-
नाकारणे
-
Gainsay,v. t.
विरुध् 7 U; नि-प्रति-षिध् 1 P, प्रत्या ख्या 2 P, प्रत्यादिश् 6 P, अपवद् 1 U, अपलप् 1 P, अधरीकृ 8 U, निरा-कृ, बाध् 1 A, निरस् 4 U.
-
विरुद्ध सांगणे
-
To GAINSAY , v. a.विपरीतं वद् (c. 1. वदति -ते -दितुं), विवद्, अपवद्,प्रत्याख्या (c. 2. -ख्याति -तुं), अन्तःख्या, अपलप् (c. 1. -लपति -पितुं), विरुध् (c. 7. -रुणद्धि -रोद्धुं), अधरीकृ, बाध् (c. 1. बाधते -धितुं).
Site Search
Input language: