तृतीयाश्वासः - श्लोक ५१ ते ७५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


अनुगतममरीणामम्बरालम्बिनीनां

नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् ।

व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्

त्रिभुवनसुकुमारं देवकैशोरकं नः ॥५१॥

आपादमाचूडमतिप्रसक्तै-

रापीयमाना यमिनां मनोभिः ।

गोपीजनज्ञातरसाऽवतान्नो

गोपलभूपालकुमारमूर्तिः ॥५२॥

दिष्ट्या बृन्दावनमृगदृशां विप्रयोगाकुलानां

प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः ।

लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान्

पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥५३॥

जयति गुहशिखीन्द्रपिञ्छमौलिः

सुरगिरिगौरिककल्पिताङ्गरागः ।

सुरयुवतिविकीर्णसूनवर्ष-

स्नपितविभूषितकुन्तलः कुमारः ॥५४॥

मधुरमन्दशुचिस्मितमञ्जुलं

वदनपङ्कजमङ्गजवेल्लितम् ।

विजयतां व्रजबालवधूजन-

स्तनतटीविलुठन्नयनं विभोः ॥५५॥

अलसविलससन्मुग्धस्निग्धस्मितं व्रजसुन्दरी-

मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।

तरुणमरुणज्योत्स्ना कार्त्स्न्या स्मितस्नपिताधरं

जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥५६॥

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना

जीयासुः पुलकाङ्कुरास्त्रिभुवनस्वादीयसस्तेजसः ।

क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण-

त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥५७॥

स्मितस्नुतसुधाधरामदशिखण्डिबर्हाङ्किता

विशालनयनाम्बुजा व्रजविलासिनीवासिताः ।

मनोज्ञमुखपङ्कजा मधुरवेणूनादद्रवा

जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥५८॥

जीयादसौ शिखिशिखण्डकृतावतंसा

संसिद्धिकी सरसकान्तिसुधासमृद्धिः ।

यद्बिन्दुलेशकणीकापरिमाणभाग्य-

सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥५९॥

आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित-

च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः ।

आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु-

र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥६०॥

स्कन्धावारसदो प्रजाः कतिपये गोपास्सहायादयः

स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः ।

शृङ्गारा गिरिगौरिकं शिव शिव श्रीमन्ति बर्हाणि च

शृङ्गप्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥६१॥

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे

लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे ।

लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे

के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥६२॥

आपाटलाधरमधीरविलोलनेत्र-

मामोदनिर्भरितमद्भुतकान्तिपूरम् ।

आविस्मितामृतमनुस्मृतिलोभनीय-

मामुद्रिताननं महो मधुरं मुरारेः ॥६३॥

जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः ।

अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥६४॥

चरणयोररुणं करुणार्द्रयोः

कचभरे बहुलं विपुलं दृशोः ।

वपुषि मञ्जुलमञ्जनमेचके

वयसि बालमहो मधुरं महः ॥६५॥

मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां

शैलेयद्रवकॢप्तचित्रतिलकं शाश्वन्मनोहारिणीम् ।

लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं

बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥६६॥

गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले

नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले ।

मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने

बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥६७॥

जिहानं जिहानं सुजानेन मौग्ध्यं

दुहानं दुहानं सुधां वेणुनादैः ।

लिहानं लिहानं सुधीर्घैरपाङ्गै-

र्महानन्दसर्वस्वमेतन्नमस्ताम् ॥६८॥

लसद्बर्हापीडं ललितललितस्मेरवदनं

भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् ।

नवाम्भोदश्यामं निजमधुरिमाभोगभरितं

परं देवं वन्दे परिमलितकैशोरकरसम् ॥६९॥

सारस्यसामग्र्यमिवाननेन

माधुर्यचातुर्यमिव स्मितेन ।

कारुण्यतारुण्यमिवेक्षितेन

चापल्यसाफल्यमिदं दृशोर्मे ॥७०॥

यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि ।

निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥७१॥

रागान्धगोपीजनवन्दिताभ्यां

योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् ।

आताम्रपङ्केरुहविभ्रमाभ्यां

स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥७२॥

अर्थानुलापान्व्रजसुन्दरीणा-

मकृत्रिमाणाञ्च सरस्वतीनाम् ।

आर्द्राशयेन श्रवणाञ्चलेन

संभावयन्तं तरुणं गृणीमः ॥७३॥

मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा ।

करकलितललितवंशा कापि किशोरा कृपालहरी ॥७४॥

रक्षन्तु नः शिक्षितपाशुपाल्या

बाल्यावृता बर्हिशिखावतंसाः ।

प्राणप्रियाः प्रस्तुतवेणुगीताः

शीतादृशोः शीतलगोपकन्याः ॥७५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP