Dictionaries | References

करालः

   
Script: Devanagari

करालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः रक्षान् ।   Ex. करालस्य वर्णनं पुराणे वर्तते
 noun  एकः देशः ।   Ex. करालस्य वर्णनं राजतरङ्गिण्यां वर्तते
 noun  एकः देवगन्धर्वः ।   Ex. करालस्य वर्णनं पुराणे वर्तते
 noun  एकः असुरः ।   Ex. करालस्य उल्लेखः कोषे अस्ति
 noun  एकः असुरः ।   Ex. करालस्य वर्णनं पुराणे वर्तते
   see : खड्गः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP