्विपत्येतान्पापिनःपापभुक्तये ॥१३॥

त्यत्त्कापुष्टमपीहवर्ष्मकलुषीयान्यातनांगेनतृट्क्षुच्छीतोष्णसुपीडितोयमचरैर्बद्वोयनेदुर्गमे ॥

मूर्छन्तर्जनताडनादिभिरसन्वैवैतरिण्यर्दितोभुंक्तेयाम्यमवापुराष्ट्रमवशस्तांयातनांनारकीम् ॥१४॥

ततोयोन्यंतरेयातिभुक्तदुःखोप्यघांशतः ॥ प्रायशोवासनाभूम्रोभूतप्रेतपिशाचतां ॥१५॥

हुंतुंकाराद्रुरोर्विप्राभिभवाद्रह्यराक्षसः ॥ गर्दभोहीनसेवीस्यात्कुक्कुटोतिथिहापकः ॥१६॥

उष्ट्रोर्थह्रद्वनचरःफलपत्रार्थह्रद्रवेत् ॥ मधुदंशपलंगृध्रोत्रमारवुश्वातकोजलं ॥१७॥

गन्धांछुच्छुंदरीधान्यंशलभोलिर्विषंतथा ॥ कृमिःकटीःपतंगःस्यत्स्वर्णह्रत्वातृणंपशुः ॥१८॥

काकोनिर्मत्नभुग्गृध्रोमित्रधुग्दाम्भिकोबकः ॥ इत्याद्याबहुशोयोनीर्भुत्त्कारुग्णाभवंत्यथ ॥१९॥

ह्रद्रोगीपरह्रद्वेत्तागुरुत्यागीमहामयी ॥ क्षयीतुब्रह्यह्यकुष्ठीस्वर्णह्रत्पुस्तकापहा ॥२०॥

जन्मांधोविश्वासघातीवमीगण्डीगणार्थह्रत् ॥ अपुत्रोन्यार्थह्रद्वस्त्रह्रछित्रीचानृतीकुवाक् ॥२१॥

गुल्म्यत्रह्रत्कुरुद्मांसभोक्ताक्कास्यस्तुतैलह्रत् ॥ पामीफलादिह्रछित्रीकास्यकार्पासलोहह्रत् ॥२२॥

देवार्थह्रत्पाण्डुरोगीरोगाःसर्वेत्रपापतः ॥ परस्त्र्यालिड्रनाज्जन्मशतंध्वातद्रगेक्षकः ॥२३॥

अंधोबंध्वंगनाभोगीगर्दभोहिश्वदुर्धिया ॥ परस्त्र्यालिड्रगनात्रूनंह्रद्रोगह्रष्टधरितः ॥२४॥

श्वामातुलसखिस्त्रीभुकृमिःस्यादौपपत्यतः ॥ स्वैरिण्योपिस्त्रियःश्वादियोनिंगत्वाव्यथंत्यलं ॥२५॥

इतिसंवादमाकर्ण्यगुरुंप्राहत्रिविक्रमः ॥ ज्ञानाद्वाज्ञानतोजातंकथंपापंप्रणश्यति ॥२६॥

श्रीगुरुरुवाच ॥ पश्चात्तापेनसंशुद्विःप्रायश्चित्तादिभिःपुनः ॥ सदस्युच्चार्यपापंस्वब्रह्यदण्डंनिधायच ॥२७॥

सभ्याज्ञयाक्षौरपूर्वकृतपापानुसारतः ॥ कृछ्राद्वादिचरेच्छक्त्याशक्तोगोर्घादिनाऽशठः॥२८॥

स्वल्पंतीर्थेदशस्त्रानाद्विशतास्वायमैरघं ॥ स्वर्णदानात्प्रयणश्येतसद्रुरोर्दर्शनान्महत् ॥२९॥

त्र्यहंविवात्र्यहंसायंत्र्यहमद्यादयाचितं ॥ नाद्यात्र्यहंकायकृछ्रोयुतगायत्रिकाजपात् ॥३०॥

सहस्त्रहवनाद्वापिद्वादशद्विजभोजनात् ॥ गोदानाच्छक्तितोर्घाद्वाप्राजापत्यःप्रसिद्यति ॥३१॥

द्वाशद्युःपंचदशग्रासाभोज्याःसदानिशि ॥ मासाच्छुद्विःस्वल्पभुज्याक्षीराज्याद्याशनैश्चवा ॥३२॥

बिल्वाश्वत्थाब्जदर्भांबुपानातीर्थाटनादपि ॥ वाराणसीस्त्रानमात्राल्लीयन्तेपापकोटयः ॥३३॥

अन्यतीर्थेष्वनुष्ठानाद्रामेश्वरसमीपतः ॥ अब्धिस्नानाद्रह्यहत्याकृतघ्राद्यघसंह्रतिः ॥३४॥

लक्षसंख्याकगायत्रीजपान्मद्यपसंशुचिः ॥ कोटयाब्रह्रघ्रोष्टलक्षैर्गुरुतल्पगतस्यच ॥३५॥

सप्तलक्षात्खर्णहर्तुःपावमानीभिरप्युत ॥ इन्द्रंमित्रंशुनःशेपसूक्तंपौरुषशांतिके ॥३६॥

त्रिसुपर्णनाचिकेतमघमर्षणवैष्णवे ॥ मासमात्रंजपेत्स्वल्पेषण्मासंचमहत्यघे ॥३७॥

चान्द्रायणंचरेद्वासानेकैकंवर्धयेत्सिते ॥ पक्षेन्यकेड्रासयेत्तैःशुचिर्गव्याशनेनच ॥३८॥

गोमूत्रंगोमयंक्षीरंदद्याज्यंसकुशोदकं ॥ मिलित्वामत्रवद्वुत्वापिबेत्सर्वाघशांतये ॥३९॥

उभौसमंह्यन्यतरकृताघेणापिदम्पती ॥ लिप्येतेपापिसंसर्गीसोपिपापीभवेत्समः ॥४०॥

प्रायश्चित्तानिचीर्णानिदुष्टंहरिपराड् .मुखं ॥ नदीवसौरभाण्डंननिष्पुनंतिकथंचन ॥४१॥

इतित्रिविक्रमंप्रोत्त्कापतितंप्राहसद्रुरुः ॥ प्राद्मातापितृसंत्यागाल्लब्धाचण्डालतात्रते ॥४२॥

मासमात्रंनदीस्नानात्प्रेत्यविप्रोभविष्यसि ॥ प्राहांत्यजोयोजयमांत्वद्दृक्पूतंद्विजातिषु ॥४३॥

श्रीगुरुरुवाच ॥ भूत्वापिपतिताद्रृद्वोदेहस्तेसंस्कृतोशुचिः ॥ वदंतिषतितंनत्वामन्यत्प्रोक्तंकथंत्वया ॥४४॥

विश्वामित्रःपुराक्षत्रोदेवर्षित्वंतपोबलात् ॥ देवान्ययाचेप्रोक्तंतैर्वसिष्ठात्स्वीकुरुष्वतत् ॥४५॥

वसिष्ठेनापिहीनत्वात्रदत्तंतत्सुतान्छतं ॥ हत्वातंहंतुकामोभूच्छंकितोब्रह्यहत्यया ॥४६॥

तदाज्ञयातपस्तप्तंतत्तुमेनकयाह्रतं ॥ विश्वामित्रःपुनस्तप्त्वादग्धांगोभूद्दषीश्वरः ॥४७॥

तस्माद्ववांतरेतेस्तुब्रह्यत्वंगच्छतेस्तुशं ॥ ४८॥

पतितउवाच ॥ जातेस्वर्णेयसःपश्वात्कुतोयस्तद्वदप्यहम् ॥४९॥

तच्छुत्वाश्रीगुरुर्वित्रभ्रांत्यादुरात्स्त्रियंसुतान् ॥ वारयंतंवीक्ष्यशिष्यमाहामुंस्त्रापयद्रुतं ॥५०॥

तदालुब्धद्विजेनैषस्त्रापितःपतितःस्वकैः ॥ सहागाद्विस्मृतप्राप्तज्ञानोहीनोनिजालयं ॥५१॥

त्रिविक्रमउवाच ॥ पतितोपिकृपाद्दष्टयापावितःस्त्नानमात्रतः ॥ कथंसपूर्ववज्जातीभगवन्छिंधिशंशयं ॥५२॥

श्रीगुरुरुवाच ॥ क्षिप्तंभस्मार्पितंज्ञानंविनष्टंक्षालनात्तुतत् ॥ इयानभस्मप्रभावःप्राग्वामदेवोमहामुनिः ॥५३॥

वनेचचारतंप्रात्तुमागतोब्रह्यराक्षसः ॥ स्पर्शमात्रात्प्रशांतोभूज्ञ्ज्ञाताऽखिलनिजोद्ववः ॥५४॥

ब्रह्यराक्षसउवाच ॥ प्राक्श्रीमत्तोस्मिराटकामीब्राह्यणाद्यंतजातिजाः ॥ भुक्ताश्रेष्ठाःस्त्रियोल्पाश्वसहैकैकामनंतशः ॥५५॥

हठाद्दानादिनानीयभुक्तामद्राष्ट्रसंस्थिताः ॥ नराराष्ट्रांतरंजग्मुःसस्त्रीकादोषकातराः ॥५६॥

ततोरुग्णस्यमेराज्यमाक्रांतंशत्रुभिस्ततः ॥ कृच्छ्रात्प्रेत्यमयाभुक्तापितृभिःसहदुर्गतिः ॥५७॥

प्रेतोव्याघ्रश्वाजगरःसालावृकउसूकरः ॥ शरठःश्वाक्रोष्टुमृगौकुक्कुटःकपिचिल्लकौ ॥५८॥

नकुलःकाकऋक्षश्वकुक्कुटःखरओतुकः ॥ भेकःकूर्मोमत्स्यआखुर्घूकोहस्तीहराक्षसः ॥५९॥

एतायोनीर्मयाभुक्ताःकृछ्रात्क्षुत्तट्प्रपीडितः ॥ त्वामत्तुमागमन्सद्यःशांतोजातोस्म्यदःकथं ॥६०॥

वामदेवउवाच ॥ अंगेभस्मास्तितत्स्पर्शाज्ञ्ज्ञानंजातंतवादितः ॥ तन्माहात्म्यामिदंयत्तुसदाप्रीत्याशिवोदधौ ॥६१॥

पुरैकोद्राविडेविप्रऔपपत्येहतोबहिः ॥ त्यक्तस्तत्रैवस्मात्कःश्वस्पर्शाद्रस्मभूषितः ॥६२॥

असून्जहौतदाप्राप्तान्याम्यान्दूतात्रिवार्यतं ॥ भस्मदग्धामलंशैवादूतानिन्युःशिवांतिकं ॥६३॥

राक्षसउवाच ॥ एवंचेद्रस्ममाहात्म्यंतत्स्वीकर्तुंसम्यत्सहे ॥ तत्रिर्माणप्रकारंमेशंसधार्यंकथंचतत् ॥६४॥

प्राग्ब्रह्यभ्योर्पितावार्तावाप्यानिर्जलस्थले ॥ रचितास्तत्फलंत्वेतत्पापांतेतवदर्शनं ॥६५॥

वामदेवउवाच ॥ त्र्यक्षंसायुधपंक्तिहस्तमहिसत्सूत्रंशिवंश्वेतभंपंचास्यंचकपर्दिनंस्मितमुखंवैय्याघ्रचर्माम्बर्म ॥

चार्वबान्वितमिंदुभालमुशिरोगंगंणाद्यन्वितंस्वस्थंप्रेक्ष्यसनत्कुमारमुनिराण्नत्वाब्रवीत्प्रांजलिः ॥६६॥

जयेश्वरानंतहराजशम्भोजगत्रिदानाल्पकसाधनंनः ॥ मुक्त्यैशिवोपादिशदुष्कराणिप्रोक्तानिसर्वाणितुसाधनानि ॥६७॥

शिवउवाच ॥ दर्शनात्परिह्रत्याघंभुत्त्काशंविधिवद्वुतेः ॥ भस्मनःपुरुषोह्रायजीवन्मुक्तोभवत्यलं ॥६८॥

यज्ञोत्थंवाकरीषोत्थमग्निरित्यादिमंत्रितं ॥ धार्यत्र्यायुषमित्येतैरंगुलीभिःप्रतिस्थलं ॥६९॥

त्रिपुंड्राभ्रूसमारेख्यावर्णादिस्मृतिपूर्वकं ॥ त्र्यर्णास्त्रिदेवास्त्रिगुणास्त्रिरात्मानस्त्रिशक्तयः ॥७०॥

त्रिछंदसस्त्रिलोकास्विवेदास्त्रिषवणा ःस्मृताः ॥ सर्वाघह्रत्सदासर्वैर्धार्यतद्विधिवत्ररैः ॥७१॥

भक्त्याज्ञेनापितद्वार्यतारकंनापरंह्रतः ॥ परस्त्रीगोनिंदकोऽसनक्षेत्रह्रत्परपीडक ; ॥७२॥

गृहदाहीमृषावादीखलोवेदरसक्रयी ॥ नीचाच्चदुष्प्रतिग्राहीवृषलीविधवादिगः ॥७३॥

ज्ञानाज्ञ्ज्ञानकृताऽघोपिमुक्तःस्याद्वस्मधारणात् ॥ भस्मत्रिपुंड्ररुद्राक्षैःस्व ःपूज्योनापुमर्थदैः ॥७४॥

सहस्त्रप्राक्परोत्पत्तिदोषघ्रंव्याधिनाशनं ॥ तीर्थाप्लुतिजपाधिक्यफलदंभस्मधारकं ॥७५॥

स्वरादिलोकंनीत्वांतेशैवेस्थापयतिध्रुवं ॥ सनत्कुमारसुलभंतारकंभस्मधारणं ॥७६॥

एवंसनत्कुमारेशसंवादस्तेमयोदितः ॥ तस्मात्त्वंपरिधत्स्वांगेभस्मेत्युत्त्काददौमुनिः ॥७७॥

राक्षसोपितदादायभस्मांगेविधिवद्दधौ ॥ तदैवराक्षसींहित्वातनुंमुक्तोभवक्षणात् ॥७८॥

तदैवाप्तंविमानंसतेनागात्तत्क्षणाद्दिवं ॥ तस्मान्मुनेभस्मशक्तिंज्ञात्वांगेधेहिमुच्यसे ॥७९॥

एवंगुरुक्तंह्यभिगृह्यद्दष्टोभक्त्योपसंगृह्यतमाज्ञयागात् ॥ त्रिविक्रमोन्येपिहितत्प्रमाणंत्वोत्तमंचेरुरथोतथैव ॥८०॥

एवंक्रियाविपाकोयमीद्दक्श्रुतिभयंकरी ॥ दण्डधृग्यातनातस्माछ्रेयएवसदाचरेत् ॥८१॥

इतिश्रीगुरुचरितेकर्मयोगेकर्मविपाकोनामपंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP