श्रीगुरूचरित्र - अध्याय ९

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ भगवानपिसंन्यासंप्रगृह्यस्वजनुस्थलम् ॥ कुतोयातोस्यशिष्याःस्युःकेकेकिमकरोत्ततः ॥१॥

सिद्वउवाच ॥ महींप्रदक्षिणीकृत्यप्रतिज्ञातानुसार्यजः ॥ मातरंद्दष्टुमाप्तोहिमातावंद्यायतेरपि ॥२॥

शिष्याहिबहवोजाताबालःकृष्णउपेंद्रकः ॥ ज्ञानज्योतिःसदानन्दोमाधवोहंचसप्तमः ॥३॥

सरस्वत्यंतसंज्ञाःस्युरेतेमुख्यास्तुभूरिशः ॥ आसन्नन्येसतैःसाकमाययौस्वजनुस्थलम् ॥४॥

पितरौप्रेक्ष्यबंधूंश्वभगिनीमितरानपि ॥ तत्राददेविश्वरुपःपूजांप्रत्यालयंक्षणात् ॥५॥

पित्रार्चितममुंद्दष्ट्राप्राक्स्मृत्यांबाब्रवीत्प्रिय ॥ मृत्यून्मुखींकुपुत्रांमांयोरक्षछ्रीपदस्त्वयं ॥६॥

माद्दग्भवेत्सुतइतिप्रतिज्ञातसुसिद्वये ॥ खद्दगन्यसुताभावात्स्वयमेवाभवत्सुतः ॥७॥

श्रीपादमेत्वंनसुतोसिदेवभवार्णवादुत्धरमांहरेज ॥ लोकानुसारीखलुवर्तसेचेत्संबंधमेनंस्मरपुत्रमातुः ॥८॥

कालदैवक्रियेशात्मद्रव्यांगास्वात्मवैकृताः ॥ तत्संघातःप्रवाहोसौत्वन्मायैतांनिवारय ॥९॥

॥श्रीगुरुरुवाच ॥ ॥संन्यासीयत्कुलेजातस्तरत्यपितरिष्यति ॥ कुलैकविंशतिःपितौर्दुर्गताप्यमृतंलभेत् ॥१०॥

जातोत्रायंहिसंन्यासीभोमातस्तेथकिंवद ॥ संपत्प्रजान्वितानांवःकाश्यांमुक्तिर्भविष्यति ॥११॥

भगिन्युवाच ॥ ॥ गतिर्मेकाग्रतःस्वामिन्भवसिंधोर्बिभेम्यहं ॥ पापिष्ठांमोद्वरहरेसद्रुरुस्त्वंहिमेप्रभो ॥१२॥

श्रीगुरुरुवाच ॥ ॥ पतिसेवनमेवैकंतारकत्रापरंस्त्रियाः ॥ पातिव्रत्यंभजततोभवाब्धेःपारमेष्यसि ॥१३॥

दंपत्योःप्राक्कृतंवरैंत्वयागोर्लत्तयाहता ॥ अतःपत्युर्यतित्वंतेकुष्टंचांगेभविष्यतः ॥१४॥

इतिश्रुत्वातिखिन्नाभूत्तामाश्वास्याहसद्रुरुः ॥ वार्धक्येतूभयंतेस्तुनश्येन्मेदर्शनात्कुरुक् ॥१५॥

इत्युत्त्कातदनुज्ञातःसशिष्योगौतमींययौ ॥ याऽऽनीतागौतमेनेशाद्रोहत्याव्यपनुत्तये ॥१६॥

तामेत्याप्लुत्यभगवान्मुनिंमाधवसंज्ञकम् ॥ भक्तगतागतान्मुत्त्कास्तुतस्तेनाग्रतोगमत् ॥१७॥

सशिष्योग्रेव्रजन्द्दष्टागंगायांमर्तुमुत्सुकं ॥ विप्रंगलशिकलंचिदादिष्टैस्तंकृपानिधिः ॥१८॥

छात्रैरुद्वारितंदीनंशूलरोगाकुलंप्रभुः ॥ दयनीयतमंप्राहविधत्सेसाहसंकृतः ॥१९॥

वित्रउवाच ॥ ॥किंकरिष्यसिमांपृष्टामरिष्येशूलकातरःकथंजीवामिरोगोत्रवैर्ययंदुःसहःसदा ॥२०॥

प्राणोत्रंजीवनंचात्रंलयोत्रंजीवमत्रमुत् ॥ उद्ववोत्रंकथंस्थेयमृतेत्रात्तन्मृतिर्वरम् ॥२१॥

भवांतरेत्रवानात्रंदत्तंपुण्यंनवाकृतं ॥ गोवित्रग्रासोपहतोनिंदिताःपितरौगुरुः ॥२२॥

नेशोर्चितोवातिथयोहापिताधिक्कताद्विजाः ॥ मिष्टात्रंपितरौत्यत्त्कासाकंभुक्तंस्त्रियामया ॥२३॥

इतिभात्यन्यथादेद्दक्कष्टंभोमय्युपस्थितं ॥ कृतोनान्योपकारोभूभारोमोघभवोऽभवं ॥२४॥

श्रीगुरुरुवाच ॥ माभीर्दास्येत्रपथ्यंतेदिव्यौषधमहंभिषक् ॥ इत्युक्ताविरतेतस्मिन्दिजएकःसमाययौ ॥२५॥

सायंदेवाभिधःकांचीवासीकौंडिण्यगोत्रजः ॥ सुदीनोयवनाधीनस्तमाहप्रणतंगुरुः ॥२६॥

मर्तुमिच्छतिरुग्णोयंव्यथितोदिव्यमौषधं ॥ दद्मस्मैत्वमपिब्रह्यन्पथ्यंस्वाद्वत्रमर्पय ॥२७॥

सायंदेवउवाच ॥ ॥ मासापक्षेणवाल्पानंभुंक्तआत्यंतिकींव्यथाम् ॥ सतदाप्रोत्यत्रदानाद्ववेद्वत्येतिभातिमे ॥२८॥

श्रीगुरुरुवाच ॥ भिषक्तमोस्मिनाशंक्यंसापूपंदेहिमाषयुक् ॥ परमात्रंचपथ्यंमाभीर्जानेरुक्प्रतिक्रियाम् ॥२९॥

सायंदेवउवाच ॥ तथाकुर्यामपिभवान्सशिष्योंगीकरोतुमे ॥ भिक्षांगृहेऽस्मितेशिष्यःप्रपत्रंशाधिमांगुरो ॥३०॥

इत्युक्तिंसौष्टवौदार्यरम्यांश्रुत्वातथेतितं ॥ उचेततःसशिष्यंतंद्विजोनिन्येनिजालयं ॥३१॥

चित्रितेलंकृतेहेहेरंगवल्यादिरंजिते ॥ स्वासनेषूपवेश्यैतानुपतर्स्थेगनान्वितः ॥३२॥

सूपचारैःप्रपूज्येशंरौद्रैर्मंत्रैश्वपौरुषैः ॥ नीराज्यश्रद्वयागीतस्तोत्रादिभिरतोषयत् ॥३३॥

गुरुपादोदकंतीर्थभक्त्यासंपूज्यमुक्तिदं ॥ पीत्वैनोहारिसस्त्रीकःशिष्यान्सर्वानपूजयत् ॥३४॥

अत्रंचतुर्विधंस्वादुसुरसंगव्यसंयुतम् ॥ प्रादात्प्रकामंसर्वेभ्योमधुरोक्त्यादरेणसः ॥३५॥

भुत्त्कात्रंगुरुपंक्त्यांसभेजेरुग्णोप्यनामयं ॥ नेदंचित्रंहियद्वक्ताघ्रंत्युद्ववमहारुजं ॥३६॥

सततोसारसंसारनिर्विण्णोगुरुदर्शनात् ॥ भूत्वाक्षणादुदासीनःसर्वतोभजदच्युतम् ॥३७॥

द्विजोपिभुक्तानाचांतान्सूपविष्टान्सुगंधिभिः ॥ पत्सेवनैश्वास्यवासैस्तोषयित्वाव्रवीद्रुरुं ॥३८॥

अंदयब्जवंदनात्तेद्यसफलंजन्मकर्ममे ॥ पितरोनुग्रहान्मुक्तास्तत्कृतार्थोस्मिनिर्मलः ॥३९॥

गंगापापंविधुस्तापंदैन्यंकल्पतरुर्हरेत् ॥ वायुस्तूलमिवैतत्तेदर्शनंहरतित्रयम् ॥४०॥

साक्षीसर्वांतस्थस्त्वंपरात्माऽधोक्षजोमलः ॥ नृरुपेणाक्तीणोंसिसाधूस्त्रातुमजोव्ययः ॥४१॥

देहिमेतेमलंदास्यंश्रद्वोपेतंकुलायच ॥ याचेदोभगवत्रेकोममाधिस्तंनिशामय ॥४२॥

यत्रिघ्रोस्मिसवैहिंस्त्रोयवनोहन्तिभूसुरम् ॥ प्रत्यब्दमाह्रयत्यद्यतदर्थमितिशुश्रुम ॥४३॥

श्रीगुरुरुवाच ॥ माभीःक्रूरमपीदानीय्यवनंयाह्यसंशयम् ॥ मुदैष्यस्यर्चितस्तेनतावत्तिष्ठाभिमाशुचः ॥४४॥

इत्याकर्ण्यापशंकंसययौयवनमंजसा ॥ शस्त्रैर्विप्रश्छिनत्तीतिभ्रांतोऽरयवनस्तदा ॥४५॥

तंतुष्टावस्त्रभूषार्थैःप्राहगछसुखंद्विज ॥ सायंदेवोपिवीताधिर्ह्रष्टःश्रीगुरुमाययौ ॥४६॥

सर्पोप्यद्याद्विराजोर्भहरेर्वेनोगुरुप्रियम् ॥ नक्षमोप्यंतकोद्रष्टुंयवनःकिमुताल्पकः ॥४७॥

दासोसीष्टंलभेत्तेमेद्यष्टाद्वैर्दर्शनंभवेत् ॥ द्विजेत्युत्त्कावैद्यनाथंगत्वांतर्दधईश्वरः ॥४८॥

ईद्दश्योलौकिकालीलाःकृताभक्तिविधित्सया ॥ भजेयुर्माकथमपिलोकाइत्याशयोस्यस्तु ॥४९॥

लोकेप्रत्युपकारित्वंसमीक्ष्यभगवान्विभुः ॥ लौकिकानन्दजनकांचमत्कृतिउमिहाकरोत् ॥५०॥

हेतुनानेनतल्लोकाभजंतिभगवत्पदम् ॥ भजनादेवनिर्धूतमलायान्तिंमुमुक्षुताम् ॥५१॥

ततोभ्यासाच्चवैराग्यात्तंध्यायन्तउपासते ॥ महाप्रसादोनेनैवलभंतेसद्रुरोर्नताः ॥५२॥

ऐक्यज्ञानन्तदालब्ध्वामहावाक्येनचात्मनोः ॥ शान्तिंविनिहताविद्यास्तत्संस्थांयांतितेध्रुवां ॥५३॥

प्रसन्नात्मानःप्रशान्तानिर्बन्धादैतवर्जिताः ॥ स्वात्मारामाश्वरंत्यत्रडान्मत्तपिशाचवत् ॥५४॥

स्पर्शेक्षाकीर्तनादीनांसद्रुरोर्महिमात्वियान् ॥ स्नेहाद्देषाद्रयाद्वापिधत्तेयत्रमनोचलम् ॥५५॥

तत्सारुप्यंसपेशकृद्यानात्कीटइवैत्यरम् ॥ इत्याद्यामार्गणोपायाहरेःस्युःसुलभानृणां ॥५६॥

मृग्योसौपुरुषेणैवबुद्यादिगुणहेतुभिः ॥ नानुमानैरतोयुक्तआत्मैवात्मगुरुःकिल ॥५७॥

नामधारकउवाच ॥ भूतेशोन्तर्दधेकस्मात्तेजस्वीभक्तवत्सलः ॥ शिष्यास्तस्थुस्तदाकुत्रतच्छ्रोतुंसादरोस्म्यहम् ॥५८॥

सिद्वउवाच ॥ सर्वेशिष्याभविष्यामइतिमत्वात्रयान्त्यतः ॥ मत्वास्थेयंरहइतिछात्रान्त्सद्रुरुरब्रवीत् ॥५९॥

लब्ध्वाद्विजत्वंसंस्कारैर्ब्रह्यचारीपठन्त्रयीं ॥ द्वादशाद्वंकृतीसूत्रमेखलाजिनदण्डधृक् ॥६०॥

सायंप्रातःसकर्माग्निकार्यंभिक्षांचरन्गुरुं ॥ भदन्भक्त्याऽस्वपत्रह्रियाचितांगुरवेऽर्पयन् ॥६१॥

तद्दत्तभुग्लब्धविद्यःस्त्रायाद्दत्वावरंव्रती ॥ अनाश्रमीनतिष्ठेतभवेत्सप्रत्यवाय्यतः ॥६२॥

स्त्रातकस्तूद्वहेद्वार्यांगृह्यंपरिचरेद्वृही ॥ पोष्यभृद्यज्ञकृद्वेदशास्त्रधर्मपरोभवेत् ॥६३॥

पुत्रार्पितश्रीर्भार्यायुगग्राम्यविषयोवने ॥ यतात्माऽकृष्टपच्याशीयावच्छुद्यंतरंवसेत् ॥६४॥

स्वारोपिताग्रिःसवानप्रस्थोभार्याज्ञयाममः ॥ प्रव्रजेद्यतिधर्मज्ञोविरक्तस्तुकुतोपिहि ॥६५॥

त्रिकालस्त्रायीसंन्यासीन्यस्तसूत्रशिखैषणः ॥ जपभिक्षाटनध्यानशौचार्चनरतोवशी ॥६६॥

स्त्रीकथालौल्ययानाहःस्वापखटास्पृगात्मद्दक् ॥ सद्वेणुमृद्दार्वलाबुमयभाजनदण्डधृक् ॥६७॥

सकृदन्ह्याप्तसद्विक्षाभुक्शान्तस्तत्वचिन्तकः ॥ तीर्थान्यटत्रृतेवर्षाख्यहमेकस्थलेवसन् ॥६८॥

स्थिरीकृतमनाःक्कापिततस्तिष्ठन्सुखीभवेत् ॥ अशक्तस्तुमहाक्षेत्रेहरिंध्यायन्वसेत्सदा ॥६९॥

तस्मात्कृध्वंस्वाश्रमार्हकृत्यंपातोन्यथाभवेत् ॥ इत्युत्त्कान्यान्प्रेरियित्वागृहेभ्योजोब्रवीद्यतीन् ॥७०॥

काशीप्रयागोगयाचश्रीरंगःपुरुषोत्तमः ॥ श्रीशैलोनैमिषारण्य़ंकुरुक्षेत्रंबदर्यपि ॥७१॥

गोकर्णःशडःकर्णश्वकांच्ययोध्याचगोकुलम् ॥ मथुराद्वार्वतीमायावंतिकाकरवीरपूः ॥७२॥

गन्धर्वपूर्हरिहरक्षेत्रसद्देवकन्यका ॥ गुहाश्रमःसेतुबन्धइत्यादिक्षेत्रविस्तरः ॥७३॥

गड्रा .सरस्वत्यर्कोत्थाविपाट्पौष्णीमरुद्दृधा ॥ वितस्तासिक्न्यनेकास्याचन्द्रभागापयस्विनी ॥७४॥

शरावतीमधुमतीरेवागोदामरोद्ववा ॥ सरयूकौशिकीपूर्णाभीमाकृष्णामलापहा ॥७५॥

कावेरीप्रवरातुंगाक्षिप्रातापीचवेदिका ॥ चर्मण्वतीगण्डकीतिपूर्वानद्योनदाअपि ॥७६॥

तत्संगमाअप्यघघ्रास्तीर्थान्यन्यान्यनेकशः ॥ तीर्थानिगुरुसंचाराच्छश्वद्वादशसिन्धुषु ॥७७॥

प्रचरंतितदातास्तुस्वर्णदीस्त्रानपुण्यदाः ॥ कृध्वंस्नानादिविधिवत्सर्वत्रात्रसरःस्वपि ॥७८॥

ग्रीष्मेरजस्वलानद्योयद्दिनेंऽबुनवंतदा ॥ दशाहंनर्तेतीरस्थैःस्नानंमुख्यासुतुत्र्यहम् ॥७९॥

द्युरात्रमपिकूपादौचरित्वैवंततोखिलाः ॥ श्रीशैलंबहुधान्येऽद्वेयातयास्याम्यहंह्यापि ॥८०॥

इत्युत्त्काप्रेरयामासयात्रायाअपितेययुः ॥ तत्रैवसद्रुरुपदपद्मालिरभवंत्वहम् ॥८१॥

॥ क्षेपकौ ॥ यद्वर्जुनाभ्यांविद्योगौप्राहैषप्राग्यथातथा ॥ गुह्यौमेप्राहतेशिष्यविनीतकथयामिते ॥८२॥

इत्युत्त्काप्रणतायोचेसिद्वःशिष्यायसत्तमाः ॥ याभ्यांपरंपुमान्यातिस्वानंदोवैष्णवंपदम् ॥८३॥

इतिश्रीगुरुचरिते० तीर्थयात्रोद्देशोनामनवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP