Dictionaries | References

अन्तर्भावः

   
Script: Devanagari

अन्तर्भावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जैनदर्शने अष्टानां कर्मणां क्षयः येन मोक्षप्राप्तिः भवति।   Ex. सः जैनमुनिः अन्तर्भावात् अनन्तरं मोक्षं प्राप्तवान्।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP