श्रीगुरूचरित्र - अध्याय २

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


ततउत्थायनालोक्यस्वप्रेद्दष्टंद्विजोभितः ॥ ध्यात्वाव्रजन्ददर्शाग्रेदयार्द्रयोगिनंसमम् ॥१॥

अभिवाद्यसतंहर्षपुलकोद्वमशोभितः ॥ प्रेमगद्वदयावाचावक्तुंसमुपचक्रमे ॥२॥

मातापितोपदेष्टाभीहर्ताभर्तापिमेभवान् ॥ क्कायातोस्तिकुतोगन्तादिष्टयामेद्याक्षिगोचरः ॥३॥

कालेनुकूलेप्रतीपेनास्वैःसद्विश्वयुज्यते ॥ निःसंगस्यमुमूर्षोर्मेसर्वएवाद्यवैभवान् ॥४॥

नामधारकशर्माहंविप्रस्तप्तोत्रसद्वुरुम् ॥ द्रष्टुकामोयनेक्लेशान्मुमूर्षुरभवंप्रभो ॥५॥

इन्दियोच्छोषणंशोककोपिहर्तुनमेप्रभुः ॥ जानेत्वमेशक्रोषिह्रष्टंद्दष्टयैवह्रद्विमे ॥६॥

सिद्वउवाच ॥१ योगिध्येयस्त्रिमूर्त्यात्मायद्वक्ताभुक्तिमुक्तिगाः । योस्तिभीमातठे‍ऽसौतच्छिष्यःसिद्वोधराचरः ७ नामधारकउवाच ॥

॥ सद्रुरुःसोपिभगवानस्माकंकुलदैवतम् ॥ श्रद्वाभक्त्याभजेतंमांकष्टाब्धौमज्जयत्यहो ॥८॥

सिद्वउवाच ॥ ॥ ससद्रुरुस्त्रिमूर्त्यात्मारुष्टेष्वन्येष्वयंप्रभुः ॥ कोपिनास्मिन्लौकिकेपिनेष्टोस्यासीतिभातिमे ॥९॥

संशयात्माश्रद्दधानःक्कापिकैर्नैवगोप्यते ॥ त्रय्यात्मश्रीगुरुत्यक्तसंशयात्मेश्वरात्रेकः ॥१०॥

नामधारकउवाच ॥ रुष्टेपिलौकिकेनेशःकोपीत्युक्तंवदस्वचेत् ॥ प्राग्वृत्तंचैषत्रय्यात्माकथंमेछिंधिसंशयम् ॥११॥

सिद्वउवाच ॥ ॥ पुरानिराशिषोप्येकोबहुस्यामित्यमून्मतिः ॥ यायोगनिद्रितस्यैषाविष्णोर्मायानयाजगत् ॥१२॥

सृष्टंप्राड् .नाभिकमलादभवच्चतुराननः ॥ ददौतस्मैविनीतायवेदांस्तैरैसृजज्जगत् ॥१३॥

कृतंत्रेतांद्वापरचसधर्मंव्यसृजत्कलिम् ॥ वर्णाश्रमविभागेनमनुष्यस्थितिहेतवे ॥१४॥

वैराग्यज्ञानवान्सत्यःसत्यवाग्यज्ञसूत्रभृत् ॥ यज्ञसंभारधृग्त्रेताद्वापरस्तुसुशस्त्रभृत् ॥१५॥

पुण्यपापोग्रताशान्तिदयानैष्टुर्यसंयुतः ॥ कलिस्तुलिंगजिह्राभृत्कच्चरोसन्पिशाचवत् ॥१६॥

एकैकंयतका लंकौप्रेरयद्विश्वहेतवे ॥ प्रयाणकालेकलयेप्रोक्तांगुरुकथांश्रृणु ॥१७॥

॥कलिरुवाच ॥ कथंयास्येवृषपरप्रशान्तजनसेवितां ॥ भुवंश्रुत्वापिमेचेतःखिद्यतेंगंचतप्यते ॥१८॥

छेत्ताहंधर्मसेतोःशुक्कलहद्वेषतापकृत ॥ भ्रातान्यस्त्रीस्वहर्तामेषड्द्विड्भाक्प्राणवल्लभः॥१९॥

क्षतव्रतोपिमेप्राणोनास्तिकोऽधार्मिकोपिमे ॥ येस्थिताभारतेवर्षेधार्मिकास्तेममारयः ॥२०॥

गुर्वीशदेवसद्विप्रपितृधर्मपरेक्षणात् ॥ बहिर्यात्यसवोमेपियोगिज्ञानीक्षणात्क्षणात् ॥२१॥

ब्रह्योवाच ॥ आसुर्यासंपदागच्छवशालोकाभवंतिते ॥ शतायुर्हिनरःकोपिधन्योभूयात्रतंजहि ॥२२॥

गुर्वीशदेवसद्विप्रपितृधर्मपरोनरः ॥ त्वद्दौषौर्लिप्यतेनैवगुरुभक्तोविशेषतः ॥२३॥

नाम्बुजाब्जदलंयद्वल्लिप्यतेघैर्गुरुप्रियः ॥ नैवजेतुंगुरोर्भक्तंदेवाअपिनशक्रुयुः ॥२४॥

॥कलिउवाच ॥ गुरुर्वरोमरेभ्योपिकथंवदहियत्प्रियः ॥ केनाप्यजेयइत्येतत्प्राग्वृतंक्कापिचेद्वद ॥२५॥

ब्रह्योवाच ॥ ज्ञानंगुरुंविनानस्याद्यस्यकस्यापिनिर्जराः ॥ गुरुभक्त्त्यैवसिद्वार्थाःस्युस्ततोप्यधिकोगुरुः ॥२६॥

पुरागोदावरीरीरेवेदधर्मैकदामुनिः ॥ बहुशिष्यप्रशिष्यस्तत्रिष्ठां ज्ञातुमिदंजगौ ॥२७॥

तपसाक्षालितंपापंबहुप्रारब्धमस्तिमे ॥ तद्वोग्यव्याधिरुपेणकाश्यांकस्तत्ररक्षकः ॥२८॥

गलकुष्ठाभिभूतस्यममदंधादिवारणैः ॥ क्षालनैरत्नदानैश्वप्रेम्णाकस्तत्ररक्षकः ॥२९॥

इतितस्यवचःश्रुत्वातूष्णींतस्थुर्भियाखिलाः ॥ ततैकोदीपकोनामशिष्यउचेभिवाद्यतं ॥३०॥

नशेषयेद्दोषशेषंमोक्षविघ्रंभवत्कृतम् ॥ ममात्मनैवभोक्ष्येहमनुज्ञांदातुमर्हसि ॥३१॥

॥ गुरुरुवाच ॥ ॥ भोक्तव्यंस्वयमेवाघंनान्यद्वारेणतत्क्षयः ॥ अतःकष्टेनतद्वोक्ष्येकाश्यशांक्तोसिचेदव ॥३२॥

इत्युक्तंगुरुणा श्रुत्यकाशींतेनसमंययौ ॥ कुष्ठीभूत्वापिसोन्धोऽघंबुभुजेभेजएषतम् ॥३३॥

गुरुर्गलद्वणत्रस्तःकार्याकार्याज्ञएवसन् ॥ प्रतीपाचारणैःशिष्यंशश्वद्यर्थंव्यताडयत् ॥३४॥

ससेवावसरेभिक्षांसेवांभिक्षाक्षणेपितम् ॥ ययाचेहनदप्राप्तौनाखिद्यतसदाप्यसौ ॥३५॥

दत्तांयाचितकांभिक्षांमुनिस्तद्दोषकीर्तंनात् ॥ भूमौप्रक्षिप्यरुष्टोत्रंस्वाद्वानीहीत्युवाचतं ॥३६॥

भिक्षार्थमपिगच्छन्तंनिवर्त्योचेकृतानमे ॥ विष्मूत्रोत्सर्गसंशुद्विकयास्यश्रंतिमक्षिकाः ॥३७॥

यथोक्तंकर्तुमुद्युक्तंनिवार्योचेनवेत्सिमां ॥ क्षुधाकंठगतप्राणंदेह्यत्रंपापमेद्रुतं ॥३८॥

भुत्त्कायाचितकात्रंसकदाचित्तातपुत्रक ॥ श्रान्तोसिमेस्वपेत्युत्त्कासुप्तेस्मिन्क्षुधितोब्रवीत् ॥३९॥

एवंसंछलितोप्येषभेजेऽखेदोनिशंगुरुं ॥ विस्मृतस्वात्मयात्रोपिमत्त्वासर्वामरेश्वरम् ॥४०॥

गाड्रांभॊगुरुपादाम्भःसाक्षाद्विश्वेश्वरंगुरुं ॥ सर्वानन्दनिधिंबुद्ध्वा मनोनक्काप्यचोदयत् ॥४१॥

गुरुभक्तिसुपूतोभूज्ज्ञात्वाविश्वेश्वरोप्यमुं ॥ प्राप्योचेवरदोरमीष्टंवरंवरयतेऽस्तुशम् ॥४२॥

दीपकोप्याहकिंकार्यंवरेणगुरवस्तुमे ॥ रुक्शांत्यैवरमिच्छंतियदिपृष्ट्रावृणोमितत् ॥४३॥

इत्युत्त्कैत्यशशंसास्मैगुरुस्तप्तोब्रवीत्सतं ॥ भोगादेवक्षयंनेष्येसेवायांमेबिभेष्यपि ॥४४॥

तछुत्वासतथेत्युत्त्काशिवमेत्याब्रवीदरम् ॥ नगुर्वसंमतंकांक्षेतछुत्वागात्सदुर्मनाः ॥४५॥

निर्वाणमंडपंगत्वाप्राहविष्णूमुखामरान् ॥ चंडोमुनेर्वेदधर्मारुग्णस्तच्छिष्यउत्तमः ॥४६॥

गुरुभक्तःकंबलाश्वतरासत्रेस्तिदीपकः ॥ वरंदातुमगांप्रेम्णानाददेसगुरुद्यतः ॥४७॥

इतिश्रुत्वेशवाक्यंतंद्रष्टुकामोहरिर्ययौ ॥ विष्णूर्दीपकमाहांगवरदोऽस्मिवरंवृणु ॥४८॥

तपसाष्टांगयोगैश्वसूपायैर्मननादिभिः ॥ उपासैर्व्रतैयोगैर्धर्मैर्गम्योस्मिनोनृणाम् ॥४९॥

गुरुसद्विप्रभक्तस्यमन्मयाभ्यंतरात्मनः ॥ निर्द्वंद्वस्याऽपिसाध्व्याश्वविष्णुर्द्दश्योस्मिसर्वदा ॥५०॥

तस्मात्कष्टेनसुभगसद्रुरुःसेवितस्त्वया ॥ तेनैवपरितुष्टोस्मिंवरंवरयमत्प्रिय ॥५१॥

दीपकउवाचं ॥ ॥श्रीसद्वुरुर्देवदेवोततोज्ञानंततोमृतम् ॥ अतोधिककिमस्माकंभवंतित्वाद्दशावशाः ॥५२॥

चेद्विश्वेशोयथायातस्तथागंतुंनरोचते ॥ गुरावेवाचलांभक्तिंदेह्यन्यत्रवृणेध्रुवं ॥५३॥

विष्णुरुवाच ॥ ॥ श्रद्वाभक्तिःसदातेस्तिदास्येप्यन्यदयाचितं ॥ दत्ताभुक्तिश्वतेमुक्तिःसत्कीर्तिःस्मर्तृतापह्रत् ॥५४॥

यस्तौतिसद्रुरुंभक्त्यावेदोपनिषदादिभिः ॥ तुष्टिमेंतेनदास्यैश्वसात्रिध्यंतस्यमेसदा ॥५५॥

कालादपिभयंनास्तिकुतोन्यस्मात्तुसिद्वयः ॥ स्युस्तद्दास्योधिकंनातइत्युत्त्कांतर्दधेहरिः ॥५६॥

शिष्योपिगुरवेसर्वंशशंससतुतत्क्षणम् ॥ प्रीतःसुखाकरकरंधधौतन्मूर्ध्रिसद्रुरुः ॥५७॥

तेनसद्योभवच्छिष्योवेदवेदांगपारगः ॥ कुशलःस्मर्तृतापघ्रोजीवन्मुक्तोखिलप्रियः ॥५८॥

काशीप्रभावमादेष्टुंशिष्यभावंपरीक्षितुं ॥ वेदधर्माभवत्कुष्ठीपापशंकाकुतोमुनेः ॥५९॥

इत्याद्याभूरिशोवृत्ताःकलेगुरुकथाभुवि ॥ वक्तृश्रोतृमलन्योतोभक्तंमाप्रेक्षगांव्रज ॥६०॥

इत्यादिष्टःकलिर्धात्राभुवमेत्यतथाकरोत् ॥ महिमालौकिकस्यायंकिंपुनख्यात्मसद्रुरोः ॥६१॥

तत्सात्विकींधृतिंलब्ध्वाद्दढभक्त्यैवसद्रुरुं ॥ भजन्तिकृतकृत्यास्तेभवन्तिनससंशयाः ॥६२॥

तस्माद्यदीच्छसिश्रेयःश्रद्वयासंशयंभज ॥ गुरुंनृधाम्राकीडंतंभवाब्धेःपारमेष्यसि ॥६३॥

इतिश्रीगुरुचरितेगुरुशिष्यचरितानुकथनंनामद्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP