संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
पञ्चदशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - पञ्चदशोऽध्यायः

श्रीशिवरहस्यम्


महारहस्यं वक्षामि गुह्यात् गुह्यतरं पुनः । अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥१॥
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि । ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मवि केवलम् ॥२॥
ब्रह्ममात्र महायन्त्रं ब्रह्ममात्रं क्रियाफलम् । ब्रह्ममात्रं महावाक्यं सर्वं ....... ॥३॥
ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् । ब्रह्ममात्रं परं देहं सर्वं ....... ॥४॥
ब्रह्ममात्रं गुणं प्रोक्तब्रह्ममात्रमहं महत । ब्रह्ममात्रं परं ब्रह्म सर्वं ....... ॥५॥
ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् । ब्रह्ममात्रं च यत् किञ्चित् सर्वं ....... ॥६॥
ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् । ब्रह्ममात्रं परं ज्ञानं सर्वं ....... ॥७॥
ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् । ब्रह्ममात्रमनेकत्वं सर्वं ....... ॥८॥
ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् । ब्रह्मैव केवलं घ्राणं सर्वं ....... ॥९॥
ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् । ब्रह्मैव केवलं रूपं सर्वं ....... ॥१०॥
ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् । ब्रह्मैव केवलं चित्तं सर्वं ....... ॥११॥
तत्पदं च सदा ब्रह्म त्वंपदं ब्रह्म एव हि । असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलं सदा ॥१२॥
ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् । ब्रह्मैव केवलं नित्यं सर्वं ....... ॥१३॥
ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः । ह्रमैव जगदाद्यन्तं सर्व ब्रह्मैव ........ ॥१४॥
ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः । ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ....... ॥१५॥
ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् । ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥१६॥
ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् । ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥१७॥
पूर्वापारं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् । ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥१८॥
ब्रह्म सच्चित्सुखं ब्रह्म पूर्ण ब्रह्म सनातनम् । ब्रह्मैव केवलं साक्षात् सर्वं ....... ॥१९॥
ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् । आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥२०॥
शुभवासनया जीवं शिववद्भाति सर्वदा । पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥२१॥
ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् । ब्रह्मैव व्यवहारश्च सर्वं ....... ॥२२॥
ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् । ब्रह्मैव मायाकार्याख्यं सर्वं ....... ॥२३॥
ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् । ब्रह्मैव मोक्षसाराख्यं सर्वं ....... ॥२४॥
ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् । ब्रह्मैव कार्यं भूलोकं सर्वं ....... ॥२५॥
ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् । ब्रह्मैव तूष्णीं भूतात्मा सर्वं ....... ॥२६॥
ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् । ब्रह्मैव योगयोगाख्यं सर्वं ....... ॥२७॥
नानारूपत्वाद्ब्रह्म उपाधित्वेन दृश्यते । मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्वतः ॥२८॥
ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा । ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चिन ॥२९॥
ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् । ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥३०॥
ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः । ब्रह्मैव शुद्धबुद्धात्मा सर्वं ....... ॥३१॥
ब्रह्मैव परमानन्दं ब्रह्मैव व्यापकं महत् । ब्रह्मैव परमार्थम च सर्वं ....... ॥३२॥
ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् । ब्रह्मैव जीवभूतात्मा सर्वं ....... ॥३३॥
ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् । ब्रह्मैव सर्वसिद्धिं च सर्वं ....... ॥३४॥
ब्रह्मैव सर्वमन्त्रं ब्रह्मैव सकलं जपम् । ब्रह्मैव सर्वकार्यं च सर्वं ....... ॥३५॥
ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् । ब्रह्मैव सर्वकैवल्यं सर्वं ....... ॥३६॥
ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् । ब्रह्मैव ब्रह्मरूपं च सर्वं ....... ॥३७॥
ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः । ब्रह्मैव तत्पदार्थञ्च सर्वं ....... ॥३८॥
ब्रह्मैवाहंपदार्थञ्च ब्रह्मैव परमेश्वरः । ब्रह्मैव त्वंपदार्थञ्च सर्वं ....... ॥३९॥
ब्रह्मैव यद्यत् परमं ब्रह्मैवेति परायणम् । ब्रह्मैव कलनाभावं सर्वं ....... ॥४०॥
ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः । ब्रह्मैवेदं जगत् सर्वं ....... ॥४१॥
ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् । ब्रह्मैव सुखमात्रत्वात् सर्वं ....... ॥४२॥
ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा । ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ....... ॥४३॥
ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् । ब्रह्मैव सत्यासत्यं च सर्वं ....... ॥४४॥
ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः । ब्रह्मैवैकं चिदानन्दः सर्वं ....... ॥४५॥
ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् । ब्रह्मैवैकं परं ब्रह्म सर्वं ....... ॥४६॥
ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् । ब्रह्मैवात्यन्तिकं सर्वं सर्वं ....... ॥४७॥
ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा । ब्रह्मैव सत्यं सत्यानां सर्वं ....... ॥४८॥
ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् । ब्रह्मैव सर्वदा प्रोक्तं सर्वं ....... ॥४९॥
ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सवसाक्षिकम् । ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव ....... ॥५०॥
ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् । ब्रह्मैव कारनं मूलं ब्रह्मैवैकं परायणम् ॥५१॥
ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् । ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव ....... ॥५२॥
ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः । ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव ....... ॥५३॥
ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च । ब्रह्मणोऽन्यदहं नाहं सर्वं ....... ॥५४॥
ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि । ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ....... ॥५५॥
ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ....... ॥५६॥
ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि । ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ....... ॥५७॥
ब्रह्मणोऽन्यदसत् कार्य़ं ब्रह्मणोऽन्यदसद्वपुः । ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ॥५८॥
ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ....... ॥५९॥
ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया । यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयम् ॥६०॥
अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् (?)
सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ।
यतो विद्यैवेदं परिलुठति मोहेन जगति
अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥६१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP