-
श्रमकारक, कष्टाचा
-
श्रमकारक, कष्टाचा
-
LABORIOUS , a.
(Using labor, industrious) आयासी -सिनी -सि (न्),श्रमी -मिणी -मि (न्), परिश्रमी &c., कृतश्रमः -मा -मं, श्रमशीलः -ला-लं, बहुश्रमः -मा -मं, उद्योगी -गिनी -गि (न्), उद्योगशीलः -ला -लं,उत्साही -हिनी -हि (न्), कर्म्मशीलः -ला -लं, कर्म्मी -र्म्मिणी -र्म्मि (न्),कार्म्मः -र्म्मी -र्म्मं, कर्म्मोद्युक्तः -क्ता -क्तं, सयत्नः -त्ना -त्नं, यत्नशीलः-ला -लं, प्रयत्नवान् -वती -वत् (त्), व्यवसायी -यिनी -यि (न्), उद्यमी&c., सोत्साहः -हा -हं, कर्म्मपरायणः -णा -णं, श्रमसहः -हा -हं, श्रामिकः-की -कं, अनलसः -सा -सं, निरालस्यः -स्या -स्यं, प्रयासभाक्m. n.(ज्), सोद्योगः -गा -गं. —
(Requiring labor) श्रमसाध्यः -ध्या -ध्यं,कष्टसाध्यः -ध्या -ध्यं, आयाससाध्यः &c., श्रमसिद्धः -द्धा -द्धं, दुःसाध्यः &c., कठिनः -ना -नं, दुःखेन or कृच्छ्रेण साध्यः -ध्या -ध्यं, दुःखसाध्यः &c., कष्टः -ष्टा -ष्टं.
-
adj
Site Search
Input language: