संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७

भूमिखंडः - अध्यायः ७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


दितिरुवाच-
सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः
भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज ॥१॥
अभिमानेन दुःखेन मानभंगेन सत्तम
महादुःखेन संतप्ता करिष्ये प्राणमोचनम् ॥२॥
कश्यप उवाच-
श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति
न कः कस्य भवेत्पुत्रो न माता न पिता शुभे ॥३॥
न भ्राता बांधवः कस्य न च स्वजनबांधवाः
एवं संसारसंबंधो मायामोहसमन्वितः ॥४॥
स्वयमेव पिता देवि स्वयं माताथ बांधवाः
स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः ॥५॥
आचारेण नरो देवि सुखित्वमुपजायते
अनाचारेण पापेन नाशं याति तथा ध्रुवम् ॥६॥
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः
कर्मणा सत्यहीनेन महापापेन मोहतः ॥७॥
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः
रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः ॥८॥
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे
तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि ॥९॥
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम्
यादृशं तु भवत्येव तादृशं फलमश्नुते ॥१०॥
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह
कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम् ॥११॥
तव पुत्रा महाभागे तपः शांति विवर्जिताः
तेन पापेन ते सर्वे पतिता वै महत्पदात् ॥१२॥
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा
कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः ॥१३॥
आत्मकर्मानुसारेण सुखं जीवंति जंतवः
परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः ॥१४॥
न कुर्वंति महात्मानो व्यर्थमेव न संशयः
पंचभूतात्मकं कायं केवलं संधिजर्जरम् ॥१५॥
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया
आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः ॥१६॥
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः
एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः ॥१७॥
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः
चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः ॥१८॥
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च
अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा ॥१९॥
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत्
ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम् ॥२०॥
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह
ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः ॥२१॥
तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम्
तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा ॥२२॥
आत्मोवाच-
एते पंच महाभागा रूपवंतो मनस्विनः
गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम् ॥२३॥
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान्
दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि ॥२४॥
ज्ञानमुवाच-
त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम्
एतेषां संगतिस्तात कार्या नैव त्वया कदा ॥२५॥
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता
भवतः संगतिं मोह इच्छत्येष महामते ॥२६॥
आत्मोवाच-
एतेषां संगतिं ज्ञान कस्माद्वारयते भवान्
तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित ॥२७॥
ज्ञानमुवाच-
एतेषां संगमात्रात्तु महद्दुःखं भविष्यति
दुःखमूला हि पंचैव शोकसंतापकारकाः ॥२८॥
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव
ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः ॥२९॥
कश्यप उवाच-
ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम्
बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि ॥३०॥
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह
पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः ॥३१॥
भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम्
गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज ॥३२॥
एवमस्तु महाभागा करिष्ये कार्यमुत्तमम्
एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम् ॥३३॥
अहं बुद्धिर्महाभाग भवंतं समुपागता
दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु ॥३४॥
भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः
कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः ॥३५॥
ध्यानमुवाच-
न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम्
एषां संसर्गमात्रेण महुद्दुःखं भविष्यति ॥३६॥
मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति
एवमेव न कर्तव्यं तेषां चैव समागमम् ॥३७॥
गर्भवासं नयिष्यंति भवंतं नान्यथा विभो
ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् ॥३८॥
एवमुक्त्वा तमात्मानं विरराम महामतिम्
ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ॥३९॥
ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ
तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् ॥४०॥
एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी
समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ॥४१॥
ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे
मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि ॥४२॥
यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः
स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् ॥४३॥
आत्मोवाच-
यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ
स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः ॥४४॥
भूमिरुवाच-
सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम्
अस्थिमूलदृढत्वं मे नखलोमसमन्वितम् ॥४५॥
प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि
नासिकागमनो गंधस्स मे भृत्यो महामनाः ॥४६॥
आकाश उवाच-
अहमाकाशकः प्राप्तो मम काये प्रभावकम्
श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् ॥४७॥
बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम्
तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ ॥४८॥
वायुरुवाच-
पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम्
चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम् ॥४९॥
तेज उवाच-
काये संस्थः सदा नित्यं पाकयोगं करोम्यहम्
सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये ॥५०॥
शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम्
रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम् ॥५१॥
तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ
एवं मयात्मव्यापारस्तवाग्रे कथितः परः ॥५२॥
जलमुवाचः-
सुतोषयाम्यहं नित्यममृतेन कलेवरम्
एवं मे तत्र व्यापारः कायपत्तनके प्रिये ॥५३॥
अमात्यं रसनां विद्धि रसास्वादकरीं पराम्
नासिकोवाच-
सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम् ॥५४॥
दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये
बुद्धियुक्ता महाभाग तस्याभावेन भाविता ॥५५॥
स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला
गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ॥५६॥
श्रवणावूचतुः-
कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम्
शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये ॥५७॥
शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि
योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ॥५८॥
त्वगुवाच-
पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः ॥५९॥
सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः
शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च ॥६०॥
सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम्
स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् ॥६१॥
एवं हि ते समाख्यातो मया व्यापार एव हि
नेत्रे ऊचतुः-
संसारे यानि रूपाणि भव्याभव्यानि सत्तम ॥६२॥
यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा
वसावः कायमध्ये वै रूपं गुणमिहावयोः ॥६३॥
एवं व्यापारसंबंधः कायमध्ये महामते
जिह्वोवाच-
बुद्धियुक्ता अहं तात रसभेदान्विचारये ॥६४॥
क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये
व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् ॥६५॥
इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः
एवं पंच समायातानींद्रियाणि प्रिये शृणु ॥६६॥
स्वीयानि यानि कर्माणि कथयंति पुनः पुनः
अथ बुद्धिः समायाता तमुवाच महामतिम् ॥६७॥
मद्विहीनो यदा कायस्तदा नश्यति नान्यथा
तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते ॥६८॥
अथ कर्म समायातमात्मानमिदमब्रवीत्
अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् ॥६९॥
त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि
एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति ॥७०॥
यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल
कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति ॥७१॥
ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत्
पंचात्मका ऊचुः-
अस्मत्संगप्रसंगेन पिंडमेव प्रजायते ॥७२॥
तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः
तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि ॥७३॥
एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः
आत्मोवाच-
एवमस्तु महाभागा भवतां प्रियमेव च ॥७४॥
करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात्
वार्यमाणो महाभागो ज्ञानेनापि महात्मना ॥७५॥
ध्यानेन च महात्मासौ तेषां संगतिमागतः
स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा ॥७६॥
पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः
यदा गर्भं समायातो विष्ठामूत्रसमाकुले ॥७७॥
दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः
अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः ॥७८॥
भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम
भवतां संप्रसंगेन महादुःखेन मोहितः ॥७९॥
तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये
पंचात्मका ऊचुः-
तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत् ॥८०॥
पश्चान्निर्गमनं ते वै भविष्यति न संशयः
अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः ॥८१॥
राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति
तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः ॥८२॥
गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत् ॥८३॥

इति श्रीपद्मपुराणे भूमिखंडे देवासुरेशरीरकथनंनाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP