पञ्चमहाभूतविवेकः - श्लोक ८१ ते १०९

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


सतो ऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरेरितम् । व्योम्नानुवृत्तिर् अधुना कथं न व्याहतं वचः ॥८१॥

चिद्रानुवृत्तिर् नेतीति पूर्वोक्तिर् अधुना त्व् इयम् । शब्दानुवृत्तिर् एवोक्ता वचसो व्याहतिः कुतः ॥८२॥

ननु सद् वस्तु पार्थक्याद् असत्त्वं चेद् तदा कथम् । अव्यक्त माया वैषम्याद् अमायामयतापि नो ॥८३॥

निस्तत्त्व रूपतैवात्र मायात्वस्य प्रयोजिका । सा शक्ति कार्ययोस् तुल्या व्यक्ताव्यक्तत्व भेदिनोः ॥८४॥

सद् असत्त्व विवेकस्य प्रस्तुतत्त्वात् स चिन्त्यताम् । असतो ऽवान्तरो भेद आस्तां तच् चिन्तया ऽत्र किम् ॥८५॥

सद् वस्तु ब्रह्म शिष्टो ऽन्शो वायुर् मिथ्या यथा वियत् । वासयित्वा चिरं वायोर् मिथ्यात्वं मरुतं त्यजेत् ॥८६॥

चिन्तयेद् वह्निम् अप्य् एवं मरुतो न्यून वर्तिनम् । ब्रह्माण्डावरणेष्व् एषा न्यूनाधिक विचारणा ॥८७॥

वायोर् दशांशतो न्यूनो वह्निर् वायौ प्रकल्पितः । पुराणोक्तं तारतम्यं दशांशैर् भूत पञ्चके ॥८८॥

वह्निर् उष्णः प्रकाशात्मा पूर्वानुगतिर् अत्र च । अस्ति वह्निः स निस्तत्त्वः शब्दवान् स्पर्शवान् अपि ॥८९॥

सन् मया व्योम वाय्वंशैर् युक्तस्याग्नेर् निजो गुणः । रूपं तत्र सतः सर्वम् अन्यद् बुद्ध्या विविच्यताम् ॥९०॥

सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते । आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥९१॥

शान्त्य् आपो ऽमूः शून्य तत्त्वाः सशबद स्पर्श संयुताः । रूपवत्यो ऽन्यधर्मानुवृत्या स्वीयो रसो गुणः ॥९२॥

सतो विवेचितास्व् अप्सु तन् मिथ्यात्वे च वासिते । भूमिर् दशांशतो न्यूना कल्पिता ऽप्स्व् इति चिन्तयेत् ॥९३॥

अस्ति भूस् तत्त्व शून्यास्यां शब्द स्पर्शौ सरूपकौ । रसश् च परतो गन्धो नैजः सत्ता विविच्यताम् ॥९४॥

पृथक् कृतायां सत्तायां भूमिर् मिथ्या ऽवशिष्यते । भूमेर् दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥९५॥

ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश । भुवनेषु वसन्त्य् एषु प्राणि देहा यथा यथम् ॥९६॥

ब्रह्माण्ड लोक देहेषु सद् वस्तुनि पृथक् कृते । असन्तो ऽण्डादयो भान्तु तद् भाने ऽपीह का क्षतिः ॥९७॥

भूत भौतिक मायानां समत्वे ऽत्यन्त वासिते । सद् वस्त्व् अद्वैतम् इत्य् एषा धीर् विपर्येति न क्वचित् ॥९८॥

सद् अद्वैतात् पृथग् भूते द्वैते भूम्य् आदि रूपिणि । तत् तद् अर्थ क्रिया लोके यथा दृष्टा तथैव सा ॥९९॥

सांख्य काणाद बौद्धाद्यैर् जगद्भेदो यथा यथा । उत्प्रेक्ष्यते ऽनेक युक्त्या भवत्व् एष तथा तथा ॥१००॥

अवज्ञातं सद् अद्वैतं निःशंकैर् अन्य वादिभिः । एवं का क्षतिर् तद् द्वैतम् अवजानताम् ॥१०१॥

द्वैतावज्ञा सुस्थिता चेद् अद्वैते धीः स्थिरा भवेत् । स्थैर्ये तस्याः पुमान् एष जीवन्मुक्त इतीर्यते ॥१०२॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वा ऽस्याम् अन्तकाले ऽपि ब्रह्म निर्वाणं ऋच्छति ॥१०३॥

सद् अद्वैते ऽनृत द्वैते यद् अन्योऽन्यैक्य वीक्षणम् । तस्यान्त कालस् तद् भेद बुद्धिर् एव न चेतरः ॥१०४॥

यद्वा ऽन्त कालः प्राणस्य वियोगो ऽस्तु प्रसिद्धितः । तस्मिन् काले ऽपि न भ्रान्तेर् गतायाः पुनरागमः ॥१०५॥

नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि । मूर्च्छितो वा त्यजत्व् एष प्राणान् भ्रान्तिर् न सर्वथा ॥१०६॥

दिने दिने स्वप्न सुप्त्योर् अधीते विस्मृते ऽप्य् अयम् । परेद्युर् नानधीतः स्यात् तद्वद् विद्या न नश्यति ॥१०७॥

प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना । न नश्यति न वेदान्तात् प्रबलं मानम् ईक्ष्यते ॥१०८॥

तस्माद् वेदान्त संसिद्धं सद् अद्वैतं न बाध्यते । अन्तकाले ऽप्य् अतो भूत विवेकान् निर्वृतिः स्थिता ॥१०९॥

इति द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP