सृष्टिखण्डः - अध्यायः १७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच॥
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः॥
पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥१॥
नारद उवाच॥
कदागतो हि कैलासं शंकरो भक्तवत्सलः॥
क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ॥२॥
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥३॥
ब्रह्मोवाच॥
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः॥
यथा जगाम कैलासं सखित्वं धनदस्य च ॥४॥
असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः॥
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥५॥
वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः॥
राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः ॥६॥
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः॥
सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः ॥७॥
आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः॥
कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः॥
अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ॥८॥
आदायादाय बहुशो धनं मातुस्सकाशतः॥
समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः॥९॥
संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः॥
निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः ॥१०॥
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्॥
नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ॥११॥
प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम्॥
गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम् ॥१२॥
यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः॥
न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥१३॥
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः॥
स्नात्वा समर्च्य वै देवानेतावंतमनेहसम् ॥१४॥
अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ॥
एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ॥१५॥
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः॥
सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे ॥१६॥
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च॥
गृह्योक्तेन विधानेन पाणिग्राहमकारयम् ॥१७॥
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु॥
शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥१८॥
क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम्॥
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ॥१९॥
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्॥
लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ॥२०॥
ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः॥
किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ॥२१॥
सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः॥
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥२२॥
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव॥
सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥२३॥
तातानुरूपो रूपेण यशसा कुलशीलतः॥
ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ॥२४॥
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी॥
एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥२५॥
श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः॥
ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ॥२६॥
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः॥
तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥२७॥
पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान्॥
गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥२८॥
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत॥
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥२९॥
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः॥
अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ॥३०॥
सर्वेप्याक्षारयिष्यंति तव तातं च मामपि॥
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥३१॥
पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः॥
तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ॥३२॥
न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्॥
अहो बलीयान्स विधिर्येन जातो भवानिति ॥३३॥
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः॥
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥३४॥
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः॥
स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ॥३५॥
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः॥
अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥३६॥
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम्॥
चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥३७॥
दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे॥
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥३८॥
पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः॥
मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥३९॥
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता॥
मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः ॥४०॥
न केवलं ममैवैतदंगुलीयं समर्पितम्॥
अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥४१॥
रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च॥
भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥४२॥
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः॥
न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ॥४३॥
अद्यावधि त्वया विप्र दुरोदर शिरोमणिः॥
कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥४४॥
इति श्रुत्वा त्रपाभारविनम्रतरकंधरः॥
प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥४५॥
महापतिव्रतामस्य पत्नी प्रोवाच तामथ॥
स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥४६॥
यज्ञदत्त उवाच॥
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः॥
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥४७॥
अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता॥
सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ॥४८॥
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी॥
प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ॥४९॥
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि॥
समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥५०॥
इदानीमेव पक्वान्नकारणव्यग्रया मया॥
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥५१॥
दीक्षित उवाच॥
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि॥
यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ॥५२॥
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः॥
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ॥५३॥
कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः॥
लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥५४॥
सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः॥
पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥५५॥
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा॥
नागदंतमयी सा क्व सुखकौतुक मंचिका ॥५६॥
क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता॥
दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ॥५७॥
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा॥
तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ॥५८॥
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा॥
उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ॥५९॥
अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात्॥
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥६०॥
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित्॥
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥६१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP