संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७१

भूमिखंडः - अध्यायः ७१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ययातिरुवाच-
यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम्
शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते ॥१॥
देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः
यस्य पुण्यप्रसंगेन येन प्राप्तं च मातले ॥२॥
मातलिरुवाच-
योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम्
देवानां लोकसंस्थानं सुखभोगप्रदायकम् ॥३॥
धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक्
उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात् ॥४॥
तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम्
तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम् ॥५॥
रक्षसां षोडशगुणं पार्थिवानां च तद्विधम्
एवं निरवशेषं च यच्छेषं कुलतेजसाम् ॥६॥
गंधर्वाणां च वायव्यं याक्षं च सकलं स्मृतम्
पांचभौतिकमिंद्रस्य चत्वारिंशद्गुणं महत् ॥७॥
सोमस्य मानसं दिव्यं विश्वेशं पांचभौतिकम्
सौम्यं प्रजापतीशानामहंकारगुणाधिकम् ॥८॥
चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम्
विष्णोः प्राधानिकं तंत्रमैश्वर्यं ब्रह्मणः पदम् ॥९॥
श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम्
अनंतगुणमैश्वर्यं शिवस्यात्मगुणं महत् ॥१०॥
आदिमध्यांतरहितं विशुद्धं तत्त्वलक्षणम्
सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम् ॥११॥
सुसंपूर्णं जगद्वेषं पशुपाशाविमोक्षणम्
यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः ॥१२॥
विमानं तत्समानं च भवेदीशप्रसादतः
नानारूपाणि ताराणां दृश्यंते कोटयस्त्विमा ॥१३॥
अष्टविंशतिरेवं ते संदीप्ताः सुकृतात्मनाम्
ये कुर्वंति नमस्कारमीश्वराय क्वचित्क्वचित् ॥१४॥
संपर्कात्कौतुकाल्लोभात्तद्विमानं लभंति ते
नामसंकीर्तनाद्वापि प्रसंगेन शिवस्य यः ॥१५॥
कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत्
इत्येता गतयस्तत्र महत्यः शिवकर्मणि ॥१६॥
कर्मणाभ्यंतरेणापि पुंसामीशानभावतः
प्रसंगेनापि ये कुर्युः शंकरस्मरणं नराः ॥१७॥
तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः
विष्णुचिंतां प्रकुर्वंति ध्यानेन गतमानसाः ॥१८॥
ते यांति परमं स्थानं तद्विष्णोः परमं पदम्
शैवं च वैष्णवं रूपमेकरूपं नरोत्तम ॥१९॥
द्वयोश्च अंतरं नास्ति एकरूपमहात्मनोः
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ॥२०॥
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥२१॥
त्रयाणामंतरं नास्ति गुणभेदाः प्रकीर्तिताः
शिवभक्तोसि राजेंद्र तथा भागवतोसि वै ॥२२॥
तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः
सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत ॥२३॥
इंद्रादेशात्समायातः सन्निधौ तव मानद
ऐंद्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम् ॥२४॥
वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम्
अनेनापि विमानेन दिव्येन सर्वगामिना ॥२५॥
दिव्यमूर्तिरतो भुंक्ष्व दिव्यभोगान्मनोरमान्
समारुह्य विमानं त्वं पुष्पकं सुखगामिनम् ॥२६॥
सुकर्मोवाच-
एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा
राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम् ॥२७॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे एकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP